32
॥ अैतमकरः ॥ .. advaitamakarandaH .. sanskritdocuments.org August 2, 2016

अद्वैतमकरन्दः ॥ .. advaitamakarandaH .. advaitamakaranda · .. advaitamakarandaH .. ॥अ ैतमकर ः ॥ Document Information Text title : advaitamakaranda

  • Upload
    others

  • View
    0

  • Download
    0

Embed Size (px)

Citation preview

  • ॥ अतैमकरः ॥.. advaitamakarandaH ..

    sanskritdocuments.orgAugust 2, 2016

  • .. advaitamakarandaH ..

    ॥ अतैमकरः ॥

    Document Information

    Text title : advaitamakaranda

    File name : advaitamakaranda.itx

    Location : doc_z_misc_major_works

    Author : lakSmIdharakavi

    Language : Sanskrit

    Subject : philosophy/hinduism/religion/vedanta

    Transliterated by : Br. Pranipata Chaitanya pranipatachaitanya

    [ at ] yahoo.co.in

    Proofread by : Sunder Hattangadi sunderh at hotmail.com

    Latest update : January 1, 2012

    Send corrections to : [email protected]

    Site access : http://sanskritdocuments.org

    This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

    Please help to maintain respect for volunteer spirit.

    August 2, 2016

    sanskritdocuments.org

  • .. advaitamakarandaH ..

    ॥ अतैमकरः ॥ौीलीधरकिविवरिचतःअतैमकरः

    यंू काशकृतटीकासिहतःएवम ्

    रसािभिकााासिहतः॥ अथ अतैमकरः ॥

    कटािकरणाचानमोहाये नमः ।अनानकृाय जगलमतू य े ॥ १॥अहमि सदा भािम कदािचाहमिूयः ।ॄवैाऽहमतः िसं सिदानलणम ॥् २॥मवेोदिेत िचोि जगवपनम ।्अतोऽहं न कथं ॄ सवं सव कारणम ॥् ३॥न तः ूिभानािरंशा चातः ।न चाौयिवनाशाे िवनाशः ादनाौयात ॥् ४॥न शोषोषिवेददेािभसो मम ।सरैिनलाः शःै िकमतु कितःै ॥ ५॥आभाप िव भानं भासिंनधिेव ना ।कदािचावकते भा चाहं तने सव गः ॥ ६॥न िह भानात े सं नत भान ं िचतोऽिचतः ।िचदेोऽिप नाासात े तनेाहमयः ॥ ७॥न दहेो निेयं चाहं न ूाणो न मनो न धीः ।ममतापिररादाबीडािददं िधयः ॥ ८॥साी सवा ितः ूयेानहं नाहं कदाचन ।पिरणामपिरदेपिरतापैपवात ॥् ९॥सुऽेहिम न ँये ःखदोषूवृयः ।अतवै ससंारो न मे ससंतृ सािणः ॥ १०॥सुः सिुं न जनाित नाऽसु ेजागरौ ।जामसषुुीनां सातोऽहमतशः ॥ ११॥िवानिवरितः सिुजागरौ ।

    advaitamakaranda.pdf 1

  • ॥ अतैमकरः ॥

    तािणः कथं म े िुन ान ते ऽयः ॥ १२॥षिकारवतां वेा िनिव कारोऽहमथा ।तिकारानसुानं सव था नावकते ॥ १३॥तने तने िह पणे जायते लीयत े मुः ।िवकािर वु तषैामनसुाततृा कुतः ॥ १४॥न च ज नाशं वा िमुहित कन ।तौ िह ूागुराभावचरमूथमणौ ॥ १५॥न ूकाशऽेहिमिुय काशकैबना ।ूकाशं तमाानमूकाशः कथं शृते ॥् १६॥तथााभाित कोऽषे िवचाराभावजीवनः ।अवँयायिदाकाशे िवचाराकदयाविधः ॥ १७॥आाानमहािनिाजिृतऽेिन ज्गये ।दीघ े ुरतेेग मोािदिवॅमाः ॥ १८॥जडाजडिवभागोऽयमजडे मिय कितः ।िभिभाग े समे िचऽचराचरिवभागवत ॥् १९॥चेोपरागपा मे साितािप न तािकी ।उपलणमवेयें िनरिचदधुःे ॥ २०॥अमतृाने म े जीिण मृ षा िडडीरजिभः ।िटकाि मे रागः ासंाॅिवॅमःै ॥ २१॥पमवे मे सं न त ु धम नभवत ।्मद सतोऽभावा िह सा जाितिरते ॥ २२॥पमवे मे ान ं न गणुः स गणुो यिद ।अनामसं वा येायेयोः पतते ॥् २३॥अहमवे सखुं नादेवै तत स्खुम ।्अमदथ न िह ूयेो मदथ न तः िूयम ॥् २४॥न िह नानापं ादकंे वुकदाचन ।तादखड एवाि िवजहागत िभदाम ॥् २५॥परोतापिरदेशाबापोहिनम लम ।्तदसीित िगरा लमहमकेरसं महः ॥ २६॥उपशाजगीविशाचायरॅमम ।्

