32
श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.) (1) पूर्व-रागो नाम प्रथमोऽङ्कः स्वराञ्चित-विपञ्चिका-मुरज-वेणु-सङ्गीतकं त्रि-भङ्ग-तनु-वल्लरी-वलित-वल्गु-हासोल्बणम् । वयस्य-कर-तालिका-रणित-नूपुरैर् उज्ज्वलं मुरारि-नटनं सदा दिशतु शर्म लोक-त्रये ॥1॥ 1 अपि च – स्मितं नु न सित-द्युति-तरलम् अक्षि नाम्भोरुहं श्रुतिर् न च जगज्-जये मनसिजस्य मौर्वी-लता । मुकुन्द-मुख-मण्डले रभस-मुग्ध-गोपाङ्गना- दृग्-अञ्चल-भवो भ्रमः शुभ-शताय ते कल्पताम् ॥2॥ 2 अपि च – कामं काम-पयोनिधिं मृग-दृशाम् उद्भावयन् निर्भरं चेतः-कैरव-काननानि यमिनाम् अत्यन्तम् उल्लासयन् । रक्षः-कोक-कुलानि शोक-विकलान्य् एकान्तम् आकल्पयन्न् आनन्दं वितनोतु वो मधुरिपोर् वक्त्रापदेशः शशी ॥3॥ 3 नट-रागेण (1) मृदुल-मलयज-पवन-तरलित-चिकुर-परिगत-कलपकम् । साचि-तरलित-नयन-मन्मथ-शङ्कु-सङ्कुल-चित्त-सुन्दरी-जन-जनित- कौतुकम् ॥ 4 मनसिज-केलि-नन्दित-मानसम् । भजत मधुरिपुम् इन्दु-सुन्दर-बल्लवी-मुख-लालसम् ॥ ध्रुवम् ॥ लघु-तरलित-कन्धरं हसित-नव-सुन्दरम् गजपति-प्रतापरुद्र-हृदयानुगतम् अनुदिनम् स-रसं रचयति रामानन्द-राय इति चारु ॥4॥ 1 विपञ्चिका वीणा । वल्लरी लता ॥1॥ 2 स्मितेति अपह्नुत्य्-अलङ्कारोऽयम् । रभसो हर्ष-वेगयोर् इति कोषः ॥2॥ 3 उद्भावयन् वर्धयन् । यमिनां योगिनाम् । कोकश् चक्रवाकः । आकल्पयन् कुर्वन् ॥3॥ 4 साचि तरलित-नयनश् चासौ मन्मथ-शङ्कु-सङ्कुल-चित्तश् चेति साचि-तरलित-नयन-मन्मथ-शङ्कु-सङ्कुल- चित्त एवम्भूतेन सुन्दरी-जनेन जनितं कौतुकं यस्य तम् ॥

Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

  • Upload
    trandat

  • View
    293

  • Download
    2

Embed Size (px)

Citation preview

Page 1: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

(1)

पूर्व-रागो नाम प्रथमोऽङ्कः

स्वराञ्चित-विपञ्चिका-मुरज-वेणु-सङ्गीतकं त्रि-भङ्ग-तनु-वल्लरी-वलित-वल्गु-हासोल्बणम् । वयस्य-कर-तालिका-रणित-नूपुरैर् उज्ज्वलं मुरारि-नटनं सदा दिशतु शर्म लोक-त्रये ॥1॥1

अपि च –

स्मितं नु न सित-द्युति-तरलम् अक्षि नाम्भोरुहं श्रुतिर् न च जगज्-जये मनसिजस्य मौर्वी-लता । मुकुन्द-मुख-मण्डले रभस-मुग्ध-गोपाङ्गना- दृग्-अञ्चल-भवो भ्रमः शुभ-शताय ते कल्पताम् ॥2॥2

अपि च –

कामं काम-पयोनिधिं मृग-दृशाम् उद्भावयन् निर्भरं चेतः-कैरव-काननानि यमिनाम् अत्यन्तम् उल्लासयन् । रक्षः-कोक-कुलानि शोक-विकलान्य् एकान्तम् आकल्पयन्न् आनन्दं वितनोतु वो मधुरिपोर् वक्त्रापदेशः शशी ॥3॥3

नट-रागेण (1)

मृदुल-मलयज-पवन-तरलित-चिकुर-परिगत-कलपकम् । साचि-तरलित-नयन-मन्मथ-शङ्कु-सङ्कुल-चित्त-सुन्दरी-जन-जनित-कौतुकम् ॥4 मनसिज-केलि-नन्दित-मानसम् । भजत मधुरिपुम् इन्दु-सुन्दर-बल्लवी-मुख-लालसम् ॥ ध्रुवम् ॥ लघु-तरलित-कन्धरं हसित-नव-सुन्दरम् गजपति-प्रतापरुद्र-हृदयानुगतम् अनुदिनम् स-रसं रचयति रामानन्द-राय इति चारु ॥4॥

1 विपञ्चिका वीणा । वल्लरी लता ॥1॥ 2 स्मितेति अपह्नुत्य्-अलङ्कारोऽयम् । रभसो हर्ष-वेगयोर् इति कोषः ॥2॥ 3 उद्भावयन् वर्धयन् । यमिनां योगिनाम् । कोकश् चक्रवाकः । आकल्पयन् कुर्वन् ॥3॥ 4 साचि तरलित-नयनश् चासौ मन्मथ-शङ्कु-सङ्कुल-चित्तश् चेति साचि-तरलित-नयन-मन्मथ-शङ्कु-सङ्कुल-चित्त एवम्भूतेन सुन्दरी-जनेन जनितं कौतुकं यस्य तम् ॥

Page 2: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

nandy-ante5 सूत्रधारः: अलम् अतिविस्तरेण । प्रिये ! इत इतः । (प्रविश्य) नटी: अज्ज एस ह्मि नि-a-किङ्करि-अनं चरण-पदिदं विलो-अन-पसदेहिं पसन्न-हि-a-अं कदुं भत्त परं पमनम् |6 सूत्रधारः (स-हर्षम्): चिर-समयं विदग्धोचित-वेशेन यौवन-विलासम् अनुभवतु भवति । नटी: अज्जेन कुदो अहुदम्हि ?7 सूत्रधारः: प्रिये न विदितं भवत्याः प्रसाद-कथनम् एतत् । नटी: सम्पदि त सोदुं मम हि-a-अं कुदुहलेहिं विप्फरिदं टत्तदि । सूत्रधारः: प्रिये शृणु । अद्य खलु वसन्त-वसरावसरे तरुण-भास्वद्-विमुक्त-दक्षिण-दिग्-विलासिनी-स्तन-मलयाचलावलम्बि-वेणी-भुजङ्ग-सङ्गि-समीरण-मूर्छित-विरहिनी-जन-जीवातु-वयस्य्-आस्वास-वचः-प्रसारे विकसित-सित-किरण-प्रसूने च विमल-नभो-वन-प्रोज्जृम्भमान नव-नवोन्मीलित-निस्तल-मुक्ताफल-तुलित-तर-मुकुल मध्यावलम्बिनी सासूय-निर्भर-निरीक्षमान-विरहिनी-जन चञ्चल-लोचनाञ्चल-लताग्र-वर्तिनी निरुपम-कान्ति-लक्ष्मी-लुब्धलक्ष्मी-रमणावस्थानोचित-चित्त-दुग्धाब्धिना विभावादि-परिणत-रस-रसाल-मुकुल-रसास्वाद-कोविद-पुंस्-कोकिलेन श्री-कण्ठ-हार-सहचर-गुण-मुक्ताफल-मण्डित-हृदयेन किं बहुना ।

यन्-नामापि निशम्य सन्निविशते सेकन्धरः कन्दरं स्वं वर्गं कल-वर्ग-भूमि-तिलकः सास्रं समुद्वीक्षते । मेने गुर्जर-भूपतिर् जरद् इवारण्यं निजं पट्टनं वात-व्यग्र-पयोधि-पोतगम् इव स्वं वेद गौडेश्वरः ॥5॥

काय-व्यूह-विलास ईश्वर-गिरेर् द्वैतं सुधादीधितेर् निर्यासस् तु हिमाचलस्य यमकं क्षिराम्बुराशेर् असौ । सारः शारद-वारिदस्य किम् अपि स्वर्-वाहिनी-वारिणो द्वैराज्यं विमली-करोति सततं यत्-कीर्ति-राशिर् जगत् ॥6॥

यद्-दानाम्बुकदम्ब-निर्मित-नदी-संश्लेष-हर्षाद् असौ रिङ्गत्-तुङ्ग-तरङ्ग-निःस्वन-मिषात् प्रस्तौति यं वारिधिः । नित्य-प्रस्तुत-सप्त-तन्तुभिर् अभिस्यूतां मनो नाकिनां येनैतत् प्रतिमा-च्छलेन यद् अमी मुञ्चन्ति न प्रङ्गनम् ॥7॥

तेन प्रतिभाट-नृप-घट- कालाग्नि-रुद्रेण श्रीमत्-प्रतापरुद्रेण ।

5 गुरु-देव-द्विजातीनां स्तुतुर् यत्र प्रवर्तते । आशीर्वचन-संयुक्ता सा नान्दी परिकीर्तिता ॥ 6 आर्य एषास्मि निज-किङ्करी-जनं चरण-पतितं विलोकन-प्रसादैः प्रसन्न-हृदयं कर्तुं भर्ता परं प्रमाणम् । 7 आर्येण कस्माद् आहुतास्मि ?

Page 3: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

श्री-हरि-चरणम् अधिकृत्य कम् अपि प्रबन्धम् अभिनेतुम् अदिष्टोऽस्मि ॥8॥

यद्-उक्तम्

मधुरिपु-पद-लीला-शाली तत्-तद्-गुणाढ्यं सहृदय-हृदयानां कामं आमोद-हेतुम् । अभिनव-कृतिम् अन्यच्-छायया नो निबद्धं समभिनय नटानां वर्य किञ्चित् प्रबन्धम् ॥9॥

नटी: तत् कथय । सूत्रधारः: कथम् ? आराधनीयो विद्यानां निधिः । यतोऽस्मिन्न् अभिधातु-कामो वाक्पतिर् अपि प्रतिपत्ति-मूढः स्यात् । (क्षणं विमृष्य) आं स्मृतम् । नटी: त किं सो । सूत्रधारः: प्रिये सर्व-विद्यानादि-विलास-गाम्भीर्य-मर्यादा-स्थैर्य-प्रसादादि-गुण-रत्नाकारस्य सुरगुरु-प्रणीत-नीति-कदम्ब-करम्बित-मन्त्रस्रावि-कृत-प्रगुण-पृथ्वीश्वरस्य श्री-भवानन्द-रायस्य तनुजेन श्री-हरि-चरणालङ्कृत-मानसेन श्री-रामानन्द-रायेन कविना तत्-तद्-गुणालङ्कृतं श्री-जगन्नाथ-वल्लभ-नाम गजपति-प्रतापरुद्र-प्रियं रामानन्द-सङ्गीत-नाटकं निर्मय समर्पितम् अभिनेष्यामि । तथा चायं कविः स-विनयम् इदम् अवदीत् –

न भवतु गुण-गन्धोऽप्य् अत्र नाम प्रबन्धे मधुरिपु-पद-पद्मोत्कीर्तनं नस् तथापि । स-हृदय-हृदयस्यानन्द-सन्दोह-हेतुर् नियतं इदम् अतोऽयं निष्फलो न प्रयासः ॥10॥

