18
http://thegodshiva.blogspot.com/ Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script रचन: शकराचाय कलायां चूडालकृ त-शिश कलायां िनज तपः- फलायां भॆ शु कटत-फलायां भवतु मॆ । िशवायां-अ%तॊक-’(भुवन िशवायां )द पुनर - भवायाम आनद %फु र-दनुभवायां नित-रयम 1 गलती श1भॊ 2वच -च-रत-स-रतः क45बश-रजॊ दलती धीकु 5या-सर4णशु पतती ’वजयताम दशती संसार-9मण-प-रताप-उपशमनं वसती मच -चॆतॊ-)दभु’व िशवानद-लहर< 2 (यी-वॆ=ं )=ं ’(-पुर-हरम आ=ं ’(-नयनं जटा-भारॊदारं चल>-उरग-हारं मृग धरम महा-दॆवं दॆवं मिय सदय-भावं पशु-पितं िच>-आल1बं सा1बं िशवम -अित-’वड1बं )द भजॆ 3 सह?ं वततॆ जगित ’वबुधाः @शुA-फलदा न मयॆ %वBनॆ वा त>-अनुसरणं तत -कृ त-फलम ह-र-CDाद<नां-अ’प िनकट-भाजां-असुलभं िचरं याचॆ श1भॊ िशव तव पदा1भॊज-भजनम 4 %मृतौ शाFॆ वै=ॆ शकु न-क’वता-गान-फ4णतौ पुराणॆ म(ॆ वा %तुित-नटन-हा%यॆशु-अचतुरः कथं राIनां ीितर -भवित मिय कॊ(अ)हं पशु-पतॆ

Shivananda Lahari in Sanskrit - hindusphere.com · Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

Embed Size (px)

Citation preview

Page 1: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text)