    2 sanskritdocuments.org

  • .. advaitamakarandaH ..

    तः िसमनां पिरपणू महं महः ॥ २७॥लीधरकवःे सिूशरदोजसतृः ।अतैमकरोऽयं िवृिैन पीयताम ॥् २८॥

    ौीलीधरकिविवरिचतःअतैमकरः

    सिहतं यंू काशकृतटीकासिहतःएवम ्

    रसािभिकााासिहतःिनं िनररानं िचनं ॄ िनभ यम ।्ौुा तका नभुिूतामहमयं सदा ॥१॥अागहृीतवामाध वे चकलाधरम ।्लावयमधरुाकारं कायरसवािरिधम ॥्२॥कैवानयोगीपादपजरजोरिवः ।राजते म े दाकाशे मोहािनवत कः ॥३॥शुानपदाोजं सवे े यवम ।्िनवा णरसमाा ाः िशािलपयः ॥४॥सिदानयोगीा जयि भिुव केचन ।यृपालवतीण मया ससंारवािरिधः ॥५॥इह ख लीधरो नाम कित क्वीोिनररिनानुानशुातयासातिववकेवरैायशमािदममुुावत आिविविदषयासंलोकवदेधमा न ग्ुवरचरणोपसप णपरुःसरंस॒ुतवदेातऽेसभंावनयाूितबानतयाऽपिरतुतः कािंत प्ुषधौरयेानपुलसातकणषेां करतलिबफलवत ु्टं वदेाूितपांॄ सिदानलणं सव ं सवपादान ं िनंसव गमयं दहेिेयूाणमनोबुहारसािूगिभतया तक ः सावियत ुं िकित ्ूकरणमतैमकरामारभमाणिकीिष तािवनेपिरसमायेेदवेताूणामपं मलं यमनुायिशिशाय ै मतो िनबाित—

    advaitamakaranda.pdf 3

  • ॥ अतैमकरः ॥

    कटािकरणाचानमोहाये नमः ।अनानकृाय जगलमतू य े ॥ १॥

    कटाो भेष ु ितय ाितता कृपािः, ताः िकरणने ूभया,आचाः शोिषतो नमतां नमतृ णां मोहोऽान ं स एवािःसमिुो यने सः, तथा त,ै ौीगुपरमेरूसादरिहतानांराद ्ॅािपररातरयुािागािदमहामाहािदयोगायुमान समिुम।् अनानकृाय अनोदशेकालवपुिरदेशू आनः पं य सः, अनानः,स चासौ कृ, अनानकृः, वसदुवेकुमारः,त,ै जगलमतू य े जगतां लोकानां मलभतूासखुािभविृकरी मिूत िव महो य स जगलमिूत ,ैनमोऽु । जगलमतू य इनने िृतमाऽणेतिैहकामिुकपुषाथ पिरपििविनराससाममुम ्,मल ताशात ॥् १॥एवमनिुतेदवेतानमारलणमलिनबिहतसकलारायःूथमं तमािदवाैाय यैुबिधतं ूगानोॄं युा सावयाह –

