6
~ 238 ~ International Journal of Sanskrit Research 2020; 6(2): 238-243 ISSN: 2394-7519 IJSR 2020; 6(2): 238-243 © 2020 IJSR www.anantaajournal.com Received: 25-01-2020 Accepted: 28-02-2020 Dr. Swapan Mal Assistant Professor, Dept. of Sanskrit, Raiganj University, Uttar Dinajpur, West Bengal, India Corresponding Author: Dr. Swapan Mal Assistant Professor, Dept. of Sanskrit, Raiganj University, Uttar Dinajpur, West Bengal, India ेतातरोपनिषनि निनित कामीरीयशैविशशिसमत पनततवाि सधािम् Dr. Swapan Mal निसारः भारतीयस कृते परपरायाादिभूतो थो वेि। वेिोऽय ऋवेिादिमेण दवभागचतुषयसपन। ते षु दतवेिेषु दितादिमेण दवभागचतुषयोऽयदत। एते षु दवभागचतु षयेषूपदनषसादियमयतमम्। दवदवधासूपदनषसु ेतातरोपदनषिदप याता। अया कृणयजुवेिीयेतातरोपदनषदि िाशदनकवचनसमृध दवदवधमत दतफदितम्। तेषु िाशदनकतवेषु सा य-योग-वेिात-ैवतव त पररिदितम्। ैविशनय सिायेषु कामीरीयैविशनमतीव दसधम्। अदमन् कामीरीयैविशने दव तथा पदत-पु-पातवािोदचतम्। पदततवदमि ेतातरोपदनषदि दव पु रष ह सािी िेव दमादनयादिना नानोदलिदितम्। तेन सम दतवमदप त दतफदितदमयेतान् दवषयानविय तुतोऽय ोधसार। अदमन् ोधबधे ेतातरोपदनषदि दनदित कामीरीयैविशनसमत पदततव दवेदषतदमदत यथामया। मुयशबिाः वेि, ेतातरोपदनषि , िशनम् , ैविशनम् , पदत, पु, पा, द। ृवतु दवेऽमृतय पुा आ ये धामादन दियादन तथु।। 1 उपोातः भारतबषशय परमैदत वातयमेव स कृताधीनदमदत। ानदवानादिना परममििाकर ििु वेि। वेिोऽदििभारतीयाना कृ दतना धमाशणा परपराणाचोसो थ। वैदिकोरसादियाना परमायोऽयय मिान् वेि। सङ्गानुसारेणोलिे िनीय पूयपािेन मनुनाऽमृतवचनदमिम् वेिोऽदििो धमशमूि मृदतीिे तदििाम्। आचारैव साधूनामामनतुदषरेव च।। 2 अिडोऽय वेिो भगवता यासेन ऋक् -साम-यजु-अथवशमेण दवभागचतुषयोऽभवदिदत दसदधरदत। पुन दतवेि दिता-ाहण-आरयक-उपदनषदिदत भेिेन दवभागचतुषयसपनोऽभवत्। दितााहणा कमशकाडऱपेणारयकोपदनषि ानकाडऱपेण दसधोऽदत भारतीयस कृ तौ। उपदनषि सादियय भावो दवे दवमानोऽभूतपूवशऱपेण। अयोपदनषि ियाथशसङ्गे भगवपूयपािेन ीमता ङ्कराचायेणोम् सेय हदवोपदनषछिवाया तपराणा सिेता सारयायतावसािनात्। उप-दन-पूवशय सिेतिथशवाि 1 . ेतातरोपनिषद् 2 /5 2 . मिुसंनिता 2 /6

ISSN: 2394-7519 श्वtताश्वतरोपनिषनि

  • Upload
    others

  • View
    6

  • Download
    0

Embed Size (px)

Citation preview

Page 1: ISSN: 2394-7519 श्वtताश्वतरोपनिषनि

~ 238 ~

International Journal of Sanskrit Research 2020; 6(2): 238-243

ISSN: 2394-7519

IJSR 2020; 6(2): 238-243

© 2020 IJSR

www.anantaajournal.com

Received: 25-01-2020

Accepted: 28-02-2020

Dr. Swapan Mal

Assistant Professor, Dept. of

Sanskrit, Raiganj University,

Uttar Dinajpur, West Bengal,

India

Corresponding Author:

Dr. Swapan Mal

Assistant Professor, Dept. of

Sanskrit, Raiganj University,

Uttar Dinajpur, West Bengal,

India

शे्वताश्वतरोपनिषनि निनितं काश्मीरीयशैविशशिसम्मतं पनततत्त्वािुसन्धािम ्

Dr. Swapan Mal

सनंिप्तसारः

भारतीयसंस्कृतेेः परम्परायाश्चादिभतूो ग्रन्थो वेिेः। वेिोऽयं ऋग्वेिादिक्रमणे दवभागचतषु्टयसम्पन्नेः। तेष ुप्रदतवेिषे ु

संदितादिक्रमेण दवभागचतुष्टयोऽप्यदस्त। एतेष ु दवभागचतषु्टयेषपूदनषत्सादित्यमन्यतमम।् दवदवधासपूदनषत्स ु

शे्वताश्वतरोपदनषिदप प्रख्याता। अस्यां कृष्णयजवेुिीयशे्वताश्वतरोपदनषदि िार्शदनकवचनसमदंृ्ध दवदवधमतं

प्रदतफदितम।् तेष ु िार्शदनकतत्त्वेष ु सांख्य-योग-वेिान्त-र्ैवतत्त्वं तत्र पररिदितम।् र्ैविर्शनस्य सम्प्रिायेष ु

काश्मीरीयर्ैविर्शनमतीव प्रदसद्धम।् अदस्मन ् काश्मीरीयर्ैविर्शन े दत्रक्तत्त्वं तथा पदत-पर्-ुपार्तत्त्वािोदचतम।्

पदततत्त्वदमि ं शे्वताश्वतरोपदनषदि दर्वेः परुुषेः ब्रह्म सािी िवेेः र्दक्तमादन्नत्यादिना नाम्नोदलिदितम।् तेन सम ं