तदादिश्यन्तं कुशीलवा वर्णिक-परिग्रहाय । नटी (संस्कृतम् आश्रित्य): यद् आज्ञापयति स्वामी (पुरोऽवलोक्य) पश्य पश्य –

मृदुल-मलय-वाताचन्त-वीचि-प्रचारे सरसि नव-परागैः पिञ्जरोऽयं क्लमेन । प्रति-कमल-मधूनां पान-मत्तो द्विरेफः स्वपिति कमल-कोशे निश्चलाङ्गः प्रदोशे ॥11॥

सूत्रधारः: (स-हर्षम्) प्रिये साधु साधु मन्-मनः कुतूहल-जलनिधि-विवर्ते निहितं भवत्या यतो गोपाङ्गना-शताधर-मधु-पान-निर्भर-केलि-क्लमालसापघनः क्वचित् प्रौढ-वधू-स्तनोपधनीय-मण्डित-हृदय-पर्यङ्क-शायी पीताम्बरो नारायणः स्मारितः । (नेपथ्ये)

द्वत्रिंशल्-लक्षणैर् युक्तो

Page 4: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

देव-देवेश्वरो हरिः । गोपाल-बालकैः सार्धं जगाम यामुन-वनम् ॥12॥

केदार-रागेण (2)

मृदुतर-मरुत-वेल्लित-पल्लव-वल्लि-वलित-शिखण्डम् । तिलक-विडम्बित-मरकत-मणि-ताल-बिम्बित-शशधर-खण्डम् ॥ युवति-मनोहर-वेशम् । केलय कलानिधिम् इव धरणीम् अनु परिणत-रूप-विशेषम् ॥ध्रुवम्॥ खेला-दोलयित-मणि-कुण्डल-रुचि-रुचिरानन-शोभम् । हेला-तरलित-मधुर-विलोचन-जनित-वधू-जन-लोभम् ॥ गजपति-रुद्र-नराधिप-चेतसि जनयतु मुदम् अनुवारम् । रामानन्द-राय-कवि-भणितं मधुरिपु-रूपम् उदारम् ॥13॥

सूत्रधारः: (स-चकितम्) प्रिये मत्-कनीयान् श्री-कृष्ण-वृन्दावन-गमनम् आवेदयति । तद् वयम् अपि स्व-नेपथ्योपचिताय याम । (इति निष्क्रान्तौ)

प्रस्तवना (ततः प्रविशति यथा-निर्दिष्टः कृष्णः |) कृष्णः: सखे रतिकण्डल ! पश्य पश्य ! रामणीयकं वृन्दावनस्य । तथा हि –

उद्दाम-द्युति-पल्लवावलि-चलत्-स्पृशोऽमी स्फुरद् भृङ्गालिङ्गित-पुष्प-सञ्जन-दृशो माद्यत्-पिकानां रवैः । अरब्धोत्कलिका लताश् च तरवश् चालोल-मौलि-श्रीयः प्रत्य्-आशां मधु-सम्पदाद् इव रसालापं मिथः कुर्वते ॥14॥

विदूषकः: भो बयस्स तुज्झ एदं bundaanaà रमनिज्जं मम उन भोअणालओ ज्जेब्ब । जथ्थ कहिम्पि सिहरिणि कहिम्पि रसाला कहिम्पि सुरहि घिओं कहिम्पि सालि-भत्तम् |8 कृष्णः: सखे ।

वसन्त-रागेण (3)

अपरिचितं तव रूपम् इदम् बत पश्यद् इवोचित-खेलम् ।

8 भो वयस्य ! तवेदं वृन्दावनं रमणीयं मम पुनर् भोजनालय एव । यत्र कुत्रापि शिखरिणी, कुत्रापि रसाला, कुत्रापि सुरभि-घृतं, कुत्रापि शालिभक्तम् ॥

Page 5: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

ललित-विकस्वर-कुसुमे-चयैर् इव हसति चिराद् अति-वेलम् ॥ कलय सखे भुवि सारम् । त्वद्-उपगमाद् इव सरसम् इदं मम वृन्दावनम् अनुवारम् ॥ ध्रुवम् ॥ मृदु-पवनाहति-चञ्चल-पल्लव-कर-निकरैर् इव कामम् । नर्टितुम् उपदिशतीव भवन्तं सन्ततम् इदम् अभिरामम् ॥ सुखयतु गजपति-रुद्र-मनोहरम् अनुदिनम् इदम् अभिधानम् । रामानन्द-राय-कवि-रचितं रसिक-जनं सु-विधानम् ॥15॥

सखे ! अति-मधुरोऽयं कोकिलानां रवः । विदूषकः: भो baassa तुज्झ बंसिए रओ, इदो बि महुरो तदो बि अह्माणं कण्ठ-रओ । ता तुए बंसि बादिअदु मए भि कण्ठ-रओ कदब्बो |9 कृष्णः: यद् अभिरुचितं वयस्याय । (वंशीं वादयते |) विदूषकः: भो सुदो दे वम्सि-रओ । ममाबि कण्ठ-रओ सुनिअदु |10 (इति मुख-वैकृत्य-पारुषं नदति |) (तरु-शिखरान् अवलोक्य) भो जिदम् अन्मेहिं तुज्झ बंसिए रएहिं एदे दासीए पुत्तआ कोइला निहदं ठिदा । मह उण कण्ठ-रएहिं कहिं बि पलाइदा । ता baassa मा गब्बो दे होदु |11 कृष्णः: सखे पश्य पश्य । केनाप्य् अकरुनेण भग्नानि नवाशोक-पल्लवानि चेतः खेदयन्ति । विदूषकः: भो बयस्स मए दासिए धिदाओ गोबिआओ एथ्थ कुसुमाणि आहरन्ति । (स-परिहसम्) तुमं बि तदो ज्जेब एदं बुन्दआणं ण मुञ्चसि |12 नेपथ्ये:

वृन्दावने विहरतो मधुसूदनस्य वेणु-स्वनं श्रुति-पुटेन निपीय कामम् । उद्यन्-मनोज-शिथिली-कृत-गाढ-लज्जा राधा विवेश कुतुकेन सखी-कदम्बम् ॥16॥

गोण्डकिरी-रागेण (4)

कलयति नयनं दिशि वलितम् ।

9 भो वयस्य ! तव वंश्या रव इतोऽपि मधुरः । ततोऽपि अस्माकं कण्ठ-रवः । तस्मात् त्वया वंशी वाद्यतां मयापि कण्ठ-रवः कर्तव्यः । 10 श्र्तुअस् ते वंश्या रवः । ममापि कण्ठ-रवः श्रूयताम् । 11 जितम् अस्माभिस् तव वंश्या रवैर् एते दास्याः पुत्रकाः कोकिला निभृतं स्थिताः मम पुनः कण्ठ-रवैः कुत्रापि पलायिताः । तद् वयस्य मा गर्वस् ते भवतु । 12 भो वयस्य मया दास्या पुत्रिका गोपिका अत्र कुसुमानि आहरन्ति । त्वम् अपि तत एव इदं वृन्दावनं न मुञ्चसि ।

Page 6: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

पङ्कजं इव मृदु-मारुत-चलितम् ॥ केलि-विपिनं प्रविशति राधा । प्रतिपद-समुदित-मनसिज-बाधा ॥ ध्रुवम् ॥ विनिदधती मृदु-मन्थर-पादम् । रचयति कुञ्जर-गतिम् अनुवादम् ॥ जनयतु रुद्र-गजाधिप-मुदितम् । रामानन्द-राय-कवि-गदितम् ॥16॥

विदूषकः: (कर्णं दत्त्वा) भो सुष्ठु मए जनिदम् । कृष्णः: किम् ? विदूषकः: मं ज्जेव पुच्छसि । (ततः प्रविशति सखीभिर् अनुगम्यमाना राधिका मदनिका वन-देवता च |) विदूषकः: (पुरतोऽवलोक्य) भो बयस्स ! पेक्ख पेक्ख ! केणाबि इन्दआलिएण सञ्चालिदो kaëaa पुत्तलिआ णिअर इध ज्जेब आअच्छदि । ता एदं एक्कं गोह्णिअ पलाइस्सं मम दरिद्द बडुअस्स एदाए ज्जेब किदाथ्थदा हुबिस्सदि |13 (इति स्वैरं स्वैरं धर्तुम् उपसर्पति |) कृष्णः: धिङ् मूर्ख ! नायं कनक-पुट्टलिका-निकरः । किन्तु गोपी-कदम्बकम् इदम् । विदूषकः: (निरूप्य विहस्य) सुष्ठु तुए तक्किदं । त फलिदं दे बुन्दाअणागमणम् |14 कृष्णः: धिङ् मूर्ख ! किं फलं मम वृन्दावनागमनस्य ? विदूषकः: एदाणं दासिए धीदानं सआसदो बुन्दाअण-naa-पल्लबाणं पदिबालनम् त्ति भणामि |15 राधा: (पुरतोऽवलोक्य) अज्जे maaëie ! को एसो णीलुप्पल-दल-कोमल-च्छ-i kaëaa-णिअर-बिच्छ-बसणो इसिअ अलम्बिअ कन्धरं महुर-महुरं बेणुं बादेइ |16 मदनिका: सखि ! न जानासि यस् तव मया कथितः ?

सोऽयं युवा युवति-चित्त-विहङ्ग-शाखी साक्षाद् इव स्फुरति पञ्चशरो मुकुन्दः ।

13 भो वयस्य ! पश्य पश्य ! केनापि इन्द्रजालिकेन सञ्चारितः कनक-पुत्तलिका-निकर इत एव आगच्छति । तत इत एकां गृहीत्वा पलायिष्ये । मम दरिद्र-बटुकस्य एतयैव कृतार्थता भविष्यति । 14 सुष्ठु त्वया तर्कितम् । तस्मात् फलितं ते वृन्दावनागमनम् । 15 इदानीं दास्याः पुत्रिकाणां सकाशाद् वृन्दावन-नव-पल्लवानां प्रतिपालनम् इति भणामि । 16 आर्ये मदनिके ! क एष नीलोत्पल-दल-कोमल-च्छविः कनक-निकर-सदृश-वसन ईषद् अवलम्बित-कन्धरं मधुर-मधुरं वेणुं वादयति ।

Page 7: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

यस्मिन् गते नयनयोः पथि सुन्दरीणां नीविः स्वयं शिथिलताम् उपयाति सद्यः ॥17॥

कृष्णः: (मनाग् अवलोक्य स्वगतम्) अहो शुभ-समय-जातत्वं कस्यचिद् वस्तुनः । तथा हि –

यद् अपि न कमलं निशाकरो वा भवति मुख-प्रतिमो मृगेक्षणायाः । रचयति न तथापि जातु ताभ्याम् उपमीतिर् अन्य-पदे पदं यद् अस्य ॥18॥

विदूषकः: जनिदं मए दासिए धीदाएहिं गोबिआहिं उक्कण्ठिद-हिअओ सम्बुत्तो भवम् । त एहि एदाणं दंशण-पथादो गदुअ सिहरिणीहिं रसालाहिं बि अप्पाणं निब्बुदं करेह्म । पेक्ख मज्झण्णो जादो |17 कृष्णः: सखे ! सम्यग् उपलक्षितम् । तथा हि –