    अहमि सदा भािम कदािचाहमिूयः ।ॄवैाऽहमतः िसं सिदानलणम ॥् २॥

    अहमीित । अहमहारािदसाि, सिूपो भवािम,आाहारादःे साूदात ्, सदावाऽयऽेिप भािम,जामित दहेिेयािदसाितया,ऽेःकरणवासनाूपसाितया, सषुुावानसाितया च ूकाश,ेकदािचत ्, कदािचदिप, ःखानभुवकालेऽिप, अहं नािूयोभवािम, नािनो भवािम; िक ु सदा िूय एव भवािम, ःखादौषेाहेिनिमाऽुःखादौ षेादशनात ्,तथा च परमूीितिवषयादानपः, यात ्कालऽयऽेबामानात स्िूपः, ूकाशमानाििूपः,परमूीितिवषयादानप, तादहं सिदानलणंसिदानपं ॄिेत िसम ।् अऽदेमनमुान ं िववितम ।्ूगाा ॄणो न िभत,े सिदानपात ्, ॄविदित,न च हतेरुिसः, अहमीािदना त सािधतात ।्ननमुान नाऽहमीर इित ूिवरोध इित चते ्, न,

    4 sanskritdocuments.org

  • .. advaitamakarandaH ..

    तावदानो ॄे बाूिवरोधः,आिन पाभावनेबा तऽाऽूवृःे, नाऽिप मानसूिवरोधः, मनसोमनःसाियािन ूवृरेसवात ॥्नन ुजीवेरौ िभौ,िकिसवािदिवधमा धाराद,्दहनतिुहनवत ्, इानमुानिवरोध इित चते ्, न,िवधमवतोिब ूितिबयोमशाधार आकाशे चिभचारात ।्नन ु “ा सपुणा ” इािदौिुतिवरोध इित चते ्, न, ता अतरनेतमािदौुा बामानात ।्तााहमीर इित बिुदहापुािधिनिमा ॅािः । न त ुजीवपिवषया । तम –्

    “िय मिय च गयमान े मशकाशकोऽहमवे दहेशा ।िवािधकेश ते म े सोधानपणू ता तुा” ॥ इित ।

    अतोऽहं ॄवैिेत भावः ॥ २॥नन ु “यः सवः सव िव” िदािदौुा िह ॄ सवतयावगत,ेयतो वेािदौुा च सवजगारणतया च, ूगाा त ुशरीरािदकमिप साकने न जानाित,ातणे िकित क्त ुमिपन शोित, तत क्थम सवने सव कारणने च ॄणाभदेइाश ूगानोऽिप तयमपुपादयित—

    मवेोदिेत िचोि जगवपनम ।्अतोऽहं न कथं ॄ सवं सव कारणम ॥् ३॥

    मवेिेत । िचोि िचदाकाशे मिय ूगावे,जगवपनं जगदवे गवपनम ्,ऐजािलकिवुमायया मरणावायां च मघेषे ु ूतीयमान ंनगरं गवपनं नाम, ताशिमदं जगदिेत, उतइथ ः । अयं भावः – िमापदाथ िह िवैोपादानम ्,यथा ूप ताी, तथा जामपािप सवँयने िमाात त्ा ूगावैोपादान ं वम ।्तम –्यथा ूपोऽयं मिय मायािवजिृतः ।एवं जामप मिय मायािवजिृतः ॥ इित ।

    advaitamakaranda.pdf 5

  • ॥ अतैमकरः ॥

    एवं च ूगानृलणं सव ंतदिधानलणं सव कारणं च िसित ।नन ु बरविहतमवेा दीनामँयमानानां कथं ूगाािा, कथं वा तपादानिमित चते ्, णु तिह रहम ्,एतावं कालं मवेा िदकमहं नाािसषिमित ानिवशषेणतयामवेा िदकं य त,े त रणं मवेा नभुवं िवनानपुपमान ंसवेा नभुवं कयित, तऽ चिेयादीनामूवृःेूगाचतैऽेतयवै मवेा नभुवो वः ।अ चािधानमवेोपादान ं तानादवे भान ं च भवित,तथा च ूगाा ामवेा दरेाततया साी, तपादान ंच भवित, तं ॄगीतायाम –्“ातपणे चाातपणे च सािणः ।सव भाित तदाभाित ततद ्ािप सव दा” ॥ इित।तथा च ूगाा सवः सव कारणं चिेत । यतउूकारणे सव कारणं चाहमतः कथं तिूपं ॄ न भवािम,भवावेेथ ः ॥ ३॥नन ु “िनं िवभ ुं सव गतं ससुूम”् इापुिनषु िनं ॄौयूत,ेआा च मरणािदधम कादिन एवानभुयूत,े तत नतयोरैिमाश िकमानो बौप इव त एव नाशंॄवीिष, उत दडसयंोगाटवेासादानो नाशं ॄवीिष,अथवा पटनाशात प्टगतपािदवदाौयनाशााशं ॄवीिष, इितिवकां ूाह –

