17
॥ ीगगा सहनाम तों - ीबृहमम पुराणम् ॥ Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam K. Muralidharan ([email protected]) 1 The following is a rare Sahasranama Stotram (1008 names) of Goddess Ganga as recited by King Bhagiratha and taken from Bruhad Dharma Puranam, Madhya Khanda and Chapter 50. The following is the brief synopsis of the Phalashruti givent at the end: One who recites or listens to this sacred hymn gets all wishes fructified and begets wealth, spouse, progeny, etc and is bestowed with the benefit of performing 1000 Ashwamedha Yaga, 100 Rajasuya Yaga, 100 Vajapeya Yaga, and 100 Gaya Shraddha while nullifying great sins like Brahmahatya. One who recites this on the 10 th day of Jyeshtha month after due worship of Lord Sadashiva is bestowed with the sojourn of Goddess Ganga at his residence for the full year. It is also highly beneficial to chant this Sahasranama on special occasions like birth of progeny, marriage, birthday, Yugadi (start of Yuga), Full Moon, New Moon, Sun’s transit into the next sign, etc. ीशुक उवाच - जय देवी तदा गगा तपयतं भगीरथम् । आमानं दशमयामास वेतं चार चतुभुमजम् ॥ १ ॥ त वा यान-माैक लध याच भूपत । अलय-लाभ-बोधेन बहुमेने नृपोम ॥ २ ॥ हाकतलत सवागो रोमतचत-सुतवह । गगदारया राजा गग तुटाव भूपत ॥ ३ ॥ सहनामतभर् तदवयै शततं परम-देवताम् । भगीरथ उवाच - अहं भगीरथो राजा तदलीप-तनय तशवे ॥ ४ ॥ णमातम पद-ं भया अततदुलमभम् । पूवमजान तह पुयेन तपसा परमेण च ॥ ५ ॥ मचुर् गोचरी भूता वं गगा करणामयी । साथमकं सूयम-वंशे मे जम-ातं महेवरी ॥ ६ ॥

Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

  • Upload
    buinhu

  • View
    303

  • Download
    13

Embed Size (px)

Citation preview

Page 1: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

॥ श्रीगङ्गा सहस्रनाम स्तोत्र ं- श्रीबहृद्धमम पुराणम ्॥ Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 1

The following is a rare Sahasranama Stotram (1008 names) of Goddess Ganga as

recited by King Bhagiratha and taken from Bruhad Dharma Puranam, Madhya Khanda and

Chapter 50. The following is the brief synopsis of the Phalashruti givent at the end:

One who recites or listens to this sacred hymn gets all wishes fructified and begets

wealth, spouse, progeny, etc and is bestowed with the benefit of performing 1000

Ashwamedha Yaga, 100 Rajasuya Yaga, 100 Vajapeya Yaga, and 100 Gaya

Shraddha while nullifying great sins like Brahmahatya.

One who recites this on the 10th day of Jyeshtha month after due worship of Lord

Sadashiva is bestowed with the sojourn of Goddess Ganga at his residence for the

full year.

It is also highly beneficial to chant this Sahasranama on special occasions like birth

of progeny, marriage, birthday, Yugadi (start of Yuga), Full Moon, New Moon,

Sun’s transit into the next sign, etc.

श्रीशुक उवाच - जय देवी तदा गङ्गा तपस्यन्तं भगीरथम् । आत्मानं दशमयामास श्वेतं चारु चतुभुमजम् ॥ १ ॥

तां दृष्ट्वा ध्यान-मात्रैक लब्धां दृग्भ्याञ्च भूपततिः । अलक्ष्य-लाभ-बोधेन बहुमेने नृपोत्तमिः ॥ २ ॥

हर्षाकुतलत सवाङ्गो रोमतञ्चत-सुतवग्रहिः । गङ्गदाक्षरया राजा गङ्गां तुष्टटाव भूपततिः ॥ ३ ॥

सहस्रनामतभर् तदवयैिः शत्तं परम-देवताम् ।

भगीरथ उवाच - अह ंभगीरथो राजा तदलीप-तनयिः तशवे ॥ ४ ॥

प्रणमातम पद-द्वन्दं्व भ्त्या अततदुलमभम् । पूवमजानां तह पुण्येन तपसा परमेण च ॥ ५ ॥

मच्चक्षुर् गोचरी भूता त्वं गङ्गा करुणामयी । साथमकं सूयम-वंश ेमे जन्म-प्राप्तं महेश्वरी ॥ ६ ॥

Page 2: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 2

कृताथोऽतस्म कृताथोऽतस्म कृताथोऽतस्म न संशयिः । नमो नमो नमस्तेऽस्तु गङ्गे राजीवलोचने ॥ ७ ॥

देहोऽय ंसाथमको मे ऽस्तु सवाङ्गैिः प्रणमाम्यहम् । सहस्रनामतभिः स्तुत्वा वाचं साथमकयाम्यहम् ॥ ८ ॥

शुक उवाच - गङ्गा सहस्रनामो ऽस्य स्तवस्य पुण्य-तेजसिः । ऋतर्षर्-वयासस् तथाऽनुष्टठुप्-छन्दो तवप्र प्रकीततमतम् ॥ ९ ॥