कथम् इव परिखिन्ना व्योम-मात्रा प्रयातुं यद् इह गलित-वेगा वाजिनो यूयम् इत्थम् । इति वितत-करान्तः सन्न् उपालब्धुम् अश्वान् गगनम् इव मिमीते मध्यम् अध्यास्य भानुः ॥19॥

विदूषकः: (अकुञ्चित-लोचनं चिरं निरीक्ष्य) baassa मए बण्णिदब्बो रै-मण्डलो । अरोबिअ च्चक्कभमिं भमिदो जह बिस्स-कम्मणा सूरो । अज्जबि तह सक्कारं भमिदं रै-मण्डलं तक्केमि |18 मदनिका: सखि ! चिर-विहार-परिश्रान्तासि । तद् एहि गच्छाव । (इति निष्क्रान्तः सर्वे |)

इति पूर्व-रागो नाम प्रथमोऽङ्कः

--o)0(o--

(2)

भाव-परीक्षा नाम द्वितीयोऽङ्कः

(ततः प्रविशति मदनिका |) मदनिका: (पुरतोऽवलोक्य) कथम् इयम् अशोक-मञ्जरी । अशोक-मञ्जरी: देइ बन्दिज्जसि । गहिद-कज्ज-भारब्ब किं पि cintaanté कहिं पथ्थिदासि |19 17 ज्ञातं मया दास्याः पुत्रीभिर् गोपिकाभिर् उत्कण्ठित-हृदयः संवृत्तो भवान् । तस्माद् एहि इदानीं दर्शन-पथाद् गत्वा शिखरिणीभी रसालाभिर् अपि आत्मानं निर्वृतं कुर्मः । पश्य मध्याह्नो जातः । 18 वयस्य मया वर्णितव्यो रवि-मण्डलम् । आरोप्य चक्र-भ्रमिर् भ्रमितो यद् विश्व-कमणा सूर्यः । अद्यापि तस्य संस्कारं भ्रमितं रवि-मण्डलं तर्कयामि । 19 देवि ! वन्द्यसे । गृहीत-कार्य-भारेण किम् अपि चिन्तयन्ती कुत्र प्रथितासि ।

Page 8: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

मदनिका: वत्से ! महती खल्व् इयं वार्ता । अशोक-मञ्जरी: कथं बिअ ?20 मदनिका: वत्से ! न जानासि प्रिय-सखीं राधाम् आदाय कुसुम-विहारार्थं गताः स्मः ? अशोक-मञ्जरी: अध इं तथ्थ |21 मदनिका: तत्राशोक-तरु-मूले तया लोचनातिथी-कृतोऽयं मुकुन्दः । अशोक-मञ्जरी: न क्खु विलसिदं किं पि कुसुमाउहेन ?22 मदनिका: अथ किम् । अशोक-मञ्जरी: ता एथ्थ किं पडिबन्नं तथ्थ भोदिए ?23 मदनिका: अयि सरले ! तत्रापि प्रष्टव्यास्मि । अशोक-मञ्जरी: अणुसरिदब्बो muundo |24 मदनिका: अथ किम् । अशोक-मञ्जरी: अध कधं ताए लज्जा-तरलाए hiaaà तुए ण्णादम् |25 मदनिका: बच्छे !

तावद् एव त्रपा-वर्म बलानां हृदये स्थिरम् । यावद् विषम-बाणस्य न पतन्ति शिलीमुखाः ॥1॥

अशोक-मञ्जरी: तहबि किं ताए ज्जेब स्फुडीकिदं तुम्हेहिं बा अणुमिदम् |26 मदनिका: मयैवानुमितम् । अशोक-मञ्जरी: कधं बिअ ।

20 कथम् इव ? 21 अथ किं तत्र ? 22 न खलु विलसितं किम् अपि कुसुमायुधेन ? 23 तस्माद् अत्र किं प्रतिपन्नं भवत्या ? 24 अनुस्मर्तव्यो मुकुन्दः । 25 अथ कथं तस्या लज्जा-तरलाया हृदयं त्वया ज्ञातम् । 26 तथापि किं तयैव स्फुटीकृतं युष्म्बाभिर् वा अनुमितम् ।

Page 9: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

मदनिका: शशिनि नयन-पातो नादराद् उन्मदानां रुतम् अनु च पिकानां कर्ण-रोधश् छलेन । प्रतिवचनम् अपार्थं यत्-सखीनां कथासु स्मर-विलसितम् अस्यास् तेन किञ्चित् प्रतीतम् ॥2॥

गान्धार-रागेण

हरि हरि चन्दन-मारुत-पिक-रुतम् अनु तनुर् अतनु-विकारम् । तिरयितुम् इव सा कति कति सहसा रचयति न शिशु-विहारम् ॥ उपनत-मनसिज-बाधा । अभिनव-भाव-भरान् अपि दधाति शिव शिव सीदति राधा ॥ ध्रुवम् ॥ अविधय-निश्चल-नयन-युगल-गलद्-अम्बु-कणान् अनुवारम् । रहसि हठाद् उपयाति सखीम् अनु रचयति सौहृद-सारम् ॥ गजपति-रुद्र-मनो-हारम् अहर् अहर् इदम् अनु रसिक-समाजम् । रामानन्द-राय-कवि-भणितं विहरतु हरि-पद-भाजम् ॥3॥

मदनिका: त्वं पुनः कुत्र प्रस्थितासि ? अशोक-मञ्जरी: अहं पि ताए भणिदा सहि ahiëaa प-उम-दल सेज्जा पज्जुस्सुअम्हि ता उबणेहि तारिसाइं पौ-म-दलाइम् अदो तद्-अथ्थं पथ्थिदह्मि |27 मदनिका: (स्वगतम्) अये अति-निष्ठुरं विलसति पुष्पचापः श्रुतं मया ।

स दक्षिणानिल-कुहू-रुत-भृङ्ग-नाद- व्याजृम्भमाण-मदना सु-चिरं विचार्यम् । किञ्चित् सखीं शशिमुखीं सुमुखी विविक्ते पर्याकुलाक्षरम् इदं निजगाद राधा ॥4॥

तोडी-वराडी-रागेण

विदलित-सरसिज-दल-चय-शयने । वारित-सकल-सखी-जन-नयने ॥ वलते मनो मम सत्वर-वचने । पूरय कामम् इमं शशि-वदने ॥ ध्रु ॥ अभिनव-विष-किषलय-चय-वलये । मलयज-रस-परिषेवित-निलये ॥

27 अहम् अपि तया भणिता सखि अभिनव-पद्म-दल-शय्या-पर्युत्सुकास्मि तस्माद् उपनय तादृशानि पद्म-दलानि अतस् तद्-अर्थं प्रस्थितास्मि ।

Page 10: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

सुखयतु रुद्र-गजाधिप-चित्तम् । रामानन्द-राय-कवि-भणितम् ॥5॥

मदनिका: साधय शिवाः सन्तु ते पन्थानः । अहम् अपि मुकुन्दम् अनुसरिष्यामि । अशोक-मञ्जरी: त वन्दिज्जसि । (इति निष्क्रान्ता |) मदनिका: (परिक्रम्य आकाशे लक्ष्यं बद्ध्वा) भोः शुकाः ! जानीत कुत्रायं द्रष्टव्यो मुकुन्दः ? किं ब्रूत ? भाण्डीर-तरु-मूले शशिमुखी-द्वितीयः प्रतिवसतीति ? भवतु । नियोजिता मयैव तत्र शशिमुखी । (प्रेत्य) किं ब्रूत त्वं कुत्र प्रस्थितासीति ? तत्रैवात्मानम् अपवार्य श्रोतव्योऽयं वृत्तान्तः । इति तत्रैव गच्छामि । (इति निष्क्रान्ता |)

विष्कम्भकः |28 (ततः प्रविशति शशिमुखी-द्वितियः कृष्णः |) कृष्णः: इत इतः । शशिमुखी: (अनङ्ग-पात्रिकाम् अर्पयति |) कृष्णः: (वाचयति)

सुइरं विज्झसि hiaaà लम्भ-i maaëo क्खु दुज्जसं बलिअं । दीससि saala-दिससु तुमं दीस-i maaëo ण कुत्ताबि ॥6॥29

कृष्णः: (स्वगतम्) अये अतिभूमिं गतोऽस्य रागः । तद् आकलयाम्य् औदास्येनास्य हृदय-स्थैर्यम् । (प्रकाशं सावहित्थम्) सखि !

को वायं मदनाभिधः कथम् इतः किं वापराद्धं तया ? येनायं विदयं दुनोति सुदृशं कंसस्य किं कोऽप्य् असौ ?

(साटोपम्) तद् आदेशय क्वासौ ?

अद्यैनं भुज-युग्म-मात्र-शरणः संमर्द्य बालाम् इमाम् अव्यग्रां रचयामि किं मयि सती त्रासो व्रज-स्त्री-जने ॥7॥

विदूषकः (आपाटि-क्षेपेण प्रविश्य): भो बयस्स न क्खु एसो कंसस्स को बि अहं ज्जेब्ब maaëäbhio ता तुए किं मह बह्मणस्स कादब्बम् ?30 28 भावि-भूत-वस्त्व्-अम्शा-सूचकः । 29 सुचिरं विध्यसि हृदयं लभते मदनो खलु दुर्यशो बलीयः । दृश्यसे सकल-दिक्षु त्वं दृश्यते मदनो न कुत्रापि ॥ 30 भो वयस्य ! न खलु एष कंसस्य कोऽपि अहम् एव मदनाभिधस् तत् किं त्वया मम ब्राह्मणस्य कर्तव्यम् ?

Page 11: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

कृष्णः: धिङ् मूर्ख ! अलं परिहासेन । विदूषकः: भोअदि अह्माणं पिअ-baassassa हथ्थे लड्डुअ-जुअलं तुए दादब्बं । पिअ-baassa तथ्थ गदुअ maaëaà निराकरिस्सदि |31 मदनिका: (कर्णं दत्त्वा) अये निसृष्टार्थेयं दूती । यतः –

इयं तत्-तद्-वचो वृन्दा- वने माधव-सन्निधौ । राधा-रूप-कथा-व्याजाद् उवाचासत्ति-कोविदा ॥8॥

(निरूप्य विहस्य)

अमुष्याः प्रोन्मीलत्-कमल-मधु-धारा इव गिरो निपीय क्षीवत्वं गत इव चलन्-मौलिर् अधिकम् । उदञ्चत्-कामोऽपि स्व-हृदय-कला-गोपन-परो हरिः स्वैरं स्वैरं स्मित-सुभगम् ऊचे कथम् अयम् ॥9॥

तद् भवतु अतिभूमिं गतो रागो माधुर्यम् अवहाति । कृष्णः: (पुनर् अपि पात्रिकां वाचयित्वा) सखि सम्याग् इदं नावकलितम् ।

गोपाल-बालक-वृतो यमुना-तटान्ते वृन्दावने किम् अपि केलि-कलां भजामि । कस्माद् इयम् दिशि दिशि स्फुट-रूप-भाजम् माम् एव पश्यति कुरङ्ग-किशोर-नेत्रा ॥10॥