र्दक्ततत्त्वमदप तत्र प्रदतफदितदमत्येतान ् दवषयान्नविम््य प्रस्तुतोऽयं र्ोधसारेः। अदस्मन ् र्ोधप्रबन्धे

शे्वताश्वतरोपदनषदि दनदितं काश्मीरीयर्ैविर्शनसम्मतं पदततत्त्वं दवशे्लदषतदमदत यथामत्या।

मुख्यशबिाः – वेिेः, शे्वताश्वतरोपदनषि,् िर्शनम,् र्ैविर्शनम,् पदतेः, पर्ेुः, पार्ेः, र्दक्तेः।

र्णृ्वन्तु दवशे्वऽमतृस्य पतु्रा

आ ये धामादन दिव्यादन तस्थेुः।।1

उपोद्घातः –

भारतबषशस्य परमैदतहं्य स्वातन््यमेव संस्कृताधीनदमदत। ज्ञानदवज्ञानादिनां परममििाकरेः िि ु वेिेः।

वेिोऽदििभारतीयानां संस्कृदतनां धमाशणां परम्पराणाञ्चोत्सो ग्रन्थेः। वैदिकोत्तरसादित्यानां परमाश्रयोऽप्ययं

मिान ्वेिेः। प्रसङ्गानसुारेणोलिेिनीयं पजू्यपािने मननुाऽमतृवचनदमिम ्–

वेिोऽदििो धमशमिंू स्मदृतर्ीिे च तदििाम।्

आचारशै्चव साधनूामात्मनस्तुदष्टरेव च।।2

अिण्डोऽयं वेिो भगवता व्यासने ऋक्-साम-यजेुः-अथवशक्रमेण दवभागचतुष्टयोऽभवदिदत प्रदसदद्धरदस्त।

पनुश्च प्रदतविेेः संदिता-ब्राह्मण-आरण्यक-उपदनषदिदत भिेने दवभागचतषु्टयसम्पन्नोऽभवत्। संदिताब्राह्मणांर्ेः

कमशकाण्डरूपेणारण्यकोपदनषिरं्ेः ज्ञानकाण्डरूपेण प्रदसद्धोऽदस्त भारतीयसंस्कृतौ। उपदनषिस्ादित्यस्य प्रभावो

दवश्वे दवद्यमानोऽभतूपवूशरूपेण। अस्योपदनषिर्््िस्याथशप्रसङ्गे भगवत्पजू्यपािने श्रीमता र्ङ्कराचायेणोक्तम ्

– सेयं ब्रह्मदवद्योपदनषच्छ्िवाच्या तत्पराणां सितेाेः संसारस्यात्यन्तावसािनात्। उप-दन-पवूशस्य

सिसे्तिथशत्वाि ्

1. श्वेताश्वतरोपनिषद ्2 –/5

2. मिुसंनिता 2 –/6

Page 2: ISSN: 2394-7519 श्वtताश्वतरोपनिषनि

~ 239 ~

International Journal of Sanskrit Research http://www.anantaajournal.com तािथाशि ् ग्रन्थोऽदप उपदनषिचु्यते। अथाशिपुदनषिर्््िस्य मखु्याथो

ब्रह्मतत्त्वप्रदतपादिका परादवद्या। गौणाथशस्तु ब्रह्मतत्त्वप्राेेसशिायकाेः ग्रन्था