सा मूलप्रकृततर् देवी गङ्गा मे देवतेतरता । अश्वमेध-सहस्रस्य राजसूय-शतस्य च ॥ १० ॥

वाजपेय-शतस्याऽतप गया-श्रादध्-शतस्य च । ब्रहम्-हत्यातद-पापानां क्षय ेच परदुष्टकरे । तनवाण-मोक्ष-लाभ ेच तवतनयोगिः प्रकीततमतिः ॥ ११ ॥

॥ तवतनयोगिः ॥

हतरिः ॐ ॥ अस्य श्रीगङ्गा सहस्रनाम स्तोत्र महामन्त्रस्य । श्रीवेदवयासो भगवान ्ऋतर्षिः । अनुष्टठुप् छन्दिः । श्रीगङ्गा परदेवता । सवम-पाप-क्षयाथे तनवाण-मोक्ष-प्राप्त्यथे सहस्रनाम जपे तवतनयोगिः ॥

॥ श्रीगङ्गा सहस्रनाम स्तोत्रम ्॥

ॐकार-रूतपणी देवी श्वेता सत्य-स्वरूतपणी । शातन्तिः शान्ता क्षमा शत्तिः परा परम-देवता ॥ १२ ॥

तवष्टणुर् नारायणी काम्या कमनीया महाकला । दुगा दुगमतत-संहन्त्री गङ्गा गगण-वातसनी ॥ १३ ॥

शैलेन्र-वातसनी दुगम-वातसनी दुगमम-तप्रया । तनरञ्जना च तनलेशा तनष्टकला तनरहतङ्िया ॥ १४ ॥

Page 3: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 3

प्रसन्ना शु्ल-दशना परमाथा पुरातनी । तनराकारा च शुद्धा च ब्राहम्णी ब्रहम्-रूतपणी ॥ १५ ॥

दया दयावती दीर्घा दीर्घम-व्त्रा दुरोदरा । शैल-कन्या शैल-राज-वातसनी शैल-नतन्दनी ॥ १६ ॥

तशवा शैवी शाम्भवी च शङ्करी शङ्कर-तप्रया । मन्दातकनी महानन्दा स्वधुमनी स्वगम-वातसनी ॥ १७ ॥

मोक्षाख्या मोक्ष-सरतणर् मुत्तर् मुत्त-प्रदातयनी । जलरूपा जलमयी जलेशी जलवातसनी ॥ १८ ॥

दीर्घम-तजहव्ा करालाक्षी तवश्वाख्या तवश्वतोमुखी । तवश्व-कणा तवश्व-दृतष्टटर् तवश्वेशी तवश्व-वतन्दता ॥ १९ ॥

वैष्टणवी तवष्टणु-पादाब्ज-सम्भवा तवष्टणु-वातसनी । तवष्टणु-स्वरूतपणी वन्या बाला वाणी बृहत्तरा ॥ २० ॥

पीयूर्ष-पूणा पीयूर्ष-वातसनी मधुर-रवा । सरस्वती च यमुना च गोदा गोदावरी वरी ॥ २१ ॥

वरेण्या वरदा वीरा वरकन्या वरेश्वरी । बल्लवी बल्लव-पे्रष्टठा वागीश्वरी वातर-रूतपणी ॥ २२ ॥

वाराही वन-संस्था च वृक्षस्था वृक्ष-सुन्दरी । वारुणी वरुण-ज्येष्टठा वरा वरुण-वल्लभा ॥ २३ ॥

वरुण-प्रणता तदवया वरुणाऽनन्द-कातरणी । वन्या वृन्दावनी वृन्दारकेश्या वृर्ष-वातहनी ॥ २४ ॥

दाक्षायणी दक्षकन्या श्यामा परम-सुन्दरी । तशव-तप्रया तशवाराध्या तशव-मस्तक-वातसनी ॥ २५ ॥

तशव-मस्तक-मस्ता च तवष्टणु-पाद-पदा तथा । तवपतत्त-नातशनी दुगम-तातरणी तातरणीश्वरी ॥ २६ ॥

Page 4: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 4

गीता पुण्य-चतरता च पुण्य-नाम्नी शुतचश्रवा । श्रीरामा राम-रूपा च रामचन्रैक-चतन्रका ॥ २७ ॥

रार्घवी ररु्घ-वंशेशी सूयम-वंश-प्रतततष्टठता । सूया सूयम-तप्रया सौरी सूयम-मण्डल-भेतदनी ॥ २८ ॥

भतगनी भाग्भयदा भवया भाग्भय-प्राप्या भगशे्वरी । भवयोच्चयोपलब्धा च कोतट-जनम्-तपिः-फला ॥ २९ ॥

तपतस्वनी तापसी च तपन्ती ताप-नातशनी । तन्त्ररूपा तन्त्रमयी तन्त्रगोप्या महेश्वरी ॥ ३० ॥

तवष्टणु-देह-रवाकारा तशव-गानामृतोद्भवा । आनन्द-रव-रूपा च पूणानन्दमयी तशवा ॥ ३१ ॥

कोतट-सूयम-प्रभा पाप-ध्वान्त-संहार-कातरणी । पतवत्रा परमा पुण्या तेजोधारा शतश-प्रभा ॥ ३२ ॥

शतश-कोतट-प्रकाशा च तत्रजगद-्दीतप्त-कातरणी । सत्या सत्य-स्वरूपा च सत्यज्ञा सत्य-संभवा ॥ ३३ ॥