Shivananda Lahari – Sanskrit Script

रचन: श�कराचाय�

कला यां चूडाल�कृत-शिश कला यां िनज तपः-

फला यां भ�ॆशु �क�टत-फला यां भवतु मॆ ।

िशवा यां-अ%तॊक-'(भुवन िशवा यां )�द पुनर-्

भवा याम ्आन�द %फुर-दनुभवा यां नित-रयम ्॥ 1 ॥

गल�ती श1भॊ 2वच-्च-रत-स-रतः �क45बश-रजॊ

दल�ती धीकु5या-सर4णशु पत�ती 'वजयताम ्

�दश�ती संसार-9मण-प-रताप-उपशमनं

वस�ती मच-्चॆतॊ-)दभु'व िशवान�द-लहर< 2

(यी-वॆ=ं )=ं '(-पुर-हरम ्आ=ं '(-नयनं

जटा-भारॊदारं चल>-उरग-हारं मगृ धरम ्

महा-दॆवं दॆवं मिय सदय-भावं पशु-पितं

िच>-आल1बं सा1बं िशवम-्अित-'वड1बं )�द भजॆ 3

सह?ं वत��तॆ जगित 'वबुधाः @शुA-फलदा

न म�यॆ %वBनॆ वा त>-अनुसरणं तत-्कृत-फलम ्

ह-र-CDाद<नां-अ'प िनकट-भाजां-असुलभं

िचरं याचॆ श1भॊ िशव तव पदा1भॊज-भजनम ्4

%मतृौ शाFॆ वै=ॆ शकुन-क'वता-गान-फ4णतौ

पुराणॆ म�(ॆ वा %तुित-नटन-हा%यॆशु-अचतुरः

कथं राIनां �ीितर-्भवित मिय कॊ(अ)हं पशु-पतॆ

Page 2: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

पशंु मां सव�Iन �िथत-कृपया पालय 'वभॊ 5

घटॊ वा मतृ-्'पMडॊ-अ'प-अणुर-्अ'प च धूमॊ-अ4Nनर-्अचलः

पटॊ वा त�तुर-्वा प-रहरित �कं घॊर-शमनम ्

वथृा कMठ-@शॊभं वहिस तरसा तक� -वचसा

पदा1भॊजं श1भॊर-्भज परम-सौPयं Qज सुधीः 6

मनस-्तॆ पादाRजॆ िनवसतु वचः %तॊ(-फ4णतौ

करौ च-अ यचा�यां Sिुतर-्अ'प कथाकण�न-'वधौ

तव Tयानॆ बु'Uर-्नयन-युगलं मूित�-'वभव ॆ

पर-V�थान ्कैर-्वा परम-िशव जानॆ परम-्अतः 7

यथा बु'Uः-शु�ौ रजतम ्इित काचाXमिन म4णर-्

जलॆ पैXटॆ @शीरं भवित मगृ-तXृणासु सिललम ्

तथा दॆव-9ा�2या भजित भव>-अ�यं जड जनॊ

महा-दॆवॆशं 2वां मनिस च न म2वा पशु-पतॆ 8

गभीरॆ कासारॆ 'वशित 'वजनॆ घॊर-'व'पनॆ

'वशालॆ शैलॆ च 9मित कुसुमाथY जड-मितः

समBयZकं चॆतः-सरिसजम ्उमा नाथ भवतॆ

सुखॆन-अव%थातंु जन इह न जानाित �कम-्अहॊ 9

नर2वं दॆव2वं नग-वन-मगृ2वं मशकता

पशु2वं क\ट2वं भवतु 'वहग2वा�द-जननम ्

सदा 2वत-्पादाRज-%मरण-परमान�द-लहर<

'वहारास�ं चॆ>-)दयं-इह �कं तॆन वपुशा 10

वटुवा� गॆह< वा यितर-्अ'प जट< वा त�दतरॊ

नरॊ वा यः क4]>-भवतु भव �कं तॆन भवित

Page 3: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

यद<यं )त-्प^ं य�द भव>-अधीनं पशु-पतॆ

तद<यस-्2वं श1भॊ भविस भव भारं च वहिस 11

गुहायां गॆहॆ वा ब�हर-्अ'प वनॆ वा(अ)�A-िशखरॆ

जलॆ वा व_ौ वा वसतु वसतॆः �कं वद फलम ्

सदा य%यैवा�तःकरणम-्अ'प श1बॊ तव पदॆ

4%थतं चे>-यॊगॊ(अ)सौ स च परम-यॊगी स च सुखी 12

असारॆ संसारॆ िनज-भजन-दरॆू जडिधया

भरम�तं माम-्अ�धं परम-कृपया पातुम ्उिचतम ्

म>-अ�यः कॊ द<नस-्तव कृपण-र@शाित-िनपुणस-्

2व>-अ�यः कॊ वा मॆ '(-जगित शरMयः पशु-पतॆ 13

�भुस-्2वं द<नानां खलु परम-ब�धुः पशु-पतॆ

�मुPयॊ(अ)हं तॆशाम-्अ'प �कम-्उत ब�धु2वम-्अनयॊः

2वयैव @श�तaयाः िशव म>-अपराधाश-्च सकलाः

�यbात-्कत�aयं म>-अवनम-्इयं ब�धु-सर4णः 14

उपॆ@शा नॊ चॆत ्�कं न हरिस भव>-Tयान-'वमुखां