सम-गुर्जरी-राग

गोप-कुमार-समजम् इमं सखि पृच्छ कदा नु गतोऽहम् । कथम् इव मम् अनुपश्यति दिशि दिशि कथम् इव कलयति मोहम् ॥ सखि परिहर वचन-विलासम् । गोप-शिशूनां विदितम् इदं मम जनयति गुरु-परिहासम् ॥ ध्रुवम् ॥ यदि च कुलाचलयापि कुल-स्थितिर् अनया परिहरणीया । किम् इति तदा रतिर् अतिविकला बाले किल करणीया ॥ गजपति-रुद्र-मुदे मधुसूदन-वचनम् इदं रसिकेषु । रामानन्द-राय-कवि-भणितं जनयतु मुदम् अखिलेषु ॥11॥

31 भवति अस्माकं प्रिय-वयस्यस्य हस्ते लड्डुक-युगलं त्वया दातव्यम् । प्रिय-वयस्यस् तत्र गत्वा मदनं निराकरिष्यति ।

Page 12: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

शशिमुखी: (स्वगतम्) अहो पिअ-सहिए अथ्थाणाणुराओ ता किं एथ्थ कदब्बम् |32 विदूषकः: भो किम् एदाए दुट्ठ-गोबी-धीदाए भणिदाए baassa ! पेक्ख पेक्ख |33

र-इअर-चलिद हंसी मग्गइ च्छाअं कमल-गुच्छस्स । मारुअ-dhuaara-अत्ता पेक्खसि जं तं निआरेदि ॥12॥34

कृष्णः: (स्वगतम्) अहो वचन-भङ्गी धूर्तस्य । (प्रकाशम्) धिङ् मूर्ख ! किम् अप्रस्तुतम् आलपसि । विदूषकः: भो baassa ! मए ज्जेब्ब पथ्थुदं भणिदम् |35 मदनिका: (स्वगतम्) सर्वथा कृतार्थासि अये राधिके ! शशिमुखी: (प्रकाशम्) महा-भाअ असरिसं तुह्मारिसाण अनुगद-बञ्चणम् |36 कृष्णः: भद्रे ! अन्यद् अप्य् आकलय ।

दयितो दयितस् तस्या बालेयं कुल-पालिका । अकाण्डे किम् असौ मुग्धे धत्ताम् आचार-विप्लवम् ॥13॥

विदूषकः: भोदि अह्माणं पिअ-baasso धम्म-सरणो ता ओसरदु भोदी । (कृष्णस्य हृदि हस्तं दत्त्वा) भोदि म उत्तम्म सा ज्जेब्ब पिअ-baassassa हिअए कुरकुराअदि । ता मए ज्जेव फुडं कदब्बं सब्बम् । (कर्णे) भो baassa ! तुह्मेहिं पि सा सिबिणे बर सहस्सं दिट्ठा । एम्हिं कीस अथ्थिज्जन्तो अप्पा अत्थाबिज्जदि |37 कृष्णः: धिङ् मूर्ख ! मम स्वप्न-वृत्तान्तः कथं त्वया ज्ञातः ? विदूषकः: सिबिने बि किं परिहरसि तहिं ज्जेब्ब अह्मेहिं पि दित्थम् |38 कृष्णः: (स्वगतम्) यद्यप्य् अनेन वाचाट-बटुना परिहास-शीलतयालपितं तथापि सद्-वादो वृत्तः । भवतु । तथापि जिज्ञासनीय-स्वभावा हि बाला-रमण्यः । (प्रकाशम्) भद्रे ! तन् निवर्त्यताम् असादृशात् साहसाद् इयं बाला । (विदूषकं प्रति) वयस्य ! तद् एहि । वयं अपि

32 प्रिय-सख्याः अस्थानानुरागः तत् किम् अत्र कर्तव्यम् । 33 भोः किम् एतया दुष्ट-गोपी-पुत्रिकाया भणित्या वयस्य पश्य पश्य । 34 रवि-कर-चलिता हंसी मृगयति छायां कमल-गुच्छस्य । मारुत-धुततरात्मा पश्यसि यत् तां निवारयति ॥12॥ 35 भो वयस्य मयैव प्रस्तुतं भणितम् । 36 महा-भाग असदृशं त्वादृशानां अनुगत-वञ्चनम् । 37 भवति अस्माकं प्रिय-वयस्यो धर्म-शरणः । तद् अपसरतु भवती । भवति मा उत्ताम्य सैव प्रिय-वयस्यस्य हृदये कुरकुरायते । तस्मान् मयैव स्फुटं कर्तव्यं सर्वम् । भो वयस्य युष्माभिर् अपि सा स्वप्ने बार-सहस्रं दृष्टा । इदानीं कस्माद् अर्थमान आत्मा अर्थापयसि । 38 स्वप्नेऽपि किं परिहरसि अपि तु न तस्मिन्न् एवास्माभिर् अपि दृष्टम् ।

Page 13: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

वत्साहारणाय यामः । भद्रे ! त्वम् अपि सानुनयाम् एनां निवर्तयेति ।

मल्लार-रागेण

शशिनि न रागं भजते नलिनी । रविम् अनु नैव वृषस्यति रजनी ॥ शशिमुखि वारय वारिज-वदनम् । अनुचित-विषय-विकस्वर-मदनम् ॥ ध्रुवम् ॥ कुल-वनितानाम् इदम् आचरितम् । पर-पुरुषाधिगमे गुरु-दूरितम् ॥39 स यदि गणयति न कुल-चरित्रम् । किम् इति वयं कलयाम न चित्रम् ॥

उदयतु रुद्र-गजाधिप-हृदये । रामानन्द-भणितम् अति-सदये ॥14॥

(इति निष्क्रान्ताः सर्वे |)

इति भाव-परीक्षा नाम द्वितीयोऽङ्कः

--o)0(o--

(3)

भाव-प्रकाश-नामा तृतीयोऽङ्कः (ततः प्रविशति अशोक-मञ्जरी) अशोक-मञ्जरी: अए सुदं मए maaëiäe बण-देअदाए ससिमुहीए सद्धं किम्पि रहस्सं कुणन्ती माहवी-लदा-मण्डब-सआसे पिअ-सही चिट्ठदि ता पेक्खिअ गमिस्सं । (अग्रतोऽवलोक्य समुपसर्प्य च |) अए एदाओ लहु लहु किम्पि जम्पन्ति ता ण जुज्जदि एत्थ परिसिदुम् |40 (इति निष्क्रान्ता |) (ततः प्रविशति शशिमुखी-मदनिकाभ्यां प्रबोध्यमाना राधा |) राधा: (दीर्घम् उष्णं च निश्वस्य) सच्चकं ज्जेब्ब परिहिदम्हि माहवेन |41 39 कुल-स्त्रीणाम् इदम् आचरणं काक्वा नैवेत्य् अर्थः कथं तत्राह पर-पुरुषेति । गुरु-दुरितम् इति उत्कटं पापं भवतीत्य् अर्थः । 40 अये श्रुतं मया मदनिकया वन-देवतया शशिमुख्या च सार्धं किम् अपि रहस्यं कुर्वती माधवी-लता-मण्डप-सकाशे प्रिय-सखी तिष्ठति तत् प्रेक्ष्य गमिष्यामि । अये एता लघु लघु किम् अपि जल्पन्ति तन् न युज्यतेऽत्र प्रवेष्टुम् । 41 सत्यम् एव परिहृतास्मि माधवेन ।

Page 14: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

समगुज्जरि-राग

कुल-वनित-जन-धृतम् आचारम् । तृणवद् अगणयं गलित-विचारम् ॥ शिव शिव किं वाचरितम् अशस्तम् । विधिर् अधुना वद वशयतु कस् तम् ॥ ध्रुव ॥42 शिशुर् अपि युवतिर् इवाहित-भावा । विगलित-लज्जिताम् अहम् इव का वा ॥ गजपति-रुद्र-मुदे समुदीतम् । रामानन्द-राय-कवि-गीतम् ॥1॥

शशिमुखी: विण्णादो जेब्ब सब्बो बुत्तन्तो ता saaà जेब्ब बिआरीअदु |43 राधा: (संस्कृतम् आश्रित्य)

श्रावं श्रावं सु-साम-श्रुति-समित-पर-ब्रह्म वंशी-प्रसूतम् दार्शं दार्शं त्रि-लोकी-वर-तरुण-कला-केलि-लावण्य-सारम् । ध्यायं ध्यायं समुद्यद्-द्युमणि-कुमुदिनी-बन्धु-रोचिः स-रोचिश् छायां श्री-कान्त-सङ्गं दहति मम मनो मां कुकूलाग्नि-दाहम् ॥2॥44

शशिमुखी: सहि मुञ्च अथ्थाणागहम् |45 (संस्कृतम् आश्रित्य)

यद् यद्-व्यञ्जितम् अञ्जन-प्रतिकृतौ कृष्णे त्वद्-अर्थं मया तत् तत् तेन निवारितं शिशु-दशा-भाव-प्रकाशैर् अलम् । आस्ताम् उत्कलिका-प्रसून-विगलन्-माध्वीक-नद्धं विषं कृष्ण-ध्यानं इतोऽन्यतः सुवदने सङ्कल्पम् आकल्पय ॥3॥

सहवि-रागेण

हीनं पतिं भजते रमणी । केशरिणां किम् उ कलयति हरिणी ॥ राधिके परिहर माधव-रागम् अये ॥ ध्रुवम् ॥ क्षिणे शशिनि च कुमुद-वनीयम् । भजति न भावम् किम् उ रमणीयम् ॥

42 विधिर् विधानम् । तं कृष्णम् । 43 वर्णित एव सर्व-वृत्तान्तः तत् स्वयम् एव विचार्यताम् । 44 सुसामं शान्तं श्रुति-समितं देव-तुल्यं च यद् वंश्या प्रसूतं पर-ब्रह्म तत् पुनः पुनः श्रुत्वा । द्यु-मणिः सूर्यः । कुमुदिनी-बन्धुश् चन्द्रः । कुकूलाग्निस् तुषाग्निः । 45 सखि मुञ्च अस्थानाग्रहम् ।

Page 15: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

सुखयतु गजपति-रुद्र-नरेशम् । रामानन्द-राय-गीतम् अनिशम् ॥4॥

राधा: (सास्रम्) देवि मदनिके कः प्रकारः ?