सत्याश्रया सती श्यामा नवीना नरकान्तका । सहस्रशीर्षा देवेशी सहस्राक्षी सहस्रपात् ॥ ३४ ॥

लक्षव्त्रा लक्षपादा लक्षहस्ता तवलक्षणा । सदा नूतनरूपा च दुलमभा सुलभा शुभा ॥ ३५ ॥

र्तवणा च र्ताक्षी तत्रनेत्रा तशव-सुन्दरी । भरकाली महाकाली लक्ष्मीर् गगण-वातसनी ॥ ३६ ॥

महातवया शुदध्तवया मन्त्ररूपा सुमतन्त्रता । राज-तसंहासन-तटा राजराजेश्वरी रमा ॥ ३७ ॥

राजकन्या राजपूज्या मन्द-मारुत-चामरा । वेदवतन्द-प्रगीता च वेदवतन्द-प्रवतन्दता ॥ ३८ ॥

Page 5: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 5

वेदवतन्द-स्तुता तदवया वेदवतन्द-सुवतणमता । सुवणा वणमनीया च सुवणम-गान-नतन्दता ॥ ३९ ॥

सुवणम-दान-ल्या च गानानन्द-तप्रया ऽमला । माला मालावती माल्या मालती कुसुम-तप्रया ॥ ४० ॥

तदगम्बरी दुष्टट-हन्त्री सदा दुगमम-वातसनी । अभया पद्म-हस्ता च पीयूर्ष-कर-शोतभता ॥ ४१ ॥

खड्ग-हस्ता भीमरूपा श्येनी मकर-वातहनी । शुदध्-स्रोता वेगवती महापार्षाण-भेतदनी ॥ ४२ ॥

पापाली रोदनकरी पाप-संहार-कातरणी । यातनाय च बैधवय-दातयनी पुण्य-वद्मतधनी ॥ ४३ ॥

गभीरा ऽलकनन्दा च मेरु-शृङ्ग-तवभेतदनी । स्वगमलोक-कृतावासा स्वगम-सोपान-रूतपणी ॥ ४४ ॥

स्वगमङ्गा पृथ्वी-गङ्गा नरसेवया नरेश्वरी । सुबुद्तधश्च कुबुद्तधश्च श्रीर् लक्ष्मीिः कमलालया ॥ ४५ ॥

पावमती मेरु-दौतहत्री मेनका-गभम-सम्भवा । अयोतन-संभवा सूक्ष्मा परमात्मा परत्त्वदा ॥ ४६ ॥

तवष्टणुजा तवष्टणु-जतनका तवष्टणु-पाद-तनवातसनी । देवी तवष्टणुपदी पया जाहन्वी पदम्-वातसनी ॥ ४७ ॥

पद्मा पद्मावती पद्मधातरणी पद्मलोचना । पद्मपादा पद्ममुखी पद्मनाभा च पद्तमनी ॥ ४८ ॥

पद्मगभा पदम्शया महापदम्-गुणातधका । पद्माक्षी पद्मलतलता पदम्वणा सुपद्तमनी ॥ ४९ ॥

सहस्र-दल-पद्मस्था पद्माकर-तनवातसनी । महापदम्पुरस्था च पुरेशी परमेश्वरी ॥ ५० ॥

Page 6: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 6

हंसी हंस-तवभूर्षा च हंस-राज-तवभूर्षणा । हंस-राज-सुवणा च हंसारूढा च हंतसनी ॥ ५१ ॥

हंसाक्षर-स्वरूपा च द्वयक्षरा मन्त्र-रूतपणी । आनन्द-जल-संपूणा श्वेत-वातर-प्रपूतरका ॥ ५२ ॥

अनायस-सदामुत्तर् योग्भयाऽयोग्भय-तवचातरणी । तेजोरूप जलापूणा तैजसी दीतप्त-रूतपणी ॥ ५३ ॥

प्रदीप-कतलकाकारा प्राणायाम-स्वरूतपणी । प्राणदा प्राणनीया च महौर्षतध-स्वरूतपणी ॥ ५४ ॥

महौर्षध-जला चैव पाप-रोग-तचतकत्सका । कोतट-जन्म-तपो-लक्ष्या प्राण-त्यागोत्तराऽमृता ॥ ५५ ॥

तनिःसन्दहेा तनममतहमा तनममला मल-नातशनी । शवारूढा शवस्थान-वातसनी शवत्तटी ॥ ५६ ॥

श्मशान-वातसनी केशकीकसातचत तीतरणी । भैरवी भैरव-शे्रष्टठ-सेतवता भैरव-तप्रया ॥ ५७ ॥

भैरव-प्राण-रूपा च वीर-साधन-वातसनी । वीरतप्रया वीरपत्नी कुलीना कुल-पतण्डता ॥ ५८ ॥

कुल-वृक्ष-तस्थता कौली कुल-कोमल-वातसनी । कुल-रव-तप्रया कुल्या कुल्यमाला-जप-तप्रया ॥ ५९ ॥

कौलदा कुल-रतक्षत्री कुलवातर-स्वरूतपणी । रणश्रीिः रणभूिः रम्या रणोत्साह-तप्रया बतलिः ॥ ६० ॥