पाश्चात्यिरे्ीयपदण्डतप्रमिुैरप्यपुदनषिर्््िस्य व्याख्यायामचु्यते – The

explanation offered by the Indians of the word Upanishad as

rahasyam, ‘Secret’ is correct.3 अस्या उपदनषिोऽपरं नाम

वेिान्तररदत। र्ासे्त्र कदथतमदस्त – वेिान्तो नामोपदनषत्प्रमाण ं

तिपुकारीदण र्ारीरकसतू्रािीदन च।4 उपदनषिेः संख्यादवषये दवदवधं मतं

दवद्यते। तद्धेतौ A. N. Bhattacharya मिोियेनोक्तम ्… among the

works surviving, it is difficult to ascertain the exact number

that should be regarded as authentic Upanishads. 5

मदुक्तकोपदनषद्यदु्घोदषतम ्–

ईर्-केन-कठ-प्रश्न-मणु्ड-माण्डुक्य-दतदत्तररेः।

ऐतरेयं च छान्िोग्यं बिृिारण्यकं तथा।।6

अत्र शे्वताश्वतरोपदनषिोऽदभधान ं नादस्त। तस्मात् कारणात् केचन

प्रविदन्त अस्या उपदनषिेः तत्र मखु्यिर्ोपदनषत्स ु स्वीकरण ं नादस्त।

अतेः इयं शे्वताश्वतरोपदनषि ् न प्रधानोपदनषत्स्वन्तगशता। परन्त्वपरजनाेः

स्वीकुवशदन्त यदियन्त ु प्रधानोपदनषदिदत। Dr. A. N. Bhattacharya

मिोियेनोक्तम ् - Sankaracharya wrote his celebrated

commentaries on the Isha, Kena, Katha, Prashna, Mundaka,

Mandukya, Aitereya, Taittiriya, Chandogya, Brihadaranyak

and possibly also the Svetasvatara Upanishad.7 एतस्माि ्ज्ञायते

यि ् श्वेताश्वतरोपदनषिो भाष्यकारेः ििु र्ङ्कराचायशेः। तस्मािचु्यते

इयमपुदनषि ् प्रधानोपदनषदू्रपणे प्रदसद्धा दवबधुगोष््ठयाम।्

कृष्णयजवेुिीयाया अस्या उपदनषिेः प्रवक्ताऽदस्त ऋदषश्वतेाश्वतरेः।

अस्यामपुदनषद्यदु्घोदषतम ्–

तपेः प्रभावाद्दवेप्रसािाच्च

ब्रह्म ि श्वेताश्वतरोऽथ दविान।्

अत्याश्रदमभ्येः परम ंपदवत्र ं

प्रोवाच सम्यगदृषसंघजषु्टम।्।8

अथाशत् तपोकायशस्य प्रभावेनेश्वरानगु्रिणे च ऋदषेः श्वेताश्वतरेः ब्रह्मतत्त्वं

दवज्ञाय ऋदषसंघने पररसेदवतदमि ं पदवत्रतत्त्वमन्तेवादसनां समीप े

सम्यग्रपूेणोक्तवान।् अस्मात् प्रतीयते ऋदषेः श्वेताश्वतरोऽस्या उपदनषिेः

प्रवक्ताऽदस्त। श्वेताश्वतरर््िस्याथशदवषयेऽदप पदण्डतमिि े

मतानैक्यमदस्त। दकन्त ु श्वेताश्वतरोपदनषिेः प्रदसद्धटीकाकारस्याचायशस्य

र्ङ्करानन्िस्यादभमतमदस्मन ् प्रसङ्गे स्मरणयोग्यम।् तेनोक्तम ् – श्वेता

3. The Philosophy of the Upanishads, Paul Deussen, p. 13

4. वेदान्तसारः 3 –

5. One Hundred and Twelve Upanishads and Their

Philosophy, A. N. Bhattacharya, p. 2

6. द्रष्टव्यम् ,ीनपवदवे नदवेदक ,वतृदी सानिए त्वं संकीद नत ,

पद . 168 7. One Hundred and Twelve Upanishads and Their

Philosophy, A. N. Bhattacharya, P. 3

8. श्वेताश्वतरोपनिषद ्6 –/21

अविाताेः सिाऽन्तमुशित्वेन दवपरीतप्रवदृत्तरदिता अश्वा इदन्द्रयादण यस्य

स श्वेताश्वेः। अदतर्यने श्वेताश्वेः श्वतेाश्वतरेः। अष्टाङ्गयोगदनरत इत्यथशेः।9

S. C. Chakravarti मिोियेनाप्यकु्तम ् - The Svetasvataropanisad

belongs to the black Yajurveda and is looked upon by many

as one of the most important Upanishads. It is said that

Svetasvatara told it only to the most worthy among the

hermits. Samkara thought fit to make it the subject of special

commentary. It is said to have derived its name from its

author, Svetasvatara, which literally means white mule. 10 अस्यामपुदनषदि षडाध्यायाेः त्रयोिर्ोत्तरर्तसंख्यकाेः श्लोकाेः

समपुदस्थताेः। अत्रोपदनषदि विुदवधं तत्त्वं प्रदतफदितम।् तन्मध्य े

िार्शदनकतत्त्वेष ु र्ैविर्शनतत्त्वम,् सांख्यतत्त्वम,् योगतत्त्वम,्

वेिान्ततत्त्वम,् कमशमागश-ज्ञानमागशयोसशमन्वयसाधनम,्

भदक्ततत्त्वदमत्यादिवत ् विुदवधं तत्त्वं तत्र श्वेताश्वतरोपदनषदि

प्रदतफदितम।् एतेष ु िार्शदनकतत्त्वेष ु र्ैविार्शदनकतत्त्वमतीव

दनगढू़तयास्यामपुदनषदि दनदितमदस्त। अत्र झंकृतमदस्त दर्वतत्त्वं

सकू्ष्मात ् सकू्ष्मतरम।् प्रकृदततत्त्वतोऽदप सकू्ष्मतमदमदत। अत्र

ऋदषश्वेताश्वतरेणामदन्त्रतम ्–

सकू्ष्मादतसकू्ष्म ंकदििस्य मध्य े

दवश्वस्य स्रष्टारमनेकरूपम।्

दवश्वस्यैकं पररवेदष्टतारं

ज्ञात्वा दर्वं र्ादन्तमत्यन्तमदेत।।11

अतेः दर्वतत्त्वमपरतत्त्वेभ्येः सकू्ष्मादतसकू्ष्मतमदमदत र्ासे्त्र कदथतमदस्त।

प्रख्यातभारततादत्त्वकेन R. D. Ranade मिोियेनोद्घोदषतम ् – The

Svetasvatara seems to have been written in the interests of

Saivism.12

वैदिकयगु ेघोरस्वभावसम्प्न्नस्य प्रियकतुशेः रुद्रिवेस्य स्तुदतपशररिदिता।

रूद्रिवेस्यानधु्यान े दर्वर््िस्य व्यविारो दृश्यते। अस्य

दर्वर््िस्याथशेः रूद्रमिार््िकारी। र्कु्ियजवेुिीये वाजसनेयसंदितायां

कदथतमदस्त – उच्चैेः घोषेः।13 सममतं प्रकार्यदत दनरुक्तकारेः

यास्काचायोऽदप। तेनोक्तम ्– रुद्रो रोतीदत सतेः।14 ऋग्वेि ेआमदन्त्रतम ्

– रोियदत सवशमन्तकािे इदत।15 अथवशवेि े झंकृतम ्– रोियदत र्त्रनू ्

इदत रूद्रेः।16 वैदिकसादित्ये अदग्निवेेः मङ्गिमयदर्वरूपेणादप

कदलपतेः – दर्वो भतू्वा मह्यमग्ने अयो सीि दर्वस्तं दर्वेः कृत्वा

9. शङ्ीरािन्दीद ता श्वेताश्वतरोपनिषद्दकनपीा 6 –/21

10. The Philosophy of the Upanishads, S. C. Chakravarty, p.

107

11. श्वेताश्वतरोपनिषद ्4 –/14 12. A Constructive Survey of Upanishadic Philosophy, R. D.