दरुाशा-भूियXठां 'विध-िल'पम-्अश�ॊ य�द भवान ्

िशरस-्त>-व�दधा(ं न नखलु सुवcृं पशु-पतॆ

कथं वा िनर-्यbं कर-नख-मुखॆनैव लुिलतम ्15

'व-र4�चर-्द<घा�युर-्भवतु भवता तत-्पर-िशरश-्

चतुXकं संर@Xयं स खलु भु'व दै�यं िल4खतवान ्

'वचारः कॊ वा मां 'वशद-कृपया पाित िशव तॆ

कटा@श-aयापारः %वयम-्अ'प च द<नावन-परः 16

फला>-वा पुMयानां मिय कdणया वा 2विय 'वभॊ

Page 4: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

�स�नॆ(अ)'प %वािमन ्भव>-अमल-पादाRज-युगलम ्

कथं पXयॆयं मां %थगयित नमः-स19म-जुशां

िनिल1पानां S4ॆणर-्िनज-कनक-मा4ण@य-मकुटैः 17

2वम-्ऎकॊ लॊकानां परम-फलदॊ �दaय-पदवीं

वह�तस-्2व�मूलां प ुनर-्अ'प भज�तॆ ह-र-मुखाः

�कय>-वा दा4@शMयं तव िशव मदाशा च �कयती

कदा वा म>-र@शां वहिस कdणा-प ू-रत-fशा 18

दरुाशा-भूियXठॆ दरुिधप-गहृ-gार-घटकॆ

दरु�तॆ संसारॆ द-ुरत-िनलयॆ दःुख जनकॆ

मदायासम ्�कं न aयपनयिस क%यॊपकृतयॆ

वदॆयं �ीितश-्चॆत ्तव िशव कृताथा�ः खलु वयम ्19

सदा मॊहाटaयां चरित युवतीनां कुच-िगरौ

नट2य-्आशा-शाखास-्वटित झ�टित %वैरम-्अिभतः

कपािलन ्िभ@शॊ मॆ )दय-क'पम-्अ2य�त-चपलं

fढं भ@2या बjTवा िशव भव>-अधीनं कुd 'वभॊ 20

धिृत-%त1भाधारं fढ-गुण िनबUां सगमनां

'विच(ां प^ाkयां �ित-�दवस-स�माग�-घ�टताम ्

%मरारॆ मlचॆतः-%फुट-पट-कुट<ं �ाBय 'वशदां

जय %वािमन ्श@2या सह िशव गणैः-सॆ'वत 'वभॊ 21

�लॊभा=ैर-्अथा�हरण-पर-त�(ॊ धिन-गहॆृ

�वॆशॊ=ु�ः-सन ्9मित बहुधा त%कर-पतॆ

इमं चॆतश-्चॊरं कथम-्इह सहॆ श�कर 'वभॊ

तवाधीनं कृ2वा मिय िनरपराधॆ कुd कृपाम ्22

Page 5: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

करॊिम 2वत-्पूजां सप�द सुखदॊ मॆ भव 'वभॊ

'विध2वं 'वXणु2वम ्�दशिस खलु त%याः फलम-्इित

पुन] 2वां AXटंु �द'व भु'व वहन ्प4@श-मगृताम-्

अfXmवा तत-्खॆदं कथम-्इह सहॆ श�कर 'वभॊ 23

कदा वा कैलासॆ कनक-म4ण-सौधॆ सह-गणैर-्

वसन ्श1भॊर-्अVॆ %फुट-घ�टत-मूधा��जिल-पुटः

'वभॊ सा1ब %वािमन ्परम-िशव पाह<ित िनगदन ्

'वधातऋृणां क5पान ्@शणम-्इव 'वनॆXयािम सुखतः 24

%तवैर-्CDाद<नां जय-जय-वचॊिभर-्िनयमानां

गणानां कॆलीिभर-्मदकल-महॊ@श%य ककु�द

4%थतं नील-Vीवं '(-नयनं-उमा4oXट-वपुशं

कदा 2वां पXयॆयं कर-धतृ-मगृं खMड-परशुम ्25

कदा वा 2वां fXmवा िग-रश तव भaया4�p-युगलं

गहृ<2वा ह%ता यां िशरिस नयनॆ व@शिस वहन ्

समा4oXयाpाय %फुट-जलज-ग�धान ्प-रमलान-्

अल यां CDा=ैर-्मुदम-्अनुभ'वXयािम )दयॆ 26

कर%थॆ हॆमाAौ िग-रश िनकट%थॆ धन-पतौ

गहृ%थॆ %वभू�जा(अ)मर-सुरिभ-िच�ताम4ण-गणॆ

िशर%थॆ शीतांशौ चरण-युगल%थॆ(अ)4खल शुभॆ

कम-्अथY दा%यॆ(अ)हं भवतु भव>-अथY मम मनः 27

साqBयं तव पूजनॆ िशव महा-दॆवॆित स�क\त�नॆ

सामीBयं िशव भ'�-धुय�-जनता-सा�ग2य-स1भाशणॆ

सालॊ@यं च चराचरा2मक-तनु-Tयानॆ भवानी-पतॆ

सायुIयं मम िस'Uम-्अ( भवित %वािमन ्कृताथr%1यहम ्28

Page 6: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