नृमुण्ड-मालाभरणा नृमुण्ड-कर-धातरणी । तववस्त्रा च सुवस्त्रा च सूक्ष्म-वस्त्रा च योतगनी ॥ ६१ ॥

रतसका रसरूपा च तजताहारा तजतेतन्रया । यातमनी चा ऽद्मधरात्रस्था कूच्चम-वीज-स्वरूतपणी ॥ ६२ ॥

Page 7: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 7

लज्जा शत्तश्च वाग्रूपा नारी नरक-हातरणी । तारा तारस्वराढ्या च तातरणी तार-रूतपणी ॥ ६३ ॥

अनन्ता चाऽतद-रतहता मध्य-शून्या स्वरूतपणी । नक्षत्र-मातलनी क्षीणा नक्षत्र-स्थल-वातसनी ॥ ६४ ॥

तरुणातदत्य-सङ्काशा मातङ्गी मृत्यु-वतजमता । अमरा ऽमर-संसेवया उपास्या शत्त-रूतपणी ॥ ६५ ॥

धूमाकारा ऽतग्भन-संभूता धूमा धूमावती रततिः । कामाख्या कामरूपा च काशी काशीपुर-तस्थता ॥ ६६ ॥

वाराणसी वारयोतर्षत् काशीनाथ-तशरिः-तस्थता । अयोध्या मथुरा माया काशी काञ्ची ह्यवतन्तका ॥ ६७ ॥

द्वारका ज्वलदतग्भनश्च केवला केवलत्वदा । करवीरपुरस्था च कावेरी कवरी तशवा ॥ ६८ ॥

रतक्षणी च करालाक्षी कङ्काला शङ्कर-तप्रया । ज्वालामुखी क्षीतरणी च क्षीर-ग्राम-तनवातसनी ॥ ६९ ॥

रक्षाकरी दीर्घम-कणा सुदन्ता दन्त-वतजमता । दैत्य-दानव-संहन्त्री दुष्टट-हन्त्री बतल-तप्रया ॥ ७० ॥

बतल-मांस-तप्रया श्यामा वयाघ्र-चमातपधातयनी । जवाकुसुम-सङ्काशा सातत्त्वकी राजसी तथा ॥ ७१ ॥

तामसी तरुणी वृद्धा युवती बतलका तथा । यक्षराज-सुता जम्ब-ुमातलनी जम्ब-ुवातसनी ॥ ७२ ॥

जाम्बूनद-तवभूर्षा च ज्वलज्-जाम्बनूद-प्रभा । रुराणी रुद्र-देहस्था रुरा रुराक्ष-धातरणी ॥ ७३ ॥

अणुश्च परमाणुश्च ह्रस्वा दीर्घा चकोतरणी । रुरगीता तवष्टणुगीता महाकावय-स्वरूतपणी ॥ ७४ ॥

Page 8: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 8

आतदकावय-स्वरूपा च महाभारत-स्वरूतपणी । अष्टटादश-पुराणस्था धमम-माता च धतममणी ॥ ७५ ॥

माता मान्या स्वसा चैव स्वशू्रश ्चैव तपतामही । गुरुश्च गुरुपत्नी च काल-सपम-भय-प्रदा ॥ ७६ ॥

तपतामह-सुता सीता तशव-सीमतन्तनी तशवा । रुत्मणी रु्म-वणा च भैमी भैमी-स्वरूतपणी ॥ ७७ ॥

सत्यभामा महालक्ष्मी भरा जाम्बवती मही । नन्दा भरमुखी तर्ता जया तवजयदा जया ॥ ७८ ॥

जतयत्री पूतणममा पूणा पूणम-चन्र-तनभानना । गुरुपूणा सौम्य-भरा तवतष्टटिः संवेश-कातरणी ॥ ७९ ॥

शतनतर्ता कुजजया तसद्तधदा तसदत्ध-रूतपणी । अमृता ऽमृत-रूपा च श्रीमती च जलाऽमृता ॥ ८० ॥

तनरातङ्का तनरालम्बा तनष्टप्रपञ्चा तवशेतर्षणी । तनरे्षध-शेर्ष-रूपा च वतरष्टठा योतर्षतांवरा ॥ ८१ ॥

यशतस्वनी कीततममती महाशैलाग्र-वातसनी । धरा धतरत्री धरणी तसन्धुर् बन्धुिः सबान्धवा ॥ ८२ ॥

संपतत्तिः संपदीशा च तवपतत्तिः-पतरमोतचनी । जन्म-प्रावाह-हरणी जन्म-शून्या तनरञ्जनी ॥ ८३ ॥

नागालयाऽलया नीला जटा-मण्डल-धातरणी । सुतरङ्ग-जटाजूटा जटाधर-तशरिः-तस्थता ॥ ८४ ॥

प्टाम्बरधरा धीरा कतविः कावय-रस-तप्रया । पुण्य-क्षेत्रा पापहरा हतरणी हातरणी हतरिः ॥ ८५ ॥

हतररा-नगरस्था च वैयनाथ-तप्रया बतलिः । विेश्वरी विधारा विेश्वर-पुरिः-तस्थता ॥ ८६ ॥

Page 9: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 9

श्वेतगङ्गा शीतला च उष्टणोदकमयी रुतचिः । चोलराज-तप्रयकरी चन्र-मण्डल-वतत्तमनी ॥ ८७ ॥