    न तः ूिभानािरंशा चातः ।न चाौयिवनाशाे िवनाशः ादनाौयात ॥् ४॥

    न त इित । मे ूगानो मम न तो नाशो भवित तऽ हतेःु,ूिभानादानः ूिभायमानात ।् ूिभानंनाम पवू मनभुतू कालारे ूमाणने तोेखपवू कं ानम ।्आा िह योऽहं बाे िपतरावभवूं स एवदेान िवरेूणनृनभुवािम, योऽहं सुः मिां स एवदेानजागमित च बाावास ुजामदावास ुच ूिभायते ।त ूिभानमानो िनिन िमनाशे नोपपते । तथािह,आनो िह तो नाशे ूितणमोऽ आिेत वम ।्तऽ कथं वाोऽने सोऽहिमित ूिभायते,आा च

    6 sanskritdocuments.org

  • .. advaitamakarandaH ..

    सोऽहिमाानं ूिभजानाित । ता ततो नाश इथ ः ।न ितीय इाह । िनरंशा चात

    इित । िनरंशादशंरिहतािरवयवाद ्अतोहतेसुयंोगादानो न नाश इथ ः । आा िह िचिूपािरवयवः ।यिद िनरवयवानः सावयवमुते, तिह वम ्,आावयवातेना अचतेना वा ।नाः,आावयवानां िह ूकंे चतेने िवािभूायतयाशरीरमुते ।न ितीयःअचतेनरैवयवरैाराानोऽचतेनूसात ्,न चतेनैिुभरारः पटतेनो ँयत,े ततोिनरवयव एवाा, न िनरवयवे चािन हतेसुयंोगः सवित,सकैदशेविृात ्, अतोऽतोऽानो न नाश इित भावः ।नािप ततृीय इाह । न चाौयेािदना ।

    आौयिवनाशादाधारिवनाशादिप मे मम िवनाशो न ात ्,कुतः? अनाौयात ्,आौयाधाराभावात ।् आा िहगणुिबयाजाातमाभावादनाौयः, िनरवयवानािप घटवदाौयः । अत आौयनाशादानो ननाशः । आनो मरणािदूतीितु दहेापुािधकृता ।तं सऽूकृता – “चराचरपाौयुात ्तपदशेो भाावभािवा” िदित । अ चाथिवारयगुिभरिधकरणरमालायां दिश तः ।

    “जीव जमरणे वपषुो वानो िह त े ।जातो मे पऽु इेुजा तकमा िदिभथा” ॥

    इित पवू प े ूा े िसामाह –“मुे त े वपषुो भाे जीवतै े अपे िह ।जातकम च लोकोिजवापतेिेत शातः” ॥ इित ।

    ततििवधनाशाभावाि एवािेत त ॄणोऽभदेः सग ्घटत इित भावः ॥ ४॥हतेसुयंोगादानो न नाश इित ितीयं पं ूपयित –

    न शोषोषिवेददेािभसो मम ।सरैिनलाः शःै िकमतु कितःै ॥ ५॥

    advaitamakaranda.pdf 7

  • ॥ अतैमकरः ॥

    न शोषिेत । िचभसिदाकाश ममानोऽिनलेन वायनुा नशोषः शोषणं पऽफलादिेरव भवित, नािना ोषो दाहःपटादिेरव भवित, नासा जलेन शादिेरव िवेदः ेदनंभवित, नािप शणेायधुनेेदुडादिेरव देो धैीभावआनो भवित,आकाशवेानो िनरवयवने वाािदिभःसाभावािदथ ः । ावहािरकस भतूाकाशवैिह िनरवयवनेासादाकाशतुसरैिनलािदिभःशोषादयो न भवि,आिन मायाकितनेिमाभतूवैा ािदिभव तुोऽितीयासानः शोषादयोन सवीित िकम ु विमथ ः । तं भगवता –“अेोऽय” िमािदना ॥ ५॥

    नन ु ूगाा पिरि एवानभुयूत,े अहिमहाीित ूतीतःे ।ॄ च सवगतम ्, “िनं िवभमु”् इािदौतुःे । अतो नायंॄेाशानः सवगतं युा सावयाह –