प्रेम-च्छेद-रुजोऽवगच्छति हरिर् नायं न च प्रेम वा स्थानास्थानम् अवैति नापि मदनो जानाति नो दुर्बलाः । अन्यो वेद न चान्य-दुःखम् अखिलं नो जीवनं वाश्रवं द्वि-त्रान्य् एव दिनानि यौवनम् इदं हा हा विधे का गतिः ? ॥4॥

मदनिका: कथम् एवम् उत्ताम्यसि ? यतः –

समाकृष्टा दूरात् किम् अपि यदि सा केतकि-वन- प्रसूनेनोन्मीलत्-सुरभि-भर-सारेण नियताम् । अथ भ्रामं भ्रामं रजसि रसम् आलोक्य न मनाग् अपि प्रान्त-प्राप्ता परिहरति तन् नो मधुकरी ॥5॥

राधा: (धैर्यम् अवलम्ब्य, ”परित्यक्त एव” इत्य् अर्धोक्तेन स-साध्वसोत्कम्पम्) देवि ! नायं ममापराधः –

यदा यटो दैवान् मधु-रिपुर् असौ लोचन-पथं तदास्माकं चेतो मदन-हतकेनाहृतम् अभूत् ।

(क्षणं स्थित्वा दीर्घम् उष्णं च निःश्वस्य |)

पुनर् यस्मिन्न् एष क्षणम् अपि दृशोर् एति पदवीं विधास्यामस् तस्मिन्न् अखिल-घटिका रत्न-खचिताः ॥6॥

मदनिका: (स्वगतम्) अतिभूमिं गतोऽस्या अनुरागस् तद् अतिप्रिय-कथनेनान्य-मनसं रचयामि । (प्रकाशम्) वत्से ! पश्य पश्य –

योऽयं त्वया स्व-कर-पुष्कर-सिक्त-मूलः संवर्धितः सुतनु-बाल-रसाल-शाखी । जातः स ते मुकुल-दन्तुर-मौलिर् ईषन् मन्ये तद् एव मधुपाः प्रियम् आलपन्ति ॥7॥

राधा: (स-त्रासोत्कम्पम्) हला शशिमुखि ! स्मर्तव्यास्मि । मदनिका: (स्वगतम्) अहो केयम् अनर्थ-परम्परा स्वयम् उपस्थिता । (प्रकाशम्) वच्छे मातिविक्लवा भूः । उपलक्षितम् एवास्य सानुराग-हृदयम् |46

देशाग-रागेण

46 अस्य श्री-कृष्णस्य ।

Page 16: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

स-रस-कथासु कथं पुलकाचितम् आनन-कमलम् अजस्रम् । कलयत चारु-हसित-नव-वलितं परिहृत-केलि-सहस्रम् ॥ मुग्धे ! परिहर सङ्कितम् अधिकम् अये ॥ ध्रुवम् ॥ अदर-मधुरम् इमम् अनुवेलं कथम् आलपति स-सारम् । सुमुखि ! सखीं तव तद् अपि मनो बत कलयति किम् उ न विचारम् ॥ गजपति-रुद्र-नराधिप-हृदये वसतु चिरं रस-सारे |47 रामानन्द-राय-कवि-भणितं परिचित-केलि-विचारे ॥8॥

राधा: देवि !

अनुमितम् अम्बु-पयोदे तनु-परिकलिता दावानल-ज्वाला । वपुर् अतिललितं बाला शिव शिव भविता कथं हरिणी ॥9॥

मदनिका: वत्से नियोजितापि मया माधवी तत्-परिज्ञानाय त्वत्-प्रतिच्छन्दक-स-नाथ-चित्र-फलक-हस्ता । (ततः प्रविशति चित्र-फलक-हस्ता माधवी |) माधवी: देवि ! वन्दे । मदनिका: वच्छे स्वागतम् । तेऽपि विदितं रहस्यम् ? माधवी: अथ किम् । मदनिका: तद् आवेदय । माधवी: फलकम् आवेदयति । राधा: (स-लज्जं फलकं याचते |) माधवी: देहि मे परितोषकम् । मदनिका: (स्वगतम्)

ध्रुवं तद् अस्या हृदयं प्रतीत्य स्फुटं मुकुन्दोऽपि चकार रागम् । भग्नः कदाचिद् यद् अयं प्रमदात् प्रेमाङ्कुरो योजयितुं न शक्यः ॥10॥

47 चिरं चिर-कालं व्याप्य ।

Page 17: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

(प्रकाशम्) वच्छे, उपनय फलकम् । माधवी: (मनाग् दर्शयित्वाञ्चलेनाच्छदयति |) शशिमुखी: (बलाद् गृहित्वावलोकयति |) अए कधं एद-इं अक्खराइं ?48 (इति वाचयति |)

मा सङ्किष्ठः सुमुखि विमुखी-भावम् एतस्य न स्याद् आनन्दाय प्रथम-मुकुला पद्मिनी कस्य कामम् । आघ्रयैव प्रशिथिल-धृतिर् गन्धम् अस्यास् तथपि नालम्बेत क्षणम् अपि युवा किं नु मध्यस्थ-भावम् ॥11॥

माधवी: सहि वद्धसे पियाणुराएण |49 राधा: (दीर्घम् उष्णं च निःश्वस्य |) हला कहिं दाणीं अह्मानं ईरिसं भाअ-धेअम् ? (मदनिकां प्रति) एत्थ को अत्थो |50 मदनिका:

तवैतद् एव हृदयं प्रतीत्य स्फुटं मुकुन्दोऽपि चकार रागम् । भग्नः कदाचिद् यद् अयं प्रमदात् प्रेमाङ्कुरो योजयितुं न शक्यः ॥12॥

तद् वत्से मातिविक्लवा भूः । फलितोऽस्माकं मनस्कार-तरुः |51 राधा: अज्जबि न पच्चेमि त एत्थ भोदि ज्जेब्ब सरनम् |52 मदनिका: एषाहं चलितास्मि । तद् अनुमन्यस्व । राधा: (स-प्रणामं संस्कृतम् आश्रित्य) भगवति !

निकुञ्जोऽयं गुञ्जन्-मधुकर-कदम्बाकुलतरः प्रयातः प्रायोऽयं चरम-गिरि-शृङ्गं दिनमणिः । मरुन् मन्दं मन्दं तरलयति मल्ली-मधुकरान् किम् अन्यद् वक्तव्यं विधुर् अपि विधाता समुदयम् ॥13॥

कर्णात-रागेण

मञ्जुतर-गुञ्जद्-अलि-कुञ्जम् अति-भीषणम् । मन्द-मरुद्-अन्तराग-गन्ध-कृत-दूषणम् ॥

48 अये कथम् एतानि अक्षराणि ? 49 सखि ! सुखं वर्धसे प्रियानुरागेण । 50 कथम् इदानीम् अस्माकम् ईदृशं भाग-धेयम् ? अत्र कोऽर्थः ? 51 चित्त-परिपूर्णता-रूप-तरुः । चित्त-भोगो मनस्कार इत्य् अमरः । 52 अद्यापि न प्रत्येमि तद् अत्र भवत्य् एव शरणम् ।

Page 18: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

सकलम् एतद् ईरितम् । किं च गुरु-पञ्चशर-चञ्चलं मम जीवितम् ॥ ध्रुवम् ॥ मत्त-पिक-दत्त-रुजम् उत्तमाधिकारं वनम् । सङ्ग-सुखम् अङ्गम् अपि तुङ्ग-भय-भजनम् ॥ रुद्र-नृपम् आशु विदधातु सुख-सङ्कुलम् । राम-पद-धाम-कवि-राय-कृतम् उज्ज्वलम् ॥14॥

मदनिका: वत्से ! अस्मिन् बकुल-पदपोपकण्ठे द्रष्टव्यास्मि (इति निष्क्रान्ता । इतरा अपि निष्क्रान्ताः |)

इति श्री-जगन्नाथ-वल्लभ-नाटके भाव-प्रकाशो नाम

तृतीयोऽङ्कः ॥3॥

--o)0(o--

(4)

राधाभिसार-नामा चतुर्थोऽङ्कः (ततः प्रविशति मदनिका |) मदनिका: अये श्रुतं मदना-मञ्जरी-मुखाद् यद् बकुल-पादपोपकण्ठे बटु-द्वितीयो वसति मुकुन्दः । तत् तत्रैव गच्छामीति । (पुरतोऽवलोक्य) अये मुकुन्दोऽयं बटुना सह किम् अपि मन्त्रयन् स-विषादम् आस्ते तद् ध्रुवम् एव विलसितम् अत्र कुसुम-शायकेन । तन् माधवी-गुच्छान्तरिता शृणोमीत्य् आत्मानम् अपवार्य स्थिता । (ततः प्रविशति मदनावस्थां नटयन् विदूषकेन सहालपन् कृष्णः |) मदनिका: (स्वगतम्)

मालव-रागेण

वदनम् इदं विधु-मण्डल-मधुरं विधुरं बत सुचिरेण । कलयद्-अनङ्ग-शराहतिम् अनिशं नलिनम् इवेन्दु-करेण ॥ माधव-वपुर् अति-खेदम् । जनयति चेतसि शतधा भेदम् ॥ ध्रुवम् ॥

Page 19: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

परिहृत-हारं हृदयम् उदारं धूसरितं विरहेन । मरकत-शैल-शिला-तलम् आहतम् अहह किम् इन्दु-करेण ॥ गजपति-रुद्रं सुकृत-समुद्रं शशि-किरणाद् अपि शीतम् । रामानन्द-राय-कवि-भणितं सुखयतु रुचिरं गीतम् ॥1॥

कृष्णः:

स चेद् उत्पल-लोचना सहचरी-वक्त्रेण मे निर्भरं प्रेमाणं प्रकटी-चकार तद् अयं हासो मया कल्पितः । हा हा शुक्ति-धिया महा-मणिर् अभूत् त्यक्तो मया दैवतो यायाल् लोचन-गोचरं पुनर् इयं पुण्यैर् अगण्यैर् मम ॥2॥53

विदूषकः: भो baassa ! भणिदं जेब्ब मए मा एसा अणुराइणी परिहरीअदु त्ति । एणहिं कीस उत्तम्मसि ? भोअणेच्छाए निउत्ताए लड्डुअ-मोदएहिं किं कादब्बं ? ता एत्थ अहं जेब्ब उबाओ |54 कृष्णः: कथम् इव ? विदूषकः: अहं बह्मणो मन्तम् अबटिअ अबटिअ इमं ääòòhaissam |55 कृष्णः: ज्ञातं ते ब्राह्मण्यम् । तद् आकलय मदनिकाम् । (प्रविश्य) मदनिका: स्वस्ति वत्साय । कृष्णः: (पुरतोऽवलोक्य) कथम् इयं मदनिका । (स-प्राश्रयम्) देवि ! स्वागतं ते ? मदनिका: (स-स्मितम्) मह-भाग ! मुख-चन्द्र-दर्शनेन । विदूषकः: कुसुमसर-ब्बथिदो अम्हाणं पिअ-baasso । ता आणीअदु सा जेब्ब गोब-कुमारिआ |56 कृष्णः: (स-लज्जम्) धिङ् मूर्ख ! मैवं भण । विदूषकः: अह्मे बह्मणा उज्जुआ फुडं जेब्ब भणामो |57 मदनिका: (स-स्मितम्) वत्स, अपि नाम अमिथ्या-वचनोऽसि । विदूषकः: अध इं । पेक्खध पेक्खध एदाइं पउम-पत्ताइं । (इति मर्मर-पत्राणि दर्सयति । संस्कृतम् आश्रित्य |)

53 भाव-प्रधान-निर्देशात् गोचरत्वम् इत्य् अर्थः । 54 भो वयस्य भणितम् एव मया एषा अनुरागिणी परिह्रित्याम् इति । इदानीं कस्माद् उत्ताम्यसि ? भोजनेच्छायां निवृत्तायां लड्डुक-मोदकैः किं कर्तव्यम् ? तद् अत्राहम् एवोपायः । 55 अहं ब्राह्मणो मन्त्रम् आवर्त्य आवर्त्य इमाम् आकर्षयिष्यामि । 56 कुसुमशर-व्यथितोऽस्माकं प्रिय-वयस्यः । तस्माद् आनीयतां सा गोप-कुमारिका । 57 वयं ब्राह्मणा ऋजवः । स्फुटम् एव भणामः ।