आतदत्य-मण्डल-गता सदातदत्या च काश्यपी । दहनाक्षी भयहरा तवर्ष-ज्वाला-तनवातरणी ॥ ८८ ॥

हरा दशहरा स्नेह-दातयनी कलुर्षाशतनिः । कपाल-मातलनी काली काला काल-स्वरूतपणी ॥ ८९ ॥

इन्राणी वारुतण वाणी बलाका बालशङ्करी । गोर् गीर् ह्रीर् धममरूपा च धीिः श्रीर् धन्या धनञ्जया ॥ ९० ॥

तवत् संतवत् कुिः कुवेरी भूर् भूततर् भूतमर् धराधरा । ईश्वरी ह्रीमती िीडा िीडासाया जयप्रदा ॥ ९१ ॥

जीवन्ती जीवनी जीवा जयाकारा जयेश्वरी । सवोपरव-संशून्या सवम-पाप-तववतजमता ॥ ९२ ॥

सातवत्री चैव गायत्री गणेशी गण-वतन्दता । दुष्टपे्रक्षा दुष्टप्रवेशा च दुदमशा च सुयोतगणी ॥ ९३ ॥

दुिःख-हन्त्री दुिःख-हरा दुदान्ता यम-देवता । गृहदेवी भूतमदेवी वनेशी वनदेवता ॥ ९४ ॥

गुहालया र्घोररूपा महार्घोर-तनततम्बनी । स्त्रीचञ्चला चारुमुखी चारुनेत्रा लयातत्मका ॥ ९५ ॥

कातन्त-काम्या तनगुमणा च रजिः-सत्त्व-तमो-मयी । कालरातत्रर् महारातत्रर् जीवरूपा सनातनी ॥ ९६ ॥

सुख-दुिःखातद-भो्त्री च सुख-दुिःखातद-वतजमता । महावृतजन-संहारा वृतजन-ध्वान्त-मोचनी ॥ ९७ ॥

हतलनी खलहन्त्री च वारुणी पापकातरणी । तनरा-योग्भया महातनरा योगतनरा युगेश्वरी ॥ ९८ ॥

Page 10: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 10

उद्धारतयत्री स्वगमङ्गा उद्धारण-पुरिः-तस्थता । उद्धृता उद्धृताहारा लोकोदध्ारण-कातरणी ॥ ९९ ॥

शतङ्खनी शङ्ख-धारी च शङ्ख-वादन-कातरणी । शङ्खेश्वरी शङ्ख-हस्ता शङ्ख-राज-तवदातरणी ॥ १०० ॥

पतश्चमास्या महास्रोता पूवम-दतक्षण-वातहनी । साद्मध-योजन-तवस्तीणा पावन्युत्तर-वातहनी ॥ १०१ ॥

पतततोद्धातरणी दोर्ष-क्षतमणी दोर्ष-वतजमता । शरण्या शरणा शे्रष्टठा श्रीयुता श्रादध्-देवता ॥ १०२ ॥

स्वाहा स्वधा तवरूपाक्षी स्वरूपाक्षी शुभानना । कौमुदी कुमुदाकारा कुमुदाम्बर-भूर्षणा ॥ १०३ ॥

सौम्या भवानी भूततस्था भीमरूपा वरानना । वराह-वणा बतहमष्टठा बृहच्रोणी बलाहका ॥ १०४ ॥

वेतशनी केशपाशाढ्या नभो-मण्डल-वातसनी । मतल्लका मतल्लका-पुष्टप-वणा लाङ्गल-धातरणी ॥ १०५ ॥

तुलसी-दल-गन्धाढ्या तुलसी-दाम-भूर्षणा । तुलसी-तरु-संस्था च तुलसी-रस-गेतहनी ॥ १०६ ॥

तुलसी-रस-सुस्वाद-ुसतलला तबल्व-वातसनी । तवल्व-वृक्ष-तनवासा च तवल्व-पत्र-रस-रवा ॥ १०७ ॥

मालूर-पत्र-मालाढ्या वैल्वी शैवाद्मध-देतहनी । अशोका शोक-रतहता शोक-दावातग्भन-हृज्जला ॥ १०८ ॥

अशोक-वृक्ष-तनलया रंभा तशव-कर-तस्थता । दातडमी दातडमी-वणा दातडमस्तन-शोतभता ॥ १०९ ॥

र्ताक्षी वीर-वृक्षस्था रत्तनी र्त-दतन्तका । रातगणी राग-भाया च सदा-राग-तववतजमता ॥ ११० ॥

Page 11: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 11

तवरागा राग-सम्मोदा सवम-राग-स्वरूतपणी । ताल-स्वरूतपणी ताल-रूतपणी तालकेश्वरी ॥ १११ ॥

वाल्मीतक-श्लोतकताष्टटोया ह्यनन्त-मतहमातदमा । माता उमा सपत्नी च धरा हारावली शुतचिः ॥ ११२ ॥

स्वगारोह-पताका च इष्टटा भागीरथी इला । स्वगमभीरामृत-जला चारुवीतचस् तरतङ्गणी ॥ ११३ ॥