2वत-्पादा1बुजम-्अच�यािम परमं 2वां िच�तयािम-अ�वहं

2वाम-्ईशं शरणं Qजािम वचसा 2वाम-्ऎव याचॆ 'वभॊ

वी@शां मॆ �दश चा@शुशीं स-कdणां �दaयैश-्िचरं �ािथ�तां

श1भॊ लॊक-गुरॊ मद<य-मनसः सौPयॊपदॆशं कुd 29

वFॊ>-धूत 'वधौ सह?-करता पुXपाच�नॆ 'वXणुता

ग�धॆ ग�ध-वहा2मता(अ)�न-पचनॆ ब�हर-्मुखाTय@शता

पा(ॆ का�चन-गभ�ता4%त मिय चॆ> बालॆ�द ुचूडा-मणॆ

शुSशूां करवा4ण तॆ पशु-पतॆ %वािमन ्'(-लॊक\-गुरॊ 30

नालं वा परमॊपकारकम-्इदं 2वॆकं पशूनां पतॆ

पXयन ्कु4@श-गतान ्चराचर-गणान ्बाt4%थतान ्र4@शतुम ्

सवा�म2य�-पलायनौशधम-्अित-Iवाला-करं भी-करं

िन4@शuं गरलं गलॆ न गिलतं नॊv<ण�म-्ऎव-2वया 31

IवालॊVः सकलामराित-भयदः @wॆलः कथं वा 2वया

fXटः �कं च करॆ धतृः कर-तलॆ �कं प@व-ज1बू-फलम ्

4जxायां िन�हत] िसU-घु�टका वा कMठ-दॆशॆ भतृः

�कं तॆ नील-म4णर-्'वभूशणम-्अयं श1भॊ महा2मन ्वद 32

नालं वा सकृ>-ऎव दॆव भवतः सॆवा नितर-्वा नुितः

पूजा वा %मरणं कथा-Sवणम-्अ'प-आलॊकनं माfशाम ्

%वािम�न-्अ4%थर-दॆवतानुसरणायासॆन �कं ल यतॆ

का वा मु'�र-्इतः कुतॊ भवित चॆत ्�कं �ाथ�नीयं तदा 33

�कं Cूमस-्तव साहसं पशु-पतॆ क%या4%त श1भॊ भव>-

धैयY चॆfशम-्आ2मनः-4%थितर-्इयं चा�यैः कथं ल यतॆ

9Xय>-दॆव-गणं (सन-्मुिन-गणं नXयत-्�प�चं लयं

Page 7: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

पXयन-्िनभ�य ऎक ऎव 'वहरित-आन�द-सा�Aॊ भवान ्34

यॊग-@शॆम-धुरं-धर%य सकलः-Sयॆः �दॊ=ॊिगनॊ

fXटाfXट-मतॊपदॆश-कृितनॊ बाtा�तर-aया'पनः

सव�Iन%य दया-कर%य भवतः �कं वॆ�दतaयं मया

श1भॊ 2वं परमा�तर�ग इित मॆ िचcॆ %मरािम-अ�वहम ्35

भ�ॊ भ'�-गुणावतॆृ मु>-अमतृा-पूणy �स�नॆ मनः

कु1भॆ सा1ब तवा4�p-प5लव युगं सं%थाBय सं'वत-्फलम ्

सzवं म�(म-्उद<रयन-्िनज शर<रागार शु'Uं वहन ्

पुMयाहं �कट< करॊिम dिचरं क5याणम-्आपादयन ्36

आ1नाया1बुिधम-्आदरॆण सुमनः-स�घ ाः-समु=न-्मनॊ

म�थानं fढ भ'�-रIजु-स�हतं कृ2वा मिथ2वा ततः

सॊमं क5प-तdं सु-पव�-सुरिभं िच�ता-म4णं धीमतां

िन2यान�द-सुधां िनर�तर-रमा-सौभाNयम-्आत�वतॆ 37

�ाक्-पुMयाचल-माग�-दिश�त-सुधा-मूित�ः �स�नः-िशवः

सॊमः-स>-गुण-सॆ'वतॊ मगृ-धरः पूणा�स-्तमॊ-मॊचकः

चॆतः पुXकर-ल4@शतॊ भवित चॆ>-आन�द-पाथॊ-िनिधः

�ाग5 यॆन 'वज1ृभतॆ सुमनसां व'ृcस-्तदा जायतॆ 38

धमr मॆ चतुर-्अ4�pकः सुच-रतः पापं 'वनाशं गतं

काम-{ॊध-मदादयॊ 'वगिलताः कालाः सुखा'वXकृताः

Iनानान�द-महौशिधः सुफिलता कैव5य नाथॆ सदा

मा�यॆ मानस-पुMडर<क-नगरॆ राजावतंसॆ 4%थतॆ 39

धी-य�(ॆण वचॊ-घ टॆन क'वता-कु5यॊपकु5या{मैर-्

आनीतै] सदािशव%य च-रता1भॊ-रािश-�दaयामतैृः

Page 8: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

)त-्कॆदार-युताश-्च भ'�-कलमाः साफ5यम-्आत�वतॆ

दिुभ�@शान-्मम सॆवक%य भगवन ्'वwॆश भीितः कुतः 40

पापॊ2पात-'वमॊचनाय dिचरैwया�य म2ृयंु-जय

%तॊ(-Tयान-नित-��द4@शण-सपया�लॊकनाकण�नॆ

4जxा-िचc-िशरॊ4�p-ह%त-नयन-Sॊ(ैर-्अहम ्�ािथ�तॊ