Ranade, p. 20

13. वाजसिे संनिता 16 –/11

14. निरुक्तम् 11 –/5

15. ऋग्वेदः 1 –/43/1

16. अथवववेदः 7 –/12

Page 3: ISSN: 2394-7519 श्वtताश्वतरोपनिषनि

~ 240 ~

International Journal of Sanskrit Research http://www.anantaajournal.com

दिर्ेः सवाशेः स्वं योदनदमिासिेः।17 अस्यां शे्वताश्वतरोपदनषद्यामदन्त्रतं यत ्

ि े रुद्र! दगररर्न्त! तव मङ्गिमय-सौम्य-पणु्यव्यञ्जक-

स्वरूपमदूतशमयरूपेणास्मान ्कलयाणमागे नय –

या ते रुद्र दर्वा तनरुघोराऽपापकादर्नी।

तया नस्तनवुा र्न्तमया दगररर्न्तादभचाकर्ीदि।।18

मिाभारतेऽदप दर्वस्य मङ्गिमयरूपमकु्तम ्–

अदग्नश्च दर्व नाम र्दक्तपजूापरश्च सेः।

िेुःिाताशनां च सवेषां दर्वकृत् सततं दर्वेः।।19

ऊणादिसतू्रे कदथतमदस्त – र्ीङ् स्वप्ने – इदत सतू्रेण स्वप्नाथशकं

र्ीधातोरुत्तरं सव्वशदनघृशषव- ररष्विष्वदर्वपिप्रिषे्वतन्त्रे20 इदत सतू्रणे

वन्प्रत्ययेन दर्वर््िस्योत्पदत्तेः। अथाशत् स्वप्नं वादत दिपतीदत दर्वेः

जाड्यरदितोऽदवद्यादनमुशक्त इत्यथशेः। यिा स्वप्नमदवद्यां वादत गच्छीदत

दर्वेः।21 तत्र पनुरदप कदथतमदस्त –

दिदसधातोेः दसंिर््िो वश्कान्तौ दर्वेः स्मतृेः।

वणशव्यत्ययतेः दसद्धौ पश्यकेः कश्यपो यथा।।22

अथाशत् तुिािवेशर्तेेः िीदेरथशेः कादन्तिीदेेः। अिािवेशदष्टररदत कामना

अथशेः। अथवा – यिा स्वदस्मन ् प्रपञ्चं प्रकार्यतीदत दर्वेः।23

दर्वर््िस्यानेके पयाशयवादचनेः र््िाेः पररिक्ष्यन्ते अमरकोषे।

तत्रोदलिदितमदस्त –

र्म्भरुीर्ेः पर्पुदतेः दर्वेः र्िूी मिशे्वरेः।

ईश्वरेः र्व्वश ईर्ानेः र्ङ्करश्चन्द्रर्िेरेः।।

भतेूर्ेः िण्डपरर्दुगरीर् ेदगरीर्ो मडृेः।

मतृ्यञु्जयेः कृदत्तवासेः दपनाकी प्रथमादधपेः।।

उग्रेः कपद्दी श्रीकण्ठेः दर्दतकण्ठेः कपािभतू्।

वामिवेो मिािवेो दवरूपािदस्त्रिोचनेः।।24

दर्वर््िस्यादभनवव्याख्योपिभ्यते दर्वपरुाण े–

र्ं दनत्यं सिुमानन्िदमकारपरुुषेः स्मतृेः।

वकारं र्दक्तरमतंृ मिेन ंदर्व उच्यते।।25

दर्वतत्त्वसमदंृ्ध िर्शन ं र्ैविर्शनदमदत। भारतीयादस्तकेष ु िर्शनेष ु

र्ैविर्शनमन्यतमदमदत प्रविदन्त दवबधुाेः। िवेत्रयेष्वन्यतम ंिवंे पर्पुदतं

तथा दर्वमविम््य िर्शनसादित्येष ुर्ैविर्शनस्यादवभाशवोऽभवत्। अस्य

17. शुक्व जुवेदः 12 –/17

18. श्वेताश्वतरोपनिषद ्3 –/5

19. मिाभारतम्, विपवव – 221/2

20. ऊणाृदसूत्रम् 1 –/53

21. वक्ष्मकधरीद तटकीा, सौन्द वविरक - 1

22. तदवे

23. तदवे

24. अमरीोषः -1/21

25. नशवपुराणम्, नवद्येश्वरसंनिता - 16/76-77

र्ैविर्शनस्य मखु्यतेः चतषु्टयदवभागोऽदस्त। तद्यथा –

काश्मीरीयाभेिवादिप्रत्यदभज्ञा तथा काश्मीरीयर्ैविर्शनम,्

भेिाभिेवादिर्ासे्त्र वीरर्ैवदसद्धान्तेः, अितैवादिपार्पुतं तथा

नाकुिीर्पार्पुतम,् श्रीकण्ठस्य दर्वदवदर्ष्टाितैवािश्चेत्याियेः।

प्रत्यादभज्ञा र््िस्याथशेः प्रदतमादभमदुिनं ज्ञानम ् – प्रत्यदभज्ञा

प्रदतमादभमखु्येन ज्ञानम।्26 एवञ्चोक्तम ् – प्रतीपमात्मादभमखु्येन ज्ञान ं

प्रकार्ेः प्रत्यदभज्ञा।27 तिदप चोच्यते – िोके दि स एवायं चैत्र इदत

प्रदतसन्धानेनादभमिुीभतेू वस्तुदन ज्ञान ं प्रत्यदभजे्ञदत व्यवदियते।28

अज्ञानतावर्त अदवद्यावर्तो वा जीवेः

दर्वत्वरूपात्मसम्पकीयबोधादिस्मतृ्याणतु्वप्राेभशवदत। तिनन्तरं सेः

जीवरुपासनानषु्ठानेन सवशप्रकारकज्ञानमदवद्याजदनतपार्दछन्ने सदत

सोऽिदमदत प्रकारेण दर्वस्वरूपप्रदतदष्ठते सदत प्रत्यदभज्ञा स्यात्। इि ं

प्रत्यदभज्ञािर्शन ं काश्मीरीयर्ैविर्शनं वा स्पन्ििर्शनं दत्रक्िर्शनदमदत

नाम्नाऽदप प्रदसद्धम।् इि ंमतानसुारेण दर्वेः केविेः सषृ्टरेािौ दवद्यमान

आसीदिदत श्वेताश्वतरोपदनषदि मदन्त्रतम ्–

यिाऽतमस्तन्न दिवा न रादत्रेः

न सन्न चासदञ्छव एव केविेः।

तििरं तत ्सदवतुवशरेण्यं

प्रज्ञा च तस्मात ्प्रसतृा परुाणी।।29

अथाशत ्यदस्मन ्कािेऽज्ञानं नासीत्, समयो दिवा च नासीत्, नक्तमदप

नासीत,् सत्ता नासीत,् अभावोऽदप नासीत,् तदस्मन ्कािे केविेः दर्व

आसीत्। स अिरेः, आदित्यमण्डिवदतशपरुुषाणामाराध्येः। तस्मात ्

दर्वात ् गरुुपरम्परागतं ज्ञानं दववेदकपरुुषेष ु प्रकादर्तमभवत्। तिदप

चोच्यते दर्वसंसषृ्ट ं दत्रदवधतत्त्वं प्रदतफदितं र्ैवर्ासे्त्र।

र्ैवागमपररभाषामञ्जरीग्रन्थानसुारेण वकंु्त र्क्यते – पदतेः पर्ेुः

पार्शे्चदत दत्रदवधं तत्त्वं प्रत्यदभज्ञािर्शने तथा

काश्मीरीयर्ैविर्शनेऽङ्गीकृतम ् – पर्ेुः पार्ेः पदतशे्चदत दत्रपिाथश

उिाहृतेः।30 मिदषशणा भोजिवेेनाप्यकु्तम ् – र्ैवागमेष ु मखु्यं

पदतपर्पुार्ादवदत क्रमादत्त्रतयम।्31 शे्वताश्वतरोपदनषद्यपीि ं

तत्त्वत्रयमदुलिदितम ्–

भोक्ता भोग्यं प्रेररतारञ्च मत्वा

सव ंप्रोकं्त दत्रदवधं ब्रह्ममेतत्।।32

साधकसाधनयोदृशष््टयास्याथशेः –

26 .सववदशविसंग्रि ेप्रए नभज्ञादशविम् .पद ,215

27. द्रष्टव्यम्, ईश्वरप्रए नभज्ञानवमर्शशिक, 1म भागः

28. सववदशविसंग्रि ेप्रए नभज्ञादशविम्, पद. 215

29. श्वेताश्वतरोपनिषद ्4 –/18

30. शतवागमपररभाषामञ्जरक 3 –/11

31 तत्त्वप्रीाशः – 1/5

32. श्वेताश्वतरोपनिषद ्1 –/12

Page 4: ISSN: 2394-7519 श्वtताश्वतरोपनिषनि

~ 241 ~

International Journal of Sanskrit Research http://www.anantaajournal.com भोक्ता भोग्यम ् भोगः