ब्रहम्तीरा ब्रहम्जला तगतर-दारण-कातरणी । ब्रहम्ाण्ड-भेतदनी र्घोर-नातदनी र्घोर-वेतगनी ॥ ११४ ॥

ब्रहम्ाण्ड-वातसनी चैव तस्थर-वायु-प्रभेतदनी । शु्लाधारामयी तदवय-शङ्ख-वायानुसातरणी ॥ ११५ ॥

ऋतर्ष-स्तुता सुर-स्तुत्या ग्रह-वगम-प्रपूतजता । सुमेरु-शीर्षम-तनलया भरा सीता महेश्वरी ॥ ११६ ॥

वङ्क्षुश्चा ऽलकनन्दा च शैल-सोपान-चातरणी । लोकाशा-पूरण-करी सवम-मानस-दोतहनी ॥ ११७ ॥

त्रैलो्य-पावनी धन्या पृथ्वी-रक्षण-कातरणी । धरणी पातथमवी पृथ्वी पृथु-कीततमर् तनरामया ॥ ११८ ॥

ब्रहम्पुत्री ब्रहम्कन्या ब्रहम्मान्या वनाश्रया । ब्रहम्रूपा तवष्टणुरूपा तशवरूपा तहरण्मयी ॥ ११९ ॥

ब्रहम्-तवष्टणु-तशवत्वाढ्या ब्रहम्-तवष्टणु-तशवत्वदा । मज्जज्जनोदध्ातरणी च स्मरणाततम-तवनातशनी ॥ १२० ॥

स्वगम-दात्री सुखस्पशा मोक्ष-दशमन-दपमणा । आरोग्भय-दातयनी नीरुक् नाना-ताप-तवनातशनी ॥ १२१ ॥

तापोत्सारण-शीला च तपोधाना श्रमापहा । सवम-दुिःख-प्रशमनी सवम-शोक-तवमोचनी ॥ १२२ ॥

Page 12: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 12

सवम-श्रम-हरा सवम-सुखदा सुख-सेतवता । सवम-प्रायतश्चत्त-मयी वासमात्र-महातपािः ॥ १२३ ॥

सतनुर् तनस्तनुस् तन्वी तनु-धारण-वातरणी । महापातक-दावातग्भनिः शीतला शश-धातरणी ॥ १२४ ॥

गेया जप्या तचन्तनीया ध्येया स्मरण-लतक्षता । तचदानन्द-स्वरूपा च ज्ञानरूपागमेश्वरी ॥ १२५ ॥

आगम्या आगमस्था च सवागम-तनरूतपता । इष्टट-देवी महादेवी देवनीया तदतवतस्थता ॥ १२६ ॥

दन्तीवल-गृहस्थात्री शङ्कराचायम-रूतपणी । शङ्कराचायम-प्रणता शङ्कराचायम-संस्तुता ॥ १२७ ॥

शङ्कराभरणोपेता सदा शङ्कर-भूर्षणा । शङ्कराचार-शीला च शङ्खा च शङ्करेश्वरी ॥ १२८ ॥

तशवस्रोतािः शंभुमुखी गौरी गगण-देतहनी । दुगममा सुगमा गोप्या गोपनी गोप-वल्लभा ॥ १२९ ॥

गोमती गोपकन्या च यशोदाऽनन्द-नतन्दनी । कृष्टणानुजा कंस-हन्त्री ब्रहम्राक्षस-मोचनी ॥ १३० ॥

शाप-संमोचनी लङ्का लङ्केशी च तवभीर्षणा । तवभीर्षाभरणोभूर्षा हारावतलर् अनुत्तमा ॥ १३१ ॥

तीथम-स्तुता तीथम-वन्या महातीथा च तीथमसूिः । कन्या कल्पलता केलीिः कल्याणी कल्पवातसनी ॥ १३२ ॥

कतल-कल्मर्ष-संहन्त्री काल-कानन-वातसनी । कालसेवया कालमयी कातलका कामुकोत्तमा ॥ १३३ ॥

कामदा कारणाख्या च कातमनी कीततम-धातरणी । कोकामुखी कोटराक्षी कुरङ्ग-नयनी कतरिः ॥ १३४ ॥

Page 13: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 13

कञ्जलाक्षी कातन्तरूपा कामाख्या केशतर-तस्थता । खगा खलप्राण-हरा खलदूरकरा खला ॥ १३५ ॥

खेलन्ती खरवेगा च खकार-वणम-वातसनी । गङ्गा गगण-रूपा च गगणाध्व-प्रसातरणी ॥ १३६ ॥

गतरष्टठा गणनीया च गोपाली गोगण-तस्थता । गो-पृष्टठ-वातसनी गम्या गभीरा गुरु-पुष्टकरा ॥ १३७ ॥

गोतवन्दा गोस्वरूपा च गोनाम्नी गतत-दातयनी । रू्घणममाना र्घम्ममहरा रू्घणमत्स्रोता र्घनोपमा ॥ १३८ ॥

रू्घणाख्य-दोर्ष-हरणी रू्घणमयन्ती जगत्त्रयम् । र्घोरा रृ्घतोपमजला र्घर्घमरारव-र्घोतर्षणी ॥ १३९ ॥

र्घोराङ्र्घो-र्घाततनी रु्घवया र्घोर्षा र्घोराऽर्घ-हातरणी । र्घोर्षराजी र्घोर्षकन्या र्घोर्षनीया र्घनालया ॥ १४० ॥