माम-्आIनापय तन-्िनqपय मुहुर-्मामॆव मा मॆ(अ)वचः 41

गा1भीयY प-रखा-पदं घ न-धिृतः �ाकार-उ=>-गुण

%तॊमश-्चाu-बलं घ नॆ4�Aय-चयॊ gारा4ण दॆहॆ 4%थतः

'व=ा-व%तु-सम'ृUर-्इित-अ4खल-सामVी-समॆतॆ सदा

दगुा�ित-'�य-दॆव मामक-मनॊ-दगुy िनवासं कुd 42

मा गlच 2वम-्इतस-्ततॊ िग-रश भॊ म|यॆव वासं कुd

%वािम�न-्आ�द �करात मामक-मनः का�तार-सीमा�तरॆ

वत��तॆ बहुशॊ मगृा मद-जुशॊ मा2सय�-मॊहादयस-्

तान ्ह2वा मगृया-'वनॊद dिचता-लाभं च स1�ाB%यिस 43

कर-लNन मगृः कर<�A-भ�गॊ

घ न शादू�ल-'वखMडनॊ(अ)%त-ज�तुः

िग-रशॊ 'वश>-आकृितश-्च चॆतः

कुहरॆ प�च मुखॊ4%त मॆ कुतॊ भीः 44

च�दः-शा4ख-िशखा4�वतैर-्�gज-वरैः संसॆ'वतॆ शाwतॆ

सौPयापा�दिन खॆद-भॆ�दिन सुधा-सारैः फलैर-्द<'पतॆ

चॆतः प4@श-िशखा-मणॆ 2यज वथृा-स�चारम-्अ�यैर-्अलं

िन2यं श�कर-पाद-प^-युगली-नीडॆ 'वहारं कुd 45

आक\णy नख-रा4ज-का4�त-'वभवैर-्उ=त-्सुधा-वैभवैर-्

Page 9: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

आधौतॆ'प च प^-राग-लिलतॆ हंस-Qजैर-्आिSतॆ

िन2यं भ'�-वधू गणैश-्च रहिस %व ॆlचा-'वहारं कुd

4%थ2वा मानस-राज-हंस िग-रजा नाथा4�p-सौधा�तरॆ 46

श1भु-Tयान-वस�त-स4�गिन )दारामॆ(अ)घ -जीण�lचदाः

?%ता भ'� लताlचटा 'वलिसताः पुMय-�वाल-िSताः

द<Bय�तॆ गुण-कॊरका जप-वचः पुXपा4ण स>-वासना

Iनानान�द-सुधा-मर�द-लहर< सं'वत-्फला यु�नितः 47

िन2यान�द-रसालयं सुर-मुिन-%वा�ता1बुजाताSयं

%वlचं स>-�gज-सॆ'वतं कलुश-)त-्स>-वासना'वXकृतम ्

श1भु-Tयान-सरॊव रं Qज मनॊ-हंसावतंस 4%थरं

�कं @शुAाSय-प5वल-9मण-स}जात-Sमं �ाB%यिस 48

आन�दामतृ-पू-रता हर-पदा1भॊजालवालॊ=ता

%थैयrप~नम-्उपॆ2य भ'� लितका शाखॊपशाखा4�वता

उlचैर-्मानस-कायमान-पटलीम-्आ{1य िनश-्क5मशा

िन2याभीXट-फल-�दा भवतु मॆ सत-्कम�-संविध�ता 49

स�Tयार1भ-'वज4ृ1भतं Sिुत-िशर-%थाना�तर-्आिध4Xठतं

स-�ॆम 9मरािभरामम-्असकृत ्स>-वासना-शॊिभतम ्

भॊगी�Aाभरणं सम%त-सुमनः-पूIयं गुणा'वXकृतं

सॆव ॆ Sी-िग-र-म45लकाजु�न-महा-िल�गं िशवािल4�गतम ्50

भ�ृगीlचा-नटनॊ2कटः क-र-मद-Vाह< %फुरन-्माधव-

आ�ादॊ नाद-युतॊ महािसत-वपुः प�चॆशुणा चाfतः

सत-्प@शः सुमनॊ-वनॆशु स पुनः सा@शान-्मद<यॆ मनॊ

राजीव ॆ 9मरािधपॊ 'वहरतां Sी शैल-वासी 'वभुः 51

Page 10: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

काdMयामतृ-विश�णं घन-'वप>-VीXम4lचदा-कम�ठं

'व=ा-स%य-फलॊदयाय सुमनः-संसॆaयम-्इlचाकृितम ्

न2ृय>-भ�-मयूरम-्अ�A-िनलयं च�चज-्जटा-मMडलं

श1भॊ वा�चित नील-क�धर-सदा 2वां मॆ मनश ्-चातकः 52

आकाशॆन िशखी सम%त फ4णनां नॆ(ा कलापी नता-

(अ)नुVा�ह-�णवॊप दॆश-िननदैः कॆक\ित यॊ ग ीयत ॆ

Xयामां शैल-समु�वां घन-dिचं fXmवा नट�तं मुदा

वॆदा�तॊपवनॆ 'वहार-रिसकं तं नील-कMठं भजॆ 53

स�Tया घम�-�दना2ययॊ ह-र-कराघात-�भूतानक-

Tवानॊ वा-रद ग 4ज�तं �द'वशदां f4Xटlचटा च�चला

भ�ानां प-रतॊश बाXप 'वतितर-्व4ृXटर-्मयूर< िशवा