Page 20: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

दुःखि-वराडी-रागेण

नलिन-वनं वनमाली-कृते कृतम् उज्झित-कुसुम-पलासम् । पल्लवम् अपि वृन्दावनम् अनु कलयसि ललित-विकासम् ॥ सरले पश्यसि किम् उ न हि कृष्णम् । त्वयि निहिताशां गलित-विलासं चातकम् इव घन-तृष्णम् ॥ ध्रु ॥ विधुम् इव वीक्ष्य विधुन्तुदम् आनय चपलम् इति प्रतिवेलम् । वदति कथं वद यदि मदनो हृदि न वसति विरचित-खेलम् ॥ गजपति-रुद्र-मुदं तनुताम् इति रामानन्द-राय-सुगीतम् । निभृत-मनोभव-विशिख-पराभव-हरि-विरहेण समेतम् ॥3॥

मदनिका: किम् एतावता ? विदूषकः: तुम् पि पिअ-baasso जादो जाणिदम्पि ण जाणासि ता saaà जेब्ब गदुअ मए आणिदब्बा । अहम् पि णिसिट्ठत्थो दूदो |58 (इति गन्तुं इच्छति |) कृष्णः: (उत्तरीये गृह्णाति |) मदनिका: वत्स कृष्ण ! किम् इति मय्य् एव गोपयसि ? कृष्णः: देवि, किञ्चित् प्रष्टव्यासि । मदनिका: विश्रब्धम् अभिधीयताम् । कृष्णः:

तवास्याद् एतस्या वदन-रुचम् आकर्ण्य शशिनः कृतावज्ञा यस्माद् अयम् अपि रुजं तद् वितनुताम् । तद्-अङ्गेनासङ्गं भजत इति यो मे बहुमतः कथं सोऽपि प्राणैर् मम मलय-वातो विहरति ॥4॥

मदनिका: (स्वगतम्) कृतार्थास्माकं मनोरथेन सार्धं राधिका तद् अस्या अपि विरहावस्थां प्रकाशयामि । (प्रकाशम्) वत्स सापि लावण्य-मात्र-शेषा कल्याणी । तथा हि,

शिला-पट्टे हैमे तुहिम-किरणं चन्दन-रसैर् इयं तन्वी पिष्टा तनुम् अनु विलेपं मृगयते । क्षणं स्थित्वा हा हा सरस-विशिनी-पात्र-शयने समुत्तस्थौ yäväê ज्वलति न चिरान् मर्मरम् इदम् ॥5॥

58 त्वम् अपि प्रिय-वयस्यो जातः । ज्ञापितम् अपि न जानासि तत् स्वयम् एव गत्वा मया आनेतव्या । अहम् अपि निसृष्टार्थो दूतः ।

Page 21: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

समतोदि-रागेण

निरवधि-नयन-सलिल-भव-सादे । पतित-कृषा परिचलति न पादे ॥ माधव गुरुतर-मनसिज-बाधा । हरि हरि कथम् अपि जीवति राधा ॥ ध्रुवम् ॥ निवससि चेतसि कथम् इव वामम् । शिव शिव शमयसि तद् अपि न कामम् ॥59 गजपति-रुद्र-नृपतिम् अविगीतम् । सुखयतु रामानन्द-सु-गीतम् ॥6॥

विदूषकः: भोदि साहसियाओ गोबिआओ होन्ति त्ति तक्केमि । जम् चन्द-चन्दनेहिम् अणुलेबणं मग्गेन्ति । अह्माणं पिअ-baasso उण चन्दं पेक्खिअ diëaara बिअ उलूओ कहिं बि ओबवारिद-सरीरो ëaaëa-जुअलं मुद्दिअ चिट्ठदि । चन्दणाणं बाअं पि लम्भिअ सिद्ध-तन्तं बिअ भुअङ्गो इदो तदो ओसरेदि |60 कृष्णः: (स्वगतम्) साधु भणितम् । (प्रकाशम्) धिङ् मूर्ख ! मातिवाचालो भव । मदनिका: एतस्य हृदय-परीक्षणाय कति कति प्रकाशिता न धर्माः । कृष्णः: (स्वगतं साटङ्कम्) अपि नाम निवृत्तेयं मद्-अभिलाषतः । मदनिका: तद् अस्तु ।

यदा नासौ दोषं गणयति गुरूणां कुवचने न वा तोषं धत्ते सरस-वचने नर्म-सुहृदाम् । विषाभं श्री-खण्डं कलयति विधुं पावक-समं तद् अस्यास् तद् वृत्तं त्वयि गदितुम् अत्राहं अगमम् ॥7॥

कृष्णः: (सोच्छ्वासम्)

त्वं चेद् अवञ्चन-परे स्मर-वारि-राशेर् उद्धर्तुम् एषि तद् अकारण-वत्सलासि । तत् केशर-द्रुम-निकुञ्ज-गृहे प्रसाद्य ताम् आनयस्व नय-कोविदतां तनुष्व ॥8॥

मदनिका: वत्स ! सत्यम् एवेदम् । 59 सादे कर्दमे । निषद्धरस्तु जम्बालः पङ्कोऽस्त्री साद-कर्दमौ इत्य् अमरः । इवेति वाक्यालङ्कारे । वामं प्रतिकूलं । समयसि दवयसि । तद् अपि तथापि अविगीतं निर्दोषम् । 60 भवति साहसिका गोपिका भवन्ति इति तर्कयामि यच् चन्द्र-चन्दैर् अनुलेपनं मृगयन्ति अस्माकं पिर्य-वयस्य पुनः चन्द्रं प्रेक्ष्य दिनकरम् इव उलूकः कुत्रापि अपवारित-शरीरो नयन-युगलं मुद्रयित्वा तिष्ठति । चन्दनानां वातम् अपि लब्ध्वा सिद्ध-तन्त्रम् इव भुजङ्ग इतस् ततोऽपसरति ।

Page 22: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

विदूषकः: भोदि उज्जुए ! सच्चकं जेब्ब एदं एत्थ अहं जेब्ब पडिभू बह्मणो |61 कृष्णः: अलम् अन्यथा सम्भावनया । कुरु मत्-प्रतिकारम् । मदनिका: इयं प्रस्थितास्मि स्वस्ति वत्साय । (इति निष्क्रान्ता |) (ततः प्रविशति सङ्केतोचित-वेषा राधिका |) राधा: सहि महवि ! विप्पलम्भिदाह्मि भवदीहिम् ।

काम-केलि-रागेण

तिमिर-तिरोहित-सरणी । गिरिषु दरीषु ममेव हि धरणी ॥ चिरयति किं सखि देवि । विधिर् अपि मयि किम् उ न हि हित-सेवी ॥ ध्रुवम् ॥ अतिवहितम् अतिभीमम् । विफलम् इदं किम् उ गहनम् असीमम् ॥ सुखयतु रुद्र-गजेशम् । रामानन्द-राय-कृतम् अनिशम् ॥9॥

माधवी: सखि ! अलम् अन्यथा सम्भावनया । आगताम् इव देवीम् अवधारय । (ततः प्रविशति मदनिका |) मदनिका: वत्से ! दिष्ट्या वर्धसे । राधा: (स-हर्षोच्छ्वासम्) देवि ! अध को तत्थ बुत्तन्तो |62 मदनिका: बलवति मदन-ज्वरे यः स्यात् । राधा: कधं बिअ ?63 मदनिका:

इन्दुं निन्दति चन्दनं विकिरति प्रलम्बकं मुञ्चति प्रालेयात् त्रसति प्रियं परिजनं नाभाषते सम्प्रति । गोविन्दस् तव विप्रयोग-विधुरः किं किं न व चेष्टते

61 भवति ऋजुके सत्यकम् एवेदं तत्राहम् एव प्रतिभूर् ब्राह्मणः । 62 अथ कस् तत्र वृत्तान्तः । 63 कथम् इव ?

Page 23: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

त्वत्-कुञ्जोदर-तल्प-कल्पन-परं राधे तम् आराधय ॥10॥64 (अथ निकुञ्जे कृष्णः |) कृष्णः: सखे कथं चिरयति65 मदनिका । (साटङ्कम्)

इयं तन्वी पीन-स्तन-जघान-भरालस-गतिर् विदूरे कुञ्जोऽयं मम रचित-सङ्केत-वसतिः । स्वतो भीरुर् बाला गहनम् अपि घोरान्ध-तमसं कथं कारम् सा माम् अभिसरतु को मेऽत्र शरणम् ॥11॥

(क्षणं चिन्तां नटयित्वा दीर्घम् उष्णं च निःश्वस्य |)

किम् एषा मत्वा66 माम् अपरिचित-भावं विमुखतां प्रयाता विश्वासं किम् उ सहचरी-वाचि न गता । अथ भ्रान्ता वर्त्मन्य् अति-तिमिर-भाजीह विपिने न शक्ता तन्व्-अङ्गी स्मर-शर-हता वा प्रचलितुम् ॥12॥

(पुरतोऽवलोक्य) अये कथम् उदित-प्रायोऽयं चन्द्रः । तथा हि

यथेदं कोकानां प्रसरतितरं काकु-विरुतं यथा स्फीतं स्फीतं भवति परितः कैरव-कुलम् । यथा मूर्च्छान् मूर्च्छात् प्रतिपतम् इदं वारिज-वनं तथा शङ्के चन्द्रः प्रथम-गिरि-वीथ्यं विहरति ॥13॥67

(स-खेदम्)

सख्या वाचि कथञ्चन प्रतियाति बालान्ध-कारोचिते नैषा वेष-भरेण वा गतवती वर्त्मन्य् अथार्धे मम । अस्मिन् शक्र-दिशं शशाङ्क-हतके सन्दूषयत्य् उन्मना नागन्तुं न च गन्तुम् अद्य चतुरा किं वा करिष्यत्य् असौ ॥14॥68

(स-विनयाञ्जलिं बद्ध्वा)

रे पूर्व-पर्वत सखे कृपया मम त्वं तुङ्गान्य् अमूनि तनु शृण्ग-शतानि कामम् । याते विलोचन-पथं शशिनि प्रयाणो विघ्नो भवेन् मृग-दृशो मम जीविते च ॥15॥

64 प्रालम्बकं ऋजु-लम्बि-मालम् । प्रालेयात् नीहारात् । 65 विलम्बं करोति । 66 बुद्ध्वा । 67 स्फीतं स्फीतं अतिफुल्लम् । मूर्च्छन् मूर्च्छत् अभिम्लानं । प्रतिपदं प्रतिस्थाने । वारिज-वनं पद्म-वनम् । 68 अस्मिन् समये शक्र-दिशं पूर्व-दिशं । उन्मना उत्कण्ठित-मानसा ।

Page 24: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

विदूषकः: (कर्णं दत्त्वा) भो सुणीअदु किं रुणु रुणु सद्दं कुणै |69 (नेपथ्ये)

तन्-मञ्जीर-रवः किम् एष किम् उ वा भृङ्गावली-निस्वनस् तत्-काञ्ची-रणितं नु मन्मथवतां किं सारसानां रुतम् । एवं कल्पयतो विकल्पम् अचिराद् आलम्ब्य सख्यः करं गोविन्दस्य निकुञ्ज-केलि-सदने भूषाभवद् राधिका ॥16॥70

मलव-श्री-रागेण

चिकुर-तरङ्गक-फेन-पतलम् इव कुसुमं दधति कामम् । नतद्-अपसव्य-दृशा दिशतीव च नर्तितुम् अतनुम् अवामम् ॥ राधा माधव-विहारा । हरिम् उपगच्छति मठर-पद-गति-लघु-लघु-तरलित-हारा ॥ ध्रु ॥ शङ्कित-लज्जित-रस-भर-चञ्चल-मधुर-दृग्-अन्त-लवेन । मधु-मथनं प्रति समुपहरन्ती कुवलय-दाम-रसेन ॥ गजपति-रुद्र-नराधिपम् अधुनातन-मदनं मधुरेण । रामानन्द-राय-कवि-भणितं सुखयतु रस-विसरेण ॥17॥71