र्घण्टा टङ्कार-र्घतटता र्घाङ्कारी र्घङ्र्घचातरणी । ङान्ता ङकातरणी ङेशी ङकार-वणम-संश्रया ॥ १४१ ॥

चकोर-नयनी चारुमुखी चामरधातरणी । चतन्रका शुल्क-सतलला चन्र-मण्डल-वातसनी ॥ १४२ ॥

चौकार-वातसनी चच्या चमरी चमम-वातसनी । चमम-हस्ता चन्रमुखी चुचुक-द्वय-शोतभनी ॥ १४३ ॥

छतत्रला छतत्रतार्घातरश ्छत्र-चामर-शोतभता । छतत्रता छदम्-संहन्त्री छुतरतुर् ब्रहम्-रूतपणी ॥ १४४ ॥

छाया च स्थल-शून्या च छलयन्ती छलातन्वता । तछन्नमस्ता छलधरा छवणा छुतवता छतविः ॥ १४५ ॥

जीमूत-वातसनी तजहव्ा जवाकुसुम-सुन्दरी । जरा-शून्या जया ज्वाला जतवनी जीवनेश्वरी ॥ १४६ ॥

Page 14: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 14

ज्योतीरूपा जन्महरा जनादमन-मनोहरा । झङ्कार-कातरणी झञ्झा झझमरी-वाय-वातदनी ॥ १४७ ॥

झणन्-नूपुर-संशब्दा झरा ब्रहम्झरा वरा । ञकारेशी ञकारस्था ञवणम-मध्यनातमका ॥ १४८ ॥

टङ्कार-कातरणी टङ्क-धातरणी टुण्ठुकाटका । ठु्कुराणी ठद्वयेशी ठङ्कारी ठ्कुरतप्रया ॥ १४९ ॥

डामरी डामराधीशा डामरेश-तशरिः-तस्थता । डमरु-ध्वतन-नृत्यन्ती डातकनी भय-हातरणी ॥ १५० ॥

डीना डतयत्री तडण्डी च तडण्डी-ध्वतन-सदा-स्पृहा । ढ्कारवा च ढ्कारी ढ्का-वादन-भरू्षणा ॥ १५१ ॥

णकार-वणम-धवला णकारी याण-भातवनी । तृतीया तीव्र-पापघ्नी तीव्रा तरतण-मण्डला ॥ १५२ ॥

तुर्षारक-तुलास्या च तुर्षार-कर-वातसनी । यकाराज्ञी यवणमस्था दन्त-शूक-तवभूर्षणा ॥ १५३ ॥

दीर्घम-चक्षुर् दीर्घम-धारा धनरूपा धनेश्वरी । दूर-दृतष्टटर् दूरगमा द्रुतगन्त्री रवाश्रया ॥ १५४ ॥

नारीरूपा नीरजाक्षी नीररूपा नरोत्तमा । तनरञ्जना च तनलेपा तनष्टकला तनरहतङ्िया ॥ १५५ ॥

परा परायणा पक्षा पारायण-परायणा । पारयत्री पतण्डता च पण्डा पतण्डत-सेतवता ॥ १५६ ॥

परा पतवत्रा पुण्याख्या पातणका पीतवातसनी । फुत्कार-दूर-दूतरता फालयन्ती फणाश्रया ॥ १५७ ॥

फेतनला फेनदशना फेना फेनवती फणा । फेत्कातरणी फतणधरा फतणलोक-तनवातसनी ॥ १५८ ॥

Page 15: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 15

फाण्टा-कृतालया फुल्ला फुल्लारतवन्द-लोचना । वेणीधरा बलवती वेगवारी धरावहा ॥ १५९ ॥

वन्दारु-वन्या वृन्देशी वनवाशा वनाश्रया । भीमराज्ञी भीमपत्नी भव-शीर्षम-कृतालया ॥ १६० ॥

भास्करा भास्करधरा भूर्षा भाङ्कार-वातदनी । भयङ्करी भयहरा भीर्षणा भूतम-भेतदनी ॥ १६१ ॥

भग-भाग्भयवती भवया भव-दुिःख-तनवातरणी । भेरुण्डा भीम-सुगमा भरकाली भव-तस्थता ॥ १६२ ॥

मनोरमा मनोज्ञा च मृतमोक्ष-महामततिः । मततदात्री मततहरा मठस्था मोक्षरूतपणी ॥ १६३ ॥

यम-पूज्या यज्ञ-रूपा यजमाना यमस्वसा । यम-दण्ड-स्वरूपा च यम-दण्ड-हरा यततिः ॥ १६४ ॥

रतक्षका रातत्र-रूपा च रमणीया रमा रततिः । लवङ्गी लेशरूपा च लेशनीया लयप्रदा ॥ १६५ ॥

तवबुदध्ा तवर्ष-हस्ता च तवतशष्टठा वेश-धातरणी । श्याम-रूपा शरत्-कन्या शारदी शरणा शु्रता ॥ १६६ ॥

शु्रतत-गम्या शु्रतत-स्तुत्या श्रीमुखी शरणप्रदा । र्षष्टठी र्ष्कोण-तनलया र्ष्धमम-परसेतवता ॥ १६७ ॥