पदतेः पार्ेः पर्ेुः

गीतायामदप दृष्टम ्–

उपद्रष्टाऽनमुन्ता च भताश भोक्ता मिशे्वरेः।

परमात्मेदत चाप्यकु्तो ििेऽेदस्मन ्परुुषेः परेः।।33

अस्य सामदग्रकाथशेः स्यात् –

भोक्ता भोग्यम ् पे्रररता

जीवेः माया ब्रह्म

जीवात्मा प्रकृदतेः परमात्मा

पनततत्त्वम ्-

र्ैविर्शनस्यान्यतमािोच्यतत्त्वं दवषयो वा भवदत पदततत्त्वम।् पदतेः

स्यात् चतैन्यस्वरूपेः सवशज्ञानयकु्तसवशदक्रयादवषये स्वतन्त्रश्च।

चावाशकबौद्धादििर्शन े यिात्मतत्त्वमस्वीकृतं तत् र्ैविर्शने स्वीकृतं

चैतन्यमयपरमात्मारूपेण। दर्वसतू्रदवमदर्शन्यां कदथतमदस्त – िौदकक-

चावाशक-वैदिक-योगाचार-माध्यदमकाद्यभ्यपुगतादन आत्मा अदप त ु

यथोक्तम।्34 पदतेः परमेश्वरो वात्मारूपेण वदन्ितम ् – चैतन्यमात्मा।

35

चैतन्यदमदत र््िेः दचत्र््िोत्तरं ष्यण ् प्रत्यययोगेन दनष्पन्नेः। अस्य

पिस्य व्यतु्पदत्तप्रसङ्गेनोक्तम ् – चेतयते इदत चतेनेः

सवशज्ञानदक्रयास्वतन्त्रेः, तस्य भावेः चैतन्यं सवशज्ञानदक्रयासम्बन्धमयं

पररपणू ं स्वातन््यम।्36 अतोऽयं चतेनरूपपरमेश्वरपदतस्तथा परमात्मा

सवशप्रकारकज्ञानदवषये सकिप्रकारकदक्रयादवषये च सवशिा स्वातन््यं

प्रकार्यदत। या दक्रया कस्यदचि ् वाह्यद्रव्यस्योपरर नाविदम्वता सा

दक्रयास्वातन््यरूपेण दववेदचता। तदस्मन ् परमसत्तायां

दक्रयार्के्तदवशद्यमानत्वात् तन्न वेिान्तिर्शनसम्मतब्रह्मतत्त्ववत्। यस्मात ्

र्ैविर्शने स्वीकृतं पदततत्त्वं सदक्रयर्दक्तसम्पन्नम।् इि ं

सदक्रयपरमात्मारूपपदततत्त्वं सदृष्टकाये सम्पणूशरूपेण स्वातन््यं िर्शयदत।

तिा सेः पदतेः दनदििदवश्वस्यात्मारूपेण पररदचतेः स्यात् - दवश्वस्यात्मा

दर्वेः ...।37 दवश्वस्यात्मेत्यनेन र््िने दवश्वस्य स्वरूपं प्रदतभातं स्यात।्

यस्मात् दर्वस्य चैतन्यमयत्वं स्वीकृतं स्यात्।

दवश्वमयपररव्याेचतैन्यमयोऽयं सत्ता दवश्वमदतक्रम्य दवश्वातीतरूपणे

स्वप्रकार्े समथशेः स्यात्। सेः चैतन्यमयदर्वोऽज्ञानस्य उपादधतेः

सवशकािे मकु्तरूपेण स्वीकृतेः स्यात् – परमात्मस्वरूपन्त ु

33. श्रकमद्भगवद्गकता 13 –/22

34. नशवसूत्रनवमर्शशिक 1 –/1

35. नशवसूत्रम् 1 –/1

36. नशवसूत्रनवमर्शशिक 1 –/1

37. तदवे 1 –/17

सव्वोपादधदववदजशतं चैतन्यमात्मनो रूपम ् ...।38 अदतजागदतकदवषय े

जागदतकदवषय े च सकिप्रकारकं ज्ञानं तत्र चतैन्यमये दर्व े

दवद्यमानत्वात ् सेः सवशज्ञररदत। एवंप्रकारेण सवशदक्रयायाेः सवशकमशणश्च

कताश सेः दर्वेः। तस्मात ् सेः सवशकताश। सवशभतेू तथा

पादथशवापादथशवसवशपिाथेष ु सेः व्याेमयेः। तद्धेतौ सेः सवशव्यापकेः।

एतेषां वैदर्ष््टयाणां तत्र दवद्यमानत्वात् सेः दर्वेः – सवशज्ञेः सवशकताश च

व्यापकेः परमेश्वरेः।39 चैतन्यमयात्मार््िस्याथशेः आत्मत्वसत्तासम्पन्नेः

चेतनश्चदेत व्यविारेः न यथाथशेः। यस्मात् चतैन्यािात्मतत्त्वं न पथृक्तत्त्वम।्

एतयोमशध्य े भेिकलपनमसम्भवम।् अत्र चतैन्याथे आत्मनेः गणुो

दवर्ेषधमश वा न बोध्यते। िौदकके यथा दृश्यते रािोेः दर्रेः इत्यत्र

रािुदर्रयोमशध्येऽदभन्नव्यविारेः तििात्माचतैन्ययोमशध्य े नादस्त कदश्चि ्

भेिेः। र्ासे्त्र उच्यते – चैतन्यं दचदतेः चतेनात्मेदत रािोेः दर्र इदतवत ्