विदूषकः: (पुरतोऽवलोक्य) भो baassa ! अम्हेहिं जिदं एसा तत्थ-भोदी आअच्छदि त्ति लक्खीअदि |72 (ततः प्रविशति मदनिका |) मदनिका: वत्सौ सम्पन्नश् चिरेण सुहृदां मनोरथः । तन् माम् अनुमन्यस्व स्थानान्तर-वास-गमनाय । विदूषकः: मम् पि निउञ्जान्तर-वास-गमणस्स । (इति निष्क्रान्तः सर्वे |)

इति श्री-जगन्नाथ-वल्लभ-नाटके राधाभिसारो नाम

चतुर्थोऽङ्कः ॥4॥

69 भो श्रूयतां किं रुणु रुणु शब्दं करोति । 70 मञ्जीरो नूपुरः । पादाङ्गदं तुलाकोटिर् मञ्जीरो नूपुरोऽस्त्रियाम् इत्य् अमरः । काञ्ची-रणितं क्षुद्र-घण्टिका-ध्वनिः । स्त्री-कट्यां मेखला काञ्ची सप्तकी रसना तथा । क्लीबे सा रसनञ्च्याथ पुंस्कट्यां शृङ्खलं त्रिषु । कलायतः कुर्वतः । 71 अपसव्य-दृशा दक्षिण-दृशा वामं शरीरं सव्यं स्याद् अपसव्यं तु दक्षिणम् इत्य् अमरः । रसेन कौतुकेन । अधुनेति इदानीन्तन-कन्दर्पम् । 72 भो वयस्य ! जितम् अस्माभिर् एषा तत्रभवती आगच्छतीति लक्ष्यते ।

Page 25: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

--o)0(o--

(5)

राधा-सङ्गम-नामा पञ्चमोऽङ्कः (ततः प्रविशति शशिमुखी |) शशिमुखी: अए अज्ज निउञ्जे कल्लाणाहि-निवेसाणं को बुत्तन्तो त्ति ण जाणीअदि । ता देईं अणु सरिअ जाणिस्सम् । (पुरतोऽवलोक्य) अए कधं एसा निद्दा-muulida-लोअणा लहु लहु इध जेब्ब आअच्छदि |73 (संस्कृतम् आश्रित्य)

स्वैरं स्वैरं कथम् अपि दृशौ मन्द-निष्पन्द तारे विन्यस्यन्ति शिथिलित-भुज-द्वन्द्व-सन्नामितांशा । मन्द-न्यास-स्खलित-चरणा व्यस्त-मन्जीर-घोषा देवी निद्राकुलतर-तनुर् मोदम् आविष्करोति ॥1॥74

सुख-सिन्धुडा-रागेण

दर-मुकुलारुण-लोचनम् आनन इह गत-कान्ति-विकाशे । कमलम् इवारुणम् उषसि विधाव् अनुबिम्बितम् अम्बु-सकाशे ॥ किम् इदम् इयं प्रविशन्ती । भजति मनो मम रति-विरताव् इव वनिता कापि चलन्ती ॥ ध्रुवम् ॥ शिथिल-भुजा-मृदु-रणित-कनक-मणि-कङ्कणं इदम् अनुवारम् । विसकल-पाद-निवेश-निवारित-नूपुर-ललित-विहारम् ॥ गजपति-रुद्र-नराधिप-हृदये मुदम् इदम् आतनुतेति । रामानन्द-राय-कवि-भणितं विलसति रसिक-जनेऽति ॥2॥75

(ततः प्रविशति यथोक्त-वेषा) मदनिका (चक्षुषि विमृज्य पुरतोऽवलोक्य): अहो रमणीयता वसन्त-यामिनी-परिणामस्य । तथा हि –

इतो मन्दं मन्दं सरसिज-वनी-वात-लहरी 73 अयेऽद्य निकुञ्जे कल्याणाभिनिवेशयोः कोवृक्तान्त इति न ज्ञायते तत् देवीम् अनुसृत्य ज्ञास्यामि अये कथम् एषा निद्रा मुकुलित-लोचना लघु लघु इहैवागच्छति । 74 स्वैरं स्वैरं मन्दं मन्दं यथा स्यात् तथा । मन्दम् अल्पं शिथिलितेन शिथिलीभूतेन भुज-द्वन्द्वेन सन् नामितोऽसौ यस्याः सा । 75 दरं ईषन् मुद्रितम् । उषसि प्रातः-काले जल-निकट-स्थ-चन्द्रे प्रतिबिम्बित-पह्यम् इव । इदं किम् आश्चर्यं भजइत् आनन्दयति ।

Page 26: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

ततश् चूतास्वाद-प्रमुदित-पिकानां कलकलः । क्वचित् फुल्लां वल्लीम् अनु मधुकराणां स्वर-कथा कुतश्चित् कोकानां मृदु-मधुरम् आनन्द-लपितम् ॥3॥

(द्वि-त्राणि पदानि परिक्रम्य आनन्दम् अभिनीय |)

उद्दाम-स्मर-चातुरी-परिचयाद् अन्योन्य-रागाद् इमां रात्रिं जागरितानि सद्मनि युव-द्वन्द्वानि यच् चेरते । तत् तेषाम् श्वसितानिलेन तुलनाम् आसादयिष्यन्न् इव प्रोन्मीलत्-कमलावलीषु वलते श्रीखन्द-वीथि-मरुत् ॥4॥76

(पुरतोऽवलोक्य स-विस्मयम् |)

चकित-चकितं क्वापि क्वापि प्रमोद-निरन्तरं क्वचन वनिताकुण्ठोत्कण्ठं निधाय विलोचने । कलयति तथावस्थाम् एषा रथाङ्ग-कुटुम्बिनी भवति न यया चान्तेवासी विदग्ध-वधू-जनः ॥5॥77

(क्षणम् अन्यतो गत्वा साश्चर्यम्) अये ! अति-रमणीयम् इदं वर्तते । तथा हि –

उन्मीलत्-कमलोदरे मधु-भरे दृष्ट्वानुबिम्बं निजं मन्वाना दयितं कथञ्चिद् अधुना नोत्कण्ठया धावति । उत्कण्ठोपनतं पुनः सहचरं दृष्ट्वा विलक्षा मुहुर् न स्थातुं न च गन्तुम् अत्र चतुरा भृङ्गी चिरं भ्राम्यति ॥6॥

शशिमुखी: इयम्78 अति-प्राभातिक-रमणीयकाहृत-चित्ततया न माम् अवलोकयति । तद् उपष्र्त्य वन्दे । (इत्य् उपष्र्त्य) देवि ! वन्द्यसे । मदनिका: कथं शशिमुखि वत्से मे चिरम् अन्य-चित्ततया नावधारितासि ? शशिमुखी: देवि कथं निद्राकुलाम् इव भगवतीं तर्कयामि । मदनिका: वत्से ! इवेति कथं तथैव ? शशिमुखी: अथ कथम् इव ? मदनिका:

राधा-मधवयोर् अद्य निकुञ्जम् अधितिष्ठितोः । तत् तत् कुतुकित-लोकान्

76 रात्रिम् इति अविच्छेदे द्वितीया । 77 रथाङ्ग-कुटुम्बिनी चक्रवाकी । ययावस्थाया विदग्ध-वधू-जनः । अन्तेवासी शिष्यो न भवतीति नापि तु भवत्य् एवेत्य् अर्थः । छात्रान्तेवासिनौ शिष्यो इत्य् अमरः । 78 देवी

Page 27: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

निशेयम् अतिवाहिता ॥7॥79 शशिमुखी: अथ कीदृशस् तत्रत्यो वृत्तान्तः ? मदनिका: शृणु । (नयने प्रमृज्य) वत्से ! जानासि निकुञ्ज-प्रवेषावधि । शशिमुखी: अध किम् । मदनिका: तद्-अनन्तरम्,

यः स्तम्भो मुर-विद्विसः समभवत् तेनपि मनो- माध्यस्थ्यं परिशङ्कते भय-मनो-जन्म-त्रपा-निर्भरम् । कामेषु-व्रज-पक्ष-वात-विसर-प्राप्तोदयो न क्षणाद् अश्वासं हरिणी-दृशो वितनुते तस्य प्रकम्पो यदि ॥8॥80

शशिमुखी: प्रियं मे प्रियं कृतार्थास्मि । मदनिका: इतः परम् अपि सुहृदां कृतार्थता । शशिमुखी: अपि नाम दृष्टं देव्या अन्यद् अपि । मदनिका: समस्तम् एव । शशिमुखी: ततस् ततः । मदनिका: वत्से !

साशङ्कं स-मनोभव-प्रहसितं सापत्रपं स-स्मयं सासूयं स-मनोहरात्मक-पदं स-प्रेम सोत्कण्ठितम् । राधाया मधुसूदनस्य च तदा कुञ्जे तदासीद् रतं येनासीन् मदनोऽपि विस्मय-रस-स्निग्धान्तरो निर्भरम् ॥9॥

अहीर-रागेण

मृदु-मञ्जीर-रवानुगतं गतम् अनया शयन-समीपम् । मधुरिपुनापि पदानि कियन्त्य् अपि चलितं कियद् अनुरूपम् ॥ शशिमुखी किं तव बत कथयामि । राधा-माधव-केलि-भराद् अहम् अद्भुतम् अकलयामि ॥ ध्रुवम् ॥

79 अतिवाहिता लङ्घिता । 80 मध्यस्थं स्तम्भेन राधायास् ताटस्थ्यम् । शङ्कते तदा इत्य् ऊह्यम् । मनो-जन्मा कन्दर्पः । विसरः समूहः । तस्य श्री-कृष्णस्य ।

Page 28: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

मिलितम् इदं किल तनु-युगलं पुनर् आप न कञ्चन भेदम् । विषम-शराशुग-कीलितम् इव सखि गलित-चिरन्तन-खेदम् ॥ नखर-रदावलि-खण्डितम् अपि गुरु-निःश्वसितायत-भीतम् । रुद्र-गजाधिप-मुदम् आतनुतां रामानन्द-राय-सुगीतम् ॥10॥81

शशिमुखी: देवि ! असम्बद्द्धम् इवेदं प्रतिभाति माम् |82 मदनिका: कथम् इव ? शशिमुखी: तयोः कथम् ईदृशं सौरत-कौशलं जातम् । मदनिका: अयि सरले !