    आभाप िव भानं भासिंनधिेव ना ।कदािचावकते भा चाहं तने सव गः ॥ ६॥आभापिेत । आभापािचिूप जडेथ ः,

    िव जगतो भान ं ूकाशो भासिंनधिेव ना भासिंनिधंिवना, चतैसं िवनेथ ः, कदािचत क्दािचदिपनावकते, न सवते ्, भाचतैपाहं ूगाा, तनेजडसवू पभासकने ूगाा सवगः, सवगतोभवामीथ ः, बयोजनरवित चसयू मडलम ्,ततोऽितरवित ीवुािद नऽािण च ूगानोभास,े त भानं जडानां तषेां तो न सवित, िक ुूकाशपाचतैसबलेनवै तद ्वम ्,तोऽूकाश घटादःे ूकाशदीपािदसबलेनवैूकाशदशनात ।्

    अथ ूगााऽवै ितते क्थं ीवुािदनासते, ततो ीवुािदभासकात ्ू गाा सवगतः,पिरिताूतीितानोऽिभकोपािधपिरेदाद ्ॅाोपपत।े तं ॄगीतायाम –्

    “यं भातमुशं िह जडाकिमदं जगत ।्िचबलेनवै ख भाित न चाथा ॥

    8 sanskritdocuments.org

  • .. advaitamakarandaH ..

    ािभकसोचात ्ू ितभानः ।न पणे िचिूपः सव ापी सदा ख” ॥ इित।ततो जीवाा ॄवैिेत भावः ॥ ६॥नन ुजीव ॄाभदेोऽसतः, ॄण एवािसःे ।दशेकालवपुिरदेशूं वु िह ॄेुते ।न च तत स्वित, कालाकाशादिेतीय िवमाननेवपुिरदेाभावािसःे, न चाकाशादेॄ यारोिपतनेिमाात त्ने त न ितीयिमित वाम ्,आकाशादरेेमानाभावात ।् न च “आनआकाशः सतूः” इित ौिुतऽमानिमित वाम ्, तऽाकाशादेॄ काय तामाऽूतीतःे, इाशॄणोऽितीयिसय आकाशादरें साधयित –

    न िह भानात े सं नत भान ं िचतोऽिचतः ।िचदेोऽिप नाासात े तनेाहमयः ॥ ७॥

    न हीित । भानात े ूकाशं िवना पदाथ सं सावोनाि, अूकाशमानशशिवषणादःे सादशनािदथ ः ।ततः िकं तऽाह, नत इािदना अिचतो जड िचत ऋतेचतै सं िवना भान ं ूकाशो नाि तो भानवेजडाभावूसािदथ ः । ततोऽिप िकं तऽाह, िचभंदेइािदना, िचभंदेोऽिप चतैसोऽासात ेिचारोिपतं िवना जड न सवतीथ ः । अयं भावः –िचडयोराािसकसाितिरं सं वदन व्ादी ूः,िकं तयोः सः? सयंोगः, उत समवायः, अथ तादाम ्, अथवािवषयिवषियभाव इित ।

    नाः, िचतोऽिने सयंोगानपुपःे, गणुाौयवै िात ्,िचतो िनग ुणात ।्

    नािप समवायः, िचडयोग ुणगुयािदतमाभावात ।्नन ु िचडयोः काय कारणभावात त्पुटयोिरव समवायोऽिित

    चते ्, न, तपुटयोः समवायऽेवयवावयिवताया एव ूयोजकनेकाय कारणभावाूयोजकात ्, अथा तरुीपटयोरिपसमवायूसात ्, अवयवावयिवताया ँययोरभावात ।्

    नािप तादाम ्, पररिवलणयोयोादाासवात ।्नािप िवषयिवषियभावः, त मलूसपवू कात ्,

    तदसव चोात ्, अथाितूसात ्, तं

    advaitamakaranda.pdf 9

  • ॥ अतैमकरः ॥

    सवामिुनिभः –“न सकंरो नािप च सयंिुतयो-न चाि तत स्मवायसवः ।अतो न िचैसमयं ूितूतीयत े काचन मलूसितः” ॥ इित ।