कालपदनकम,् वस्ततु एकमेव सवशम,् दचदतदक्रया प्रकार्दवमर्शेः तस्य

भावेः चतैन्यं स्वातन््यम।्40 प्रकार्ो भवदत दचदतदक्रया दवमर्शेः

प्रकार्स्य स्वभावरूपेण प्रदसद्धेः। पनुश्च परमेश्वरस्य र्दक्तदवशमर्शेः।

स्थिूदृष््टया प्रकार्दवमर्शयोमशध्य े दभन्नताऽस्तीदत। परन्तु प्रकृततया

प्रकार्दवमर्शयोमशध्ये नादस्त कदश्चदे्भिेः। ियदमिमदभन्नतत्त्वम।् यतेः

प्रकार्स्य स्पन्िनं तु दवमर्शपिवाच्यम।् अतेः स्पन्िनं भवदत प्रकार्स्य

प्राणाेः। अस्य स्पन्िनस्य पयाशयवाची र््िस्त ु स्फुरणदमदत

िर्शनपरम्परायां प्रदसद्धम।् पदतस्तथा परमेश्वरेः प्रकार्दवमर्ाशत्मकेः

स्पन्िनात्मको वा। स्पन्िनर््िस्याथशेः न केविं कम्पनं दचिात्मकपदतेः

परमेश्वरो वा स्वेच्छया यज्जगत् सजृदत तज्जगत ् सदृष्टरथं यत ्

संकलपात्मकोन्मिुीनता तिप्यथशेः ग्राह्येः। स्पन्िर्ासे्त्र उन्मषे-

दनमेषादिर््िेैः तिवस्था वदणशता – यस्योन्मेषदनमेषाभ्यां...।41 इतेः

पवूशमकु्तमदस्त पदतस्तथा परमशे्वरस्य रूपियमदस्त। तद्यथा –

दवश्वोत्तीणशरूपं दवश्वमयरूपञ्चेदत। स्पन्िात्मकस्वसत्यस्वरूप ं

सदृष्टकायशस्य संकलपात्मकोन्मिुीनतावर्तात् जागदतकसवशद्रव्येष ु सेः

पदतेः दवभादत। तस्मात ् सेः भवुनमयपररव्याेेः। कारणकायशसमिूात्मकं

प्रदतजािं पार् ंवा कमाशनसुारेण वैदच्यतया पररणमदत। अनन्तरमदस्मन ्

मादयकजगदत तेषां संिरदत। पनुश्च सवशव्यापी परमेश्वरेः पवूशकलपानसुारेण

तान ्संघातान ्िवेान ्प्रसजृ्य स्वयमेव तेषामपुरर स्वादधपत्यं स्थापयदत।

श्वेतार्तरोपदनषद्यस्य मतस्य समथशनं प्राप्यते। तत्र श्वेताश्वतरोपदनषदि

ऋदषणा शे्वताश्वतरेणोक्तम ्–

एकैकं जािं विुधा दवकुवश-

न्नदस्मन ्िेत्रे संिरत्येष िवेेः।

भयूेः सष्ृ्टवा पतयस्तथेर्ेः

38. तदवे 1 –/1

39. द्रष्टव्यम्श्रकनवज्ञािभतरवः ,

40. नशवसूत्रनवमर्शशिक 1 –/1

41. कपन्दीाररीा -1

Page 5: ISSN: 2394-7519 श्वtताश्वतरोपनिषनि

~ 242 ~

International Journal of Sanskrit Research http://www.anantaajournal.com

सवाशदधपत्यं कुरुते मिात्मा।।42

तस्य दवश्वमयं रूप ं यथा पररिक्ष्यते तथैव दवश्वोत्तीण ं रूपमदप

पररिदितं स्यात्। एकं केर्ागं्र र्तदवभागेन दवदच्छन्ने सदत पनुेः

प्रदतभागं र्तभागकृते यिणपुररमाणमेकैकभागं जायते, तित ्

जीवोऽप्यणपुररमाणदवदर्ष्टेः। तथादप सेः पदतेः स्वरूपतयाऽनन्तरूपणे

कदलपतम ्–

वािाग्रर्तभागस्य र्तधा कदलपतस्य च।

भागो जीवेः स दवजे्ञयेः सेः चानन्त्याय कलपते।।43

वैदच्यमयस्य जगतेः प्रकार् े पत्येुः परमेश्वरस्य वा स्वातन््यं

र्दक्तप्रधानम।् दचत्र्दक्त-आनन्िर्दक्त-इच्छार्दक्त-ज्ञानर्दक्त-

दक्रयार्दक्तस्तु पत्यसु्तथा परमेश्वरस्यादभन्नर्दक्तरूपेण दस्थत्वा

दवदचत्रस्यास्य जगतेः प्रकार्घटदयत्री। एतासां र्दक्तनां समन्वयात ्

परमेश्वरेः मिशे्वरेः र्दक्तमादन्नत्याख्यया प्रदसद्धेः – र्दक्तमांस्त ु

मिशे्वरेः।44 एतास ु पञ्चदवधर्दक्तस ु दचत्र्दक्त-आनन्िर्दक्तश्च

परमेश्वरस्य स्वरूपर्दक्तरूपेण दववेदचता स्यात्। तस्मात्तस्य परमेश्वरस्य

तथा पत्येुः दवर्ेषवैदर्ष््टयं स्यादच्चिानन्िस्वरूपम।्