उपदिशति गुरुर् गुरु-प्रयत्नात् तद् अपि च काल-वशात् प्रयाति पाकम् । इति किल नियताः समस्त-विद्याः सुरत-कलाः स्वत एव सम्भवन्ति ॥11॥

अत्रान्तरे सुरत-केलि-कलासु तासु प्रायेण शिक्षित इवैष शशी चिरेण । योग्यं ततः किम् अपि कर्तुम् इव प्रकामं संसेवते स्म चरमां दिशम् आदरेण ॥12॥83

शशिमुखी: सम्प्रति च कल्याणिनोः –

अभिमत-सुरत-प्रमोद-लक्स्मी- परिचय-निर्वृतिम् आयतोश् चिरेण । नख-पद-दशनाङ्क-चारु-भूषा- ललिततमं वपुर् ईक्षितुं मनो मे ॥13॥

(ततः प्रविशति सत्वरा राधिका कतिचिद् दूरे कृष्णश् च |) राधा: (पुरतोऽवलोक्य) आपसन्नाइं दिशां मुहाईं । ता कधं ओबारिद-सरीरा गमिस्सम् । (सत्वरं द्वि-त्राणि पदानि परिक्रम्य वलित-ग्रीवम् अवलोकते |)84 कृष्णः: (क्षणं निर्वर्ण्य) अहो भय-मन्मथ-संवलना मृगाक्षी ।

द्वि-त्रान्य् एव पदानि गच्छति जवाद् द्वि-त्रानि मन्दं पुनस् त्रासोत्कम्पम् अथापि पश्यति दिशः साकूटम् एताः पुनः ।

81 कियन्ति पदानि व्याप्य । विषम् अशराशुगः कन्दर्प-बाणः । कीलितं बद्धं बद्धे कीलित-संयताव् इत्य् अमरः । गलितो दूरीभूतश् चिरन्तनः खेदो यत्र तत् तनु-युगलं क्रिया-विशेषणं वा । 82 असम्बद्धं असङ्गतम् । 83 अन्तरे अवसरे । 84 आ ईषत् प्रसन्नानि दिशां मुखानि तत् कथम् अपवारित-शरीरा गमिष्यामि ।

Page 29: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

यो न स्याद् अपि गोचरे नयनयोर् नेदिष्टम् एतं जनं सम्प्रत्य् एति पदे पदे व्यवहितं मां अन्तिकेऽपि प्रिया ॥14॥85

राधा: (पुनः सत्वरं परिक्रामति |) मदनिका: वत्से ! पश्य पश्य पुरतो राधिकां कतिचिद् दूरे माधवं च । इयं हि

न व्यालाद् अपि सम्बिभेति पुरतः स्थाणोर् यथा दूरतो नोद्विग्ना करि-गर्जिताद् अपि यथा काकावली-निःस्वनात् । नैवेयं तिमिरेऽपि मुह्यतितरं कामं प्रकाशे यथा तन् मन्ये विरहेऽपि नैव विधुरा कान्तस्य योगे यथा ॥15॥

ललित-रागेण

अभिमत-गाढ-मनोरथ-समुचित-रतिपति-समर-विशेषे । विजय-परजय-परिचय-विमुषित-चेतसि वलद्-अभिलाषे ॥ लुलित-मनोहर-देह । कथयति परिचयम् इयम् अति-निपुणं मृदु-पद-कमल-लवेह ॥ कुसुम-शरासन-शर-निकर-ध्वनि-मणित86-मनोहर-घोषे । गुण-परिपाटितया परिकल्पित-नख-दशन-क्षत-दोषे ॥ गजपति-रुद्र-नराधिप-विदिते रसिक-जनाहित-तोषे । रामानन्द-राय-कवि-भणिते हृदयं कुरुत विदोषे87 ॥16॥

तद् अतिभय-कतरेयं वत्सा । तद् उपष्र्त्य सम्भावयामास् तावद् एनाम् । (इत्य् उपष्र्त्य) वत्से स्वागतं ते । राधा: (स-सम्भ्रमम् अवलोक्य) अत्र कधं एसा देई । (स-लज्जं वन्दते |) (नेपथ्ये कलकलः) अब्रह्मण्यम् अब्रह्मण्यम् । (सर्वाः श्रुतिम् अभिनयन्ति |) (पुनर् नेपथ्ये)

शृङ्गाभ्यां च खुराञ्चलेन च बलाद् एष क्षमाम् उल्लिखन् कल्पान्त-स्तनयित्नु-गर्जित-घन-ध्वनैर् दिशो दारयन् । उल्कार्चिः-प्रतिमल्लम् अक्षि-युगलं क्रोधाद् इवान्दोलयन्न् एष व्यापदि मज्जयन् व्रजम् अभूद् दैवाद् अरिष्टोऽग्रतः ॥17॥88

85 एताम् अदधिकरणीभूता दिशः । अन्तिके निकटे स्थितम् पइ मां व्यवहितं जानाति । प्रिया राधा । 86 मणितं रति-कूजितम् । 87 विदोषे निर्दोषे ।

Page 30: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

(सर्वे निकुञ्जोदरे आत्मानम् अपवार्य पश्यन्ति |) कृष्णः: (साटोपम् उपसर्पन्) अभयं घोष-निवासिनाम् । (स-गर्वं बाहुम् उद्यम्य)

दृप्यद्-दानव-शीर्ण-शैल-वलय-क्षौणी-महालम्बने वैरि-व्याकुल-शक्र-शान्तिक-मख-प्रोद्दाम-यूपेऽपि च । अस्मिन् कृष्ण-भुजेऽपि जाग्रति भयं नित्यं तद् एकाश्रयान् घोष-स्थान् अपि सम्स्पृशेद् अहह किं प्राणैर् मम क्रीडति ॥18॥

(इति साटोपं परिक्रामति |) (नेपथ्ये) भोः कष्टं कष्टं ।

याभ्यां गिरीणाम् अपि शृङ्गवत्त्वं सोढुं न शक्तेन विदारितास् ते । तयोर् अनेनोत्पल-कोमलाङ्गो लक्ष्यी-कृतो बाल-तनुर् मुकुन्दः ॥19॥89

मदनिका: (विलोक्य सास्रम्)

अद्य क्षौणी सहस्व भारम् अतुलं देव जयाशा कुतः श्री-देवि व्रतम् आचर व्रज-जनाः क्वानन्द-वार्तापि वः । मातर् देवकि90 किं भविष्यसि गता नन्दादयो राधिके शून्यं ते जगद् अद्य जातम् अधुना हा हा हताः स्मो वयम् ॥20॥

राधा: (श्रुतिम् अभिनीय सातङ्कम्) हद्धि हद्धि मह मन्द-भाईणाए एआरिसं दुद्देब्ब-विलसिदं जादम् |91 शशिमुखी: सखि समाश्वसिहि समाश्वसिहि । एष खलु मुकुन्दः । (नेपथ्ये)

यत्रोन्मीलति मीलितं त्रि-भुवनम् यत्रोन्नमत्य् आनतं यस्मिन् भ्राम्यति न भ्रमन्ति वियति प्रायेण वाता अपि । क्सिप्त्वा कन्दुक-लीलया तम् अधुना वृन्दावनाद् दूरतो हत्वारिष्टम् अरिष्टम् एतद् अकरोत् श्रीमान् मुकुन्दो जगत् ॥21॥

(ततः प्रविशति कृष्णः । सर्वाः स-स्प्र्हम् आलोकयन्ति |) मदनिका: अहो रामणीयकं जय-श्री-भूषणस्य वत्सस्य । तथा हि – 88 क्षमां भूमिम् । अर्चिः शिखा । प्रतिमल्लं सदृशम् । व्यापदि विशिष्ट-विपत्तौ । 89 गिरीणां शृङ्गवत्वम् । नु वितर्के । सोढुं अशक्तेन अनेन याभ्यां ते गिरयो विदारताः । नयोः शृङ्गयोः । अनेन अरिष्टेन । 90 देवकि यशोदे । द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च इति वचनात् । 91 हा धिक् मम मन्द-भागिन्या एतादृशं दुर्दैव-विलसितं जातम् ।

Page 31: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

विस्रस्तालक-वल्लरी-परिमिलत्-स्वेदोद-बिन्दूत्कर- व्यालिप्तालिक92-चन्दनः क्रम-गलत्-केकि-च्छदोत्तंसकः । पद-क्षेप-समुच्छलत्-क्षिति-रजो-रम्याङ्ग-रागश् चिराद् आनन्दं वितनोत्य् अयं नयनोर् आविर्भवन् माधवः ॥22॥

(उपष्र्त्य) दिष्ट्या दृष्टोऽसि वत्स जय-श्री-स्वयंवरालिङ्गितः । कृष्णः: (दृष्ट्वा स-हर्षम्) देवि ! स्वागतं ते । मदनिका: स्वागतम् अधुना वत्सेन जय-श्री-भूषणेन दृष्टेन तद् वत्स क्षणम् इह बकुल-पादपोपवीथ्यां विश्रम्यताम् । कृष्णः: यद् अभिरुचितं देव्यै । (इत्य् उपविशति |) मदनिका: (स-स्नेहम् अङ्गं स्पृशति) वत्स कृत-दुष्कर-कर्मणः किम् अपि परितोषकं दित्सामि |93 कृष्णः: यद् अभिरुचितं देव्यै । मदनिका: (निष्क्रम्य राधाम् आदाय प्रविश्य) वत्स !

नवाभिसङ्ग-विधुरां त्रासोन्मीलित-लोचनाम् । मधुरालोकनेनैनं सम्भावय चिराद् इव ॥23॥

कृष्णः: (स-स्पृहम् आलोकयति |) मदनिका: वत्से !

क्रूर-सङ्गर-परिश्रमोल्लसत्- स्वेद-बिन्दु-निकरैः करम्बितम् । अञ्चलेन निज-वाससः प्रियं वीजय प्रिय-गिराभिनन्द्य च ॥24॥

(राधा स-स्पृहं वीजयति |) मदनिका: इतः परं किं ते प्रियं सम्पादयामि ? कृष्णः: देवि ! इतः परं किम् अपि प्रियम् अस्ति ?

92 अलिकं ललाटम् । 93 दित्सामि दतुम् इच्छामि ।

Page 32: Sri Jagannatha-vallabha natakam · श्री-जगन्नाथ-वल्लभ-नाटकम् Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)

पञ्चेषोर् विशिखावलीभिर् अभितो निस्तक्ष्यमाणेन चेद् आनन्दैक-निदानम् एण-नयना प्राप्ता प्रसादात् तव । भूयात् सायम् आलम्भि काचन दृशोः पीयूष-धारा मया किं वातः परम् अस्ति देवि भुवने किञ्चित् प्रियं मादृशाम् ॥25॥

मङ्गल-गुज्जरि-रागेण

परिणत-शारद-शशधर-वदना । मिलिता पाणि-तले गुरु-मदना ॥ देवि किम् इह परम् अस्ति मद्-इष्टम् । बहुतर-सुकृत-फलितम् अनुदिष्टम् ॥ ध्रुवम् ॥ पिक-विधु-मधु-मधुपावलि-चरितम् । रचयति माम् अधुना सुख-भरितम् ॥ प्रणयतु रुद्र-नृपे सुखम् अमृतम् । रामानन्द-भणित-हरि-रमितम् ॥26॥

तथापीदम् अस्तु –

श्रद्धा-बद्ध-मतिर् मम प्रतिदिनं गोपल-लीलस्य यः संसेवेत रहस्यम् एतद् अतुलं लीलामृतं लोल-धिः । तस्मिन् मद्-गत-मानसे किल कृपा-दृष्ट्या भवत्या सदा भाव्यं येन निजेप्सितां व्रज-वने सिद्धिं समाप्नोति सः ॥27॥

मदनिका: तथास्तु । (इति निष्क्रान्ताः सर्वे |)

इति श्री-जगन्नाथ-वल्लभ-नाटके राधा-सङ्गमो नाम

पञ्चमोऽङ्कः ॥5॥

--o)0(o--

इति श्री-रामानन्द-राय-कवि-सार्वभौम-विरचितं

श्री-जगन्नाथ-वल्लभ-नाटकं समाप्तम्