य4%म�न-्उIIवल-ताMडवं 'वजयतॆ तं नील-कMठं भजॆ 54

आ=ायािमत-तॆजसॆ-Sिुत-पदैर-्वॆ=ाय साTयाय तॆ

'व=ान�द-मया2मनॆ '(-जग तः-संर@शणॊ=ॊिग नॆ

Tयॆयाया4खल-यॊिग िभः-सुर-ग णैर-्ग ॆयाय माया'वनॆ

स1यक ्ताMडव-स19माय ज�टनॆ सॆयं नितः-श1भवॆ 55

िन2याय '(-ग ुणा2मनॆ पुर-4जतॆ का2यायनी-Sयॆसॆ

स2याया�द कुटु41बनॆ मुिन-मनः �2य@श-िचन-्मूत�यॆ

माया-सXृट-जग त-्(याय सकल-आ1नाया�त-स�चा-रणॆ

सायं ताMडव-स19माय ज�टनॆ सॆयं नितः-श1भवॆ 56

िन2यं %वॊदर-पॊशणाय सकलान-्उ��Xय 'वcाशया

aयथY पय�टनं करॊिम भवतः-सॆवां न जानॆ 'वभॊ

मज-्ज�मा�तर-पुMय-पाक-बलतस-्2वं शव� सवा��तरस-्

ितXठ%यॆव �ह तॆन वा पशु-पतॆ तॆ र@शणीयॊ(अ)%1यहम ्57

Page 11: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

ऎकॊ वा-रज-बा�धवः 4@शित-नभॊ aयाuं तमॊ-मMडलं

िभ2वा लॊचन-गॊचरॊ'प भवित 2वं कॊ�ट-सूय�-�भः

वॆ=ः �कं न भव%यहॊ घन-तरं क\f�Nभवॆन-्मcमस-्

तत-्सवY aयपनीय मॆ पशु-पतॆ सा@शात ्�स�नॊ भव 58

हंसः प^-वनं सिमlचित यथा नीला1बुदं चातकः

कॊकः कॊक-नद-'�यं �ित-�दनं च�Aं चकॊरस-्तथा

चॆतॊ वा�चित मामकं पशु-पतॆ िचन-्माग� मNृयं 'वभॊ

गौर< नाथ भवत-्पदाRज-युगलं कैव5य-सौPय-�दम ्59

रॊधस-्तॊय)तः Sमॆण-पिथकश-्चायां तरॊर-्व4ृXटतः

भीतः %व%थ गहंृ गहृ%थम-्अितिथर-्द<नः �भं धािम�कम ्

द<पं स�तमसाकुलश-्च िश4खनं शीतावतृस-्2वं तथा

चॆतः-सव�-भयापहं-Qज सुखं श1भॊः पदा1भॊdहम ्60

अ�कॊलं िनज बीज स�तितर-्अय%का�तॊपलं सूिचका

साTवी नैज 'वभंु लता 4@शित-dहं िस�धु�-स-र>-व5लभम ्

�ाBनॊतीह यथा तथा पशु-पतॆः पादार'व�द-gयं

चॆतॊव'ृcर-्उपॆ2य ितXठित सदा सा भ'�र-्इित-उlयतॆ 61

आन�दाSिुभर-्आतनॊित पुलकं नैम�5यतश-्चादनं

वाचा श�ख मुखॆ 4%थतैश-्च जठरा-पूितY च-र(ामतैृः

dAा@शैर-्भिसतॆन दॆव वपुशॊ र@शां भव>-भावना-

पय��कॆ 'विनवॆXय भ'� जननी भ�ाभ�कं र@शित 62

मागा�-वित�त पादकुा पशु-पतॆर-्अ�ग%य कूचा�यतॆ

गMडूशा1बु-िनशॆचनं पुर--रपॊर-्�दaयािभशॆकायतॆ

�क4�च>-भ4@शत-मांस-शॆश-कबलं नaयॊपहारायतॆ

Page 12: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

भ'�ः �कं न करॊित-अहॊ वन-चरॊ भ�ावत1सायतॆ 63

व@श%ताडनम-्अ�तक%य क�ठनाप%मार स1मद�नं

भू-भतृ-्पय�टनं नमत-्सुर-िशरः-कॊट<र स�घश�णम ्

कमyदं मदृलु%य तावक-पद-g�g%य गौर<-पतॆ

मlचॆतॊ-म4ण-पादकुा-'वहरणं श1भॊ सदा�गी-कुd 64

व@शस-्ताडन श�कया 'वचिलतॊ वैव%वतॊ िनज�राः

कॊट<रॊIIवल-रb-द<प-किलका-नीराजनं कुव�तॆ

fXmवा मु'�-वधूस-्तनॊित िनभतृाoॆशं भवानी-पतॆ

यच-्चॆतस-्तव पाद-प^-भजनं त%यॆह �कं दरु-्लभम ्65

{\डाथY सजृिस �प�चम-्अ4खलं {\डा-मगृास-्तॆ जनाः

यत-्कमा�च-रतं मया च भवतः �ी2यै भव2यॆव तत ्

श1भॊ %व%य कुतूहल%य करणं मlचॆ4Xटतं िन4]तं

त%मान-्मामक र@शणं पशु-पतॆ कत�aयम-्ऎव 2वया 66

बहु-'वध-प-रतॊश-बाXप-पूर-

%फुट-पुलका4�कत-चाd-भॊग-भूिमम ्

िचर-पद-फल-का4�@श-सॆaयमानां

परम सदािशव-भावनां �प=ॆ 67

अिमत-मुदमतंृ मुहुर-्दहु�तीं