इच्छार्दक्तस्त्वानन्िर्के्तेः चमत्काररता। ज्ञानर्दक्तेः ििु दवमर्ाशदत्मका।

पनुश्च दवदवधरूपस्य प्रकार्र्ीिताधमाशदत्मका दक्रयार्दक्तेः। तिचु्यते

र्ैवर्ास्त्र े – तस्य च स्वातन््यमानन्िर्दक्तेः तच्चमत्कारेच्छार्दक्तेः

प्रकार्रूपताच्छदक्तेः दवमर्ाशत्मकता ज्ञानर्दक्तेः सवाशकारयोदगत्वं

दक्रयार्दक्तेः।45 अस्यामपुदनषद्यदप दृश्यते –

न तस्य काय ंकरणञ्च दवद्यते

न तत्समश्चाभ्यदधकश्च दृश्यते।

परास्य र्दक्तदवशदवधैव श्रयूते

स्वाभादवकी ज्ञानविदक्रया च।।46

तस्य परमेश्वरस्य र्दक्तदवशदवधत्वेऽदप मिूतया पत्येुः तथा परमेश्वरस्य

नादतररक्ता र्दक्तेः। र्के्तरनदस्तत्वे कलपने र्दक्तमानप्रसङ्गो वादधतेः

स्यात्। तस्मात ् कारणात ् काश्मीरीयर्ैविर्शन े तथा चान्यत्रादप

र्ैवप्रस्थाने यदि र्दक्तरस्वीकृता स्यात् तदिश दर्वेः र्वसादृश्यं स्यात्।

अदग्न-िादिकार्दक्तमध्य े यथाऽभिेसम्बन्धेः स्वीकृतस्तथैव र्दक्त-

पदतमध्ये भेिसम्वन्धेः किादप न वणशनीयेः कलपनीयो वा। र्ासे्त्र

42. श्वेताश्वतरोपनिषद ्5 -/3

43. तदवे 5 –/1

44. नशवसूत्रनवमर्शशिक -61

45. तन्त्रसारः, पद. 6

46. श्वेताश्वतरोपनिषद ्6 –/8

पररिदितं स्यात ्– र्दक्तर्दक्तमदतभेिेः र्ैव ेजातुेः न वण्यशते।47 पदतेः

स्यात ् समिुयजगतेः सवशपिाथाशनामदधष्ठाता। यतेः प्रदतभादसतदमि ं

जगत्प्रपञ्चं सवशिा परमेश्वरे प्रदतदष्ठतम।् तस्मात ्सेः पदतस्तथा परमेश्वरेः

प्रदतवस्तुदन व्याेोऽदस्त – तस्मात् तमदधष्ठातभृावेन सवशव्यापकत्वेन

स्वभावं पश्यन ् दवस्मयादवष्ट इव यदस्तष्ठदन्त।48 सकू्ष्मतम ंपदततत्त्वदमि ं

तथा दर्वतत्त्वं सम्यग्रपूेण ज्ञात्वा साधकेः पार्तत्त्वं दवदभद्य

पदतसायजु्यं प्राप्य मकु्तो भवतीदत शे्वताश्वतरोपदनषद्यकु्तम ्–

घतृात ्परं मण्डदमवादतसकू्ष्म ं

ज्ञात्वा दर्वं सवशभतेूष ुगढू़म।्

दवश्वस्यैकं पररवेदष्टतारं

ज्ञात्वा िवंे मचु्यते सवशपार्ेैः।।49

उपसिंारः –

भारतीयसंस्कृतौ परम्परायाञ्च यादन यादन तत्त्वादन गरुुत्वपणूाशदन तादन

सवाशदण तत्त्वादन भारतीयसादित्ये सम्यक्तया प्रदतफदितादन।

भारतीयसादित्येषपूदनषिस्ादित्यन्यतमदमदत सवाशिौ वदणशतं संदिेतया।

परन्तु सादित्यसंस्कृदततत्त्वेष ु िार्शदनकतत्त्वं िार्शदनकतत्त्वेष ु

र्ैविार्शदनकतत्त्वं र्ैविार्शदनकतत्त्वेष ुकाश्मीरीयर्ैविार्शदनकतत्त्वं तथा

दत्रक्तत्त्वं तत्रादप पदततत्त्वमतीव सपु्रदसदं्ध भारतीयवाङ्मये सादित्ये

संस्कृतौ च। यद्यदप पदततत्त्वमदस्मन ् र्ोधप्रबन्ध े दवर्ितया दवशे्लदषतं

तथादप पदततत्त्वेन साकं सम्बद्धयतंु पर्तुत्त्वं पार्तत्त्वञ्च

श्वेताश्वतरोपदनषदि प्रदतफदितमदस्त। श्वेताश्वतरोपदनषदि प्रदतफदितं

पर्तुत्त्वं पार्तत्त्वञ्च नीत्वोत्तरकािे र्ोधकायं सम्पणूशतया

भदवतव्यदमदत मे आर्येः। पनुश्च वक्तव्यं अदस्मन ् र्ोधकाय े तथा

र्ोधप्रबन्धे काश्मीरीयर्ैविर्शनसम्मतं पदततत्त्वं दवशे्लदषतं परन्त ु तन्न

सम्यक्तयाऽभवदिदत मे दचन्तनम।् अतेः परवदतशदन कािे कोऽदप

र्ोधकताश यदि श्वेताश्वतरोपदनषदि प्रदतफदितं र्ैविर्शनस्य

चतषु्टयदवभागानसुारं पदत-पर्-ुपार्तत्त्वं दवशे्लषण ं कररष्यदत तदिश