सातत्त्वकी सत्य-सरतणिः सानन्दा सुखरूतपणी । हतर-कन्या हतरजला हतरद्वणा हरीश्वरी ॥ १६८ ॥

क्षेमङ्करी क्षेमरूपा क्षुरधाराम्बुलेतशनी । अनन्ता इतन्दरा ईशा उमा उर्षा अवतणमका ॥ १६९ ॥

ॠस्वरूपा लृकारस्था लृकारी एतधता तथा । ऐश्वयम-दातयनी ओंकार-कातरणी औमक-कातरणी ॥ १७० ॥

Page 16: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 16

अन्त-शून्या अङ्कधरा अस्पशा अस्त्र-धातरणी । सवम-वणम-मयी वणम ब्रहम्-रूपा ऽतखलातत्मका ॥ १७१ ॥

॥ फलश्रुततिः ॥

शुक उवाच -

इमं सहस्रनामाख्य ंभगीरथ-कृतं पुरा । भगवत्या तह गङ्गाया महापुण्य ंजयप्रदम् ॥ १७२ ॥

यिः पठेच् छृणुयात् वातप भ्त्या परमया युतिः । तस्य सवं सुतसदधं् स्याद ्तवतनयु्तं फलं तद्वज ॥ १७३ ॥

गङ्गैव वरदा तस्य भवेत् सवाथम-दातयनी । ज्यैष्टठ ेदशहराततथ्यां पूजतयत्वा सदातशवम् ॥ १७४ ॥

दुगोत्सव तवधानेन तवतधना गतमकेन वा । गङ्गा सहस्रनामाख्य ंस्तवमेनमुदाहरेत् ॥ १७५ ॥

तस्य संवत्सरं देवी गृह ेबदधै्व ततष्टठतत । पुत्रोत्सवे तववाहादौ श्रादध्ाह ेजन्म-वासरे ॥ १७६ ॥

पठेद ्वा शृणुयाद ्वातप तत्तत् कमाक्षय ंभवेत् । धनाथी-धनं-आप्नोतत लभेद-्भायां-अभायमकिः ॥ १७७ ॥

अपुत्रो-लभते-पुत्रो चातुवमण्याथम-सातधकम् । युगायासु पूतणममासु रतव-सङ्िमणे तथा ॥ १७८ ॥

तदनक्षय ेवयतीपाते पुष्टयायां हतरवासरे । अमावास्यासु सवासु अततथौ च समागते ॥ १७९ ॥

शुशू्रर्षौ सतत सत्सङ्गे गवां-स्थान-गतोऽतप वा । मण्डले ब्राहम्णानां च पठेद ्वा शृणुयात् स्तवम् ॥ १८० ॥

स्तवेनानेन सा गङ्गा महाराज ेभगीरथे । बभूव परमप्रीता तपोतभिः पूवमजैर् यथा ॥ १८१ ॥

Page 17: Sri Ganga Sahasranama Stotram Bruhad Dharma Puranam · PDF fileभैरव-प्राण-ूपा च वीर-साधन ... सातवत्री चैव गायत्री

Sri Ganga Sahasranama Stotram – Bruhad Dharma Puranam

K. Muralidharan ([email protected]) 17

तस्माद् यो भत्त-भावेन स्तवेनानेन स्तौतत च । तस्यातप तादृशी प्रीता सगरातदतपो यथा ॥ १८२ ॥

स्तवेनानेन सन्तुष्टठा देवी राज्ञ ेवरं ददौ ॥ १८३ ॥

देवयुवाच - वरं वरय भूपाल वरदातस्म तवागता । जान ेतव हृतदस्थञ्च तथातप वद कथ्यते ॥ १८४ ॥

राजोवाच - देवी तवष्टणोिः पद ंत्य्त्वा गत्वातप तववरस्थलम् । उद्धारय तपतॄन् सवान् धरा-मण्डल-वत्ममना ॥ १८५ ॥

अस्तौरं्ष भवतीं यच्च तेन यिः स्तौतत मानविः । न त्याज्यिः स्यात् त्वया सोऽतप वर एर्ष तद्वतीयकिः ॥ १८६ ॥

देवयुवाच - एवं अस्तु महाराज कन्यातस्म तव तवशु्रता । भागीरथीतत गेयां मां वर एर्षोऽतधकस् तव ॥ १८७ ॥

मां स्तोष्टयतत जनो यस्तु त्वत्-कृतेन-स्तवेन तह । तस्याऽह ंवशगा भूयां तनवाण मुत्तदा नपृ ॥ १८८ ॥

तशव आराध्यतां राजन ्तशरसा मां दधातु सिः । अन्यथा ऽहं तनरालम्बा धरां तभत्वा ऽन्यथा व्रजे ॥ १८९ ॥

पृथ्वी च न मे वेगं सतहष्टयतत कदाचन । सुमेरु तशर आरुह्यं शङ्खध्वान ंकतरष्टयतस ॥ १९० ॥

तेन त्वां अनुयास्यातम ब्रहम्ाण्ड-कोतट-भेतदनी ॥ १८३ ॥

॥ इतत बहृदध्मम-पुराणे मध्य-खण्ड ेभगीरथ-कृत श्रीगङ्गा सहस्रनाम स्तोत्र ंसम्पूणमम ्॥