'वमल-भवत-्पद-गॊXठम-्आवस�तीम ्

सदय पशु-पतॆ सुपुMय-पाकां

मम प-रपालय भ'� धॆनुम-्ऎकाम ्68

जडता पशुता कल4�कता

कु�टल-चर2वं च ना4%त मिय दॆव

Page 13: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

अ4%त य�द राज-मौलॆ

भव>-आभरण%य ना4%म �कं पा(म ्69

अरहिस रहिस %वत�(-बुjTया

व-र-विसतंु सुलभः �स�न-मूित�ः

अग4णत फल-दायकः �भुर-्मॆ

जग>-अिधकॊ )�द राज-शॆखरॊ4%त 70

आqढ-भ'�-गुण-कु4�चत-भाव-चाप-

यु�ैः-िशव-%मरण-बाण-गणैर-्अमॊघैः

िन4ज�2य �क45बश--रपून ्'वजयी सुधी�Aः-

सान�दम-्आवहित सु4%थर-राज-ल@Xमीम ्71

Tयाना�जनॆन समवॆ@Xय तमः-�दॆशं

िभ2वा महा-बिलिभर-्ईwर नाम-म�(ैः

�दaयािSतं भुजग-भूशणम-्उgह4�त

यॆ पाद-प^म-्इह तॆ िशव तॆ कृताथा�ः 72

भू-दारताम-्उदवह>-य>-अपॆ@शया Sी-

भू-दार ऎव �कमतः सुमतॆ लभ%व

कॆदारम-्आकिलत मु'� महौशधीनां

पादार'व�द भजनं परमॆwर%य 73

आशा-पाश-@लॆश-दरु-्वासना�द-

भॆदॊ=ु�ैर-्�दaय-ग�धैर-्अम�दैः

आशा-शाट<क%य पादार'व�दं

चॆतः-पॆट<ं वािसतां मॆ तनॊतु 74

क5या4णनं सरस-िच(-गितं सवॆगं

Page 14: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

सवy4�गतIनम-्अनघं �ुव-ल@शणाkयम ्

चतॆस-्तुर�गम-्अिध dt चर %मरार ॆ

नतॆः-सम%त जगतां वशृभािध qढ 75

भ'�र-्महशॆ-पद-पुXकरम-्आवस�ती

काद41बनीव कुdत ॆप-रतॊश-वश�म ्

स1पू-रतॊ भवित य%य मनस-्तटाकस-्

तज-्ज�म-स%यम-्अ4खलं सफलं च ना�यत ्76

बु'Uः-4%थरा भ'वतुम-्ईwर-पाद-प^

स�ा वध ूर-्'वर�हणीव सदा %मर�ती

स>-भावना-%मरण-दश�न-क\त�ना�द

स1मॊ�हतवॆ िशव-म�(-जपनॆ 'व�त ॆ77

स>-उपचार-'विध शु-अनु-बॊिध तां

स'वनयां सु)दं सदपुािSताम ्

मम समुUर बु'Uम-्इमां �भॊ

वर-गुणनॆ नवॊढ-वध ूम-्इव 78

िन2यं यॊिग-मन�-सरॊज-दल-स�चार-@शमस-्2वत-्{मः-

श1भॊ तनॆ कथं कठॊर-यम-रा�-व@शः-कवाट-@शितः

अ2य�तं मदृलंु 2व>-अ4�p-युगलं हा म ॆमनश-्िच�तयित-

ऎतल-्लॊचन-गॊचरं कुd 'वभॊ ह%तनॆ संवाहय ॆ79

ऎXय2यशॆ जिनं मनॊ(अ)%य क�ठनं त4%मन-्नटानीित म>-

र@शायै िग-र सी41न कॊमल-पद-�यासः पुरा यािसतः

नॊ-च>ॆ-�दaय-गहृा�तरशुॆ सुमनस-्त5पशुॆ व=ॆा�दशु

�ायः-स2सु िशला-तलशुॆ नटनं श1भॊ �कमथY तव 80

Page 15: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

क4�चत-्कालम-्उमा-महॆश भवतः पादार'व�दाच�नैः

क4�च>-Tयान-समािधिभश-्च नितिभः क4�चत ्कथाकण�नैः

क4�चत ्क4�च>-अवॆ@शणैश-्च नुितिभः क4�च>-दशाम-्ईfशीं

यः �ाBनॊित मुदा 2व>-अ'प�त मना जीवन ्स मु�ः खलु 81

बाण2वं वशृभ2वम-्अध�-वपुशा भाया�2वम-्आया�-पतॆ

घॊ4ण2वं स4खता मदृ�ग वहता चॆ2या�द qपं दधौ

2वत-्पादॆ नयनाप�णं च कृतवान ्2व>-दॆह भागॊ ह-रः

पूIयात-्पूIय-तरः-स ऎव �ह न चॆत ्कॊ वा तद�यॊ(अ)िधकः 82

जनन-मिृत-युतानां सॆवया दॆवतानां

न भवित सुख-लॆशः संशयॊ ना4%त त(

अजिनम-्अमतृ qपं सा1बम-्ईशं भज�तॆ

य इह परम सौPयं तॆ �ह ध�या लभ�तॆ 83

िशव तव प-रचया� स4�नधानाय गौया�

भव मम गुण-धुयाY बु'U-क�यां �दा%यॆ