र्ोधप्रबन्धोऽयं साथशकं भदवतव्यदमदत तन्मे मनेः दर्वसंकलपमदस्त्वदत

र्म।्

सिायकग्रन्थपञ्जी

1. अमतृत्वानन्ि, स्वामी, वेदान्तसारः, उद्बोधन कायाशिय,

किकाता, 2016

2. आपटे, दवनायक गणरे्, कृष्णयजवेुदीय-शे्वताश्वतरोपनिषच्छाङ्करभाष्योपतेा तथा शङ्करािन्दकृता श्वेताश्वतरोपनिषद्दीनपका िारायणकृता श्वेताश्वतरोपनिषद्दीनपका

47. नशवददनष्टः 3 –/3

48. कपन्दीाररीावदनतः -11

49. श्वेताश्वतरोपनिषद ् -4/16

Page 6: ISSN: 2394-7519 श्वtताश्वतरोपनिषनि

~ 243 ~

International Journal of Sanskrit Research http://www.anantaajournal.com

नवज्ञािभगवत्कृतं शे्वताश्वतरोपनिषनिवरणम,्

आनन्िाश्रममदु्रणाियेः, पणु्याख्यपत्तनम,् 1927

3. गरुुटु, नीिकण्ठ, स्पन्दकाररका, मोदतिाि वनरसीिास,

वाराणसी, 2य संस्करण 1985

4. घोष, जगिीर्चन्द्र, श्रीमद्भगवद्गीता, प्रेदसडेन्सी िाइब्रेरी,

किकाता, 1424 बङ्गाव्ि

5. चतुवेिी, राधेश्याम, नशवदृनटः, वाराणसी संस्कृत संस्थानम,्

वाराणसी, 1986

6. चौवे, ब्रजदविारी, ऋग्वेदसंनिता(2य भागेः), इदन्िरा गान्धी राष्रीय

किा केन्द्र, नई दिलिी, 2009

7. तकश रत्न, पञ्चानन, मिसंुनिता, संस्कृत पसु्तक भाण्डार,

कदिकाता, 1993

8. तादन्त्रक, नारायण, तन्रसारसंग्रिः, चौिम्बा संस्कृत प्रदतष्ठानम,्

दिलिी, 1992

9. दत्रपाठी, करुणापदतेः, नशवमनिम्िः स्तोरम,् सम्पणूाशनन्ि संस्कृत

दवश्वदवद्याियेः, वाराणसी 1996

10. िीदित, अप्पय, नशवतत्त्वनववेकः, श्रीदवद्यामदु्रािरर्ािा, 1985

11. िवे, उत्पि, ईश्वरप्रत्यनभज्ञा (िण्डेः 1, 2), वटुुिा एण्ड कोम्पानी,

दिलिी, 1984

12. दिवेिी, कदपििवे, वैनदक सानित्य एवं संस्कृनत, दवश्वदवद्यािय

प्रकार्न, िाराणसी, 2010

13. दिवेिी, श्यामाकान्त, काश्मीरीयशैवदशशि एवं स्पन्दशास्त्र,

चौिम्बा सरुभारती प्रकार्न, वाराणसी, 1म संस्करण 2009

14. दिवेिी, श्यामाकान्त, भारतीय तन्रशास्त्रनसद्धान्त और साधिा,

चौिम्बा संस्कृत दसररज अदफस, वाराणसी, 2012

15. र्ास्त्री, जगन्नाथ, शकु्लयजवेुदः रुद्राध्यायः, चौिम्बा संस्कृत

दसररज, वाराणसी, 1977

16. र्ास्त्री, मकुुन्िराम, श्रीतन्रालोकः, तत्त्वदववेक पे्रस, बोम्बाइ, 1918

17. दसंि, जयिवे, प्रत्यनभज्ञाहृदयम,् मोदतिाि बनरसी िास, 2य संस्करण 1977

18. दसंि, जयिवे, नशवसरूम,् मोदतिाि बनरसी िास, 1979

19. Bhattacharya AN. One Hundred and Twelve Upanishads

and Their Philosophy, Patimal Publication, Delhi, 1st Ed.

1987

20. Biswal, Bansilal, Cult of Siva, Punthi Pustak, Kolkata,

1988

21. Chakravati SC. The Philosophy of the Upanishads, Nag

Publishers, Delhi, 1979

22. Chatterjee JC. Kashmir Shaivism, Parimal Publications,

Delhi, 1987

23. Deussen, Paul, Gedon, Rev S. The Philosophy of the

Upanishads, MLBD, Delhi, Rpt. 2011

24. Ranade RD. A Constructive Survey of Upanishadic

Philosophy, Bharatiya Vidya Bhawan, Bombay, 1986

25. Sinha, Jadunath. Schools of Saivism, Sinha Publishing

House Pvt. Ltd., Calcutta, 1970