सकल-भुवन-ब�धॊ स4lच>-आन�द-िस�धॊ

सदय )दय-गॆहॆ सव�दा संवस 2वम ्84

जलिध मथन द@शॊ नैव पाताल भॆद<

न च वन मगृयायां नैव लुRधः �वीणः

अशन-कुसुम-भूशा-वF-मुPयां सपयाY

कथय कथम-्अहं तॆ क5पयानी�द-ुमौलॆ 85

पूजा-Aaय-समUृयॊ 'वरिचताः पूजां कथं कुम�हॆ

प4@श2वं न च वा क\�ट2वम-्अ'प न �ाuं मया दरु-्लभम ्

जानॆ म%तकम-्अ4�p-प5लवम-्उमा-जानॆ न तॆ(अ)हं 'वभॊ

न Iनातं �ह 'पतामहॆन ह-रणा तzवॆन त>-q'पणा 86

Page 16: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

अशनं गरलं फणी कलापॊ

वसनं चम� च वाहनं महॊ@शः

मम दा%यिस �कं �कम-्अ4%त श1भॊ

तव पादा1बुज-भ'�म-्ऎव दॆ�ह 87

यदा कृता1भॊ-िनिध-सॆतु-ब�धनः

कर%थ-लाधः-कृत-पव�तािधपः

भवािन तॆ ल4�घत-प^-स1भवस-्

तदा िशवाचा�-%तव भावन-@शमः 88

नितिभर-्नुितिभस-्2वम-्ईश पूजा

'विधिभर-्Tयान-समािधिभर-्न तुXटः

धनुशा मुसलॆन चाXमिभर-्वा

वद तॆ �ीित-करं तथा करॊिम 89

वचसा च-रतं वदािम श1भॊर-्

अहम-्उ=ॊग 'वधासु तॆ(अ)�स�ः

मनसाकृितम-्ईwर%य सॆवॆ

िशरसा चैव सदािशवं नमािम 90

आ=ा(अ)'व=ा )>-गता िनग�तासीत-्

'व=ा )=ा )>-गता 2वत-्�सादात ्

सॆवॆ िन2यं Sी-करं 2वत-्पदाRजं

भावॆ मु�ॆर-्भाजनं राज-मौलॆ 91

दरू<कृतािन द-ुरतािन दरु@शरा4ण

दौर-्भाNय-दःुख-दरुह�कृित-दरु-्वचांिस

सारं 2वद<य च-रतं िनतरां 'पब�तं

Page 17: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

गौर<श माम-्इह समुUर सत-्कटा@शैः 92

सॊम कला-धर-मौलौ

कॊमल घन-क�धरॆ महा-महिस

%वािमिन िग-रजा नाथॆ

मामक )दयं िनर�तरं रमताम ्93

सा रसना तॆ नयन ॆ

तावॆव करौ स ऎव कृत-कृ2यः

या यॆ यौ यॊ भगY

वदती@शॆतॆ सदाच�तः %मरित 94

अित मदृलुौ मम चरणौ-

अित क�ठनं तॆ मनॊ भवानीश

इित 'विच�क2सां स�2यज

िशव कथम-्आसी>-िगरौ तथा �वॆशः 95

धैया�कुशॆन िनभतंृ

रभसा>-आकृXय भ'�-श�ृखलया

प ुर-हर चरणालानॆ

)दय-मदॆभं बधान िच>-य�(ैः 96

�चर2यिभतः �ग5भ-वzृया

मदवान-्ऎश मनः-कर< गर<यान ्

प-रगtृ नयॆन भ'�-रIIवा

परम %थाणु-पदं fढं नयामुम ्97

सवा�ल�कार-यु�ां सरल-पद-युतां साधु-वcृां सुवणाY

स'�ः-स1%तूय-मानां सरस गुण-युतां ल4@शतां ल@शणाkयाम ्

Page 18: Shivananda Lahari in Sanskrit - hindusphere.com ·  Shivananda Lahari in Sanskrit Shivananda Lahari – Sanskrit lyrics (text) Shivananda Lahari – Sanskrit Script

http://thegodshiva.blogspot.com/

उ=>-भूशा-'वशॆशाम-्उपगत-'वनयां =ॊत-मानाथ�-रॆखां

क5याणीं दॆव गौर<-'�य मम क'वता-क�यकां 2वं गहृाण 98

इदं तॆ यु�ं वा परम-िशव काdMय जलधॆ

गतौ ितय�ग-्qपं तव पद-िशरॊ-दश�न-िधया

ह-र-CDाणौ तौ �द'व भु'व चर�तौ Sम-युतौ

कथं श1भॊ %वािमन ्कथय मम वॆ=ॊिस पुरतः 99

%तॊ(ॆणालम-्अहं �व4lम न मशृा दॆवा 'व-र�चादयः

%तु2यानां गणना-�स�ग-समयॆ 2वाम-्अVगMयं 'वदःु

माहा21याV-'वचारण-�करणॆ धाना-तुश%तॊमव>-

धूतास-्2वां 'वदरु ्-उcमॊcम फलं श1भॊ भवत ्-सॆवकाः 100