    ततयोराािसक एव स इित वाम ्, तथा चजडपदाथ भानाथानपुपिरवेाकाशािदरे ूमाणम ्, तदिपतरैवेोम ्,

    “ततो िवयुमदो जगडंिचदानोऽवै िववत इताम ।्अनािवापटसवंतृान-दोपलममु कत”े ॥ इित ।तनेाकाशादरेनेाहं ूगिभः परमाायः,

    अितीय इथ ः । तत ॄणो वपुिरदेाभावनेिऽिवधपिरेदशूं िसिमथ ः । तंिवारयगुिभः पकोशिववकेे –“दशेकालावनूां किता मायया ।न दशेािदकृतोऽोऽि ॄानं ुटं ततः” ॥ इित ॥ ७॥नन ुलूोऽहं कृशोऽहं काणोऽहं बिधरोऽहं मकूोऽहं

    बभुिुतोऽहं िपपािसतोऽहं माहं िनितोऽहम ्, इितदहेािदपणेानभुयूमान ूतीचः कथं िचदकेरसॄता,इाश दहेादीनामनां ूकंे साधयित –

    न दहेो निेयं चाहं न ूाणो न मनो न धीः ।ममतापिररादाबीडािददं िधयः ॥ ८॥न दहे इित । दहेः सिशरः िपडः, इियम ि्िवधम ्,

    ानसाधनं चरुािद, कम साधनं पायािद च, ूाणःपविृः, मनः सशंयाकम ्, धीब ुििन यािका,अहंश दहेािदिभः ूकंे सः, एते दहेादयो बिुपय ाःपािप पदाथा अनाान इथ ः । कुत इत आह, ममतेािदना ।ममतापिररिािददं िधयः,आबीडा, ममतया ममिेतबुापिररादािलिताद ् िवषयीकृतािदित यावत ।् इदं िधयइदं बुःे,आबीडाीलाानािददबंिुिवषयािदथ ः ।अऽदेमनमुान ं िववितम ।् दहेादयः ूकेमनाानः,

    10 sanskritdocuments.org

  • .. advaitamakarandaH ..

    ममताबिुिवषयािददबंिुिवषया, घटािदविदित ।दहेोऽनाा, पािदमात ्, घटवत ्, इियायनाानः,करणात ्, कुठारवत ्, ूाणोऽनाा, वायुात ्, बावायवुत ्,दहेोऽहिमािदूतीभावाानां पानाम ।्कृशोऽहिमािदूतीितु रः िटक इािदूतीितवदािनदहेािदधमा ासादपुपत,े नािप तघंातााम ्,अनासमदुायघंातोऽिप नाा, अनाात ्, गहृािदविदित भावः ॥८॥

    नहाराम,ु त ममदेबंिुिवषयाभावात ्,इाश सषुुादावािन िवमानऽेहाराभावातयोरैिमिभूे ूकारारणे तयोभदं साधयित –

    साी सवा ितः ूयेानहं नाहं कदाचन ।पिरणामपिरदेपिरतापैपवात ॥् ९॥साीित । साी िचिूपोऽःकरणपिरणामरागषेािदिा,

    सवा ितः सवऽ घटपटािदितः, घटः ुरित,पटः ुरित, इित ुरण सवऽानगुतनेानभुवात ्,ूयेान ि्ूयतम आनपः, तवै ूयेात ्,अनभुयूत े ानः िूयतमम ्, अहं सवदा भयूासं नकदािचाभवूिमािन सवषां ूाथ नादशनािदथ ः ।एवतूोऽहं ूगाा कदाचन कदािचदिप नाहं नाहारोभवामीथ ः । तऽ हतेमुाह, पिरणामेािदना, अहारपिरणामपिरदेपिरतापःै । पिरणामो रागषेािदपिरणामः,पिरदेः पिरिमतम ्, पिरतापो ःखािदः, एतिैिभपवःसः, तािदथ ः । िृँयभावनेसव गतपिरिााकारणेानिपःिखाकारणेचानभुयूमानादहारानोभदः ुट इथ ः ।िकिमित तिह तयोभदः सवना नभुयूत इितचते ्, अहारानोायःिपडवदिववकेेनढमकेतयाऽसनाानभुयूत इित गहृाणेिभूायः ॥ ९॥

    नवेमिप ससंािरण आनः कथं िनमुॄता । न चससंारोऽहारवै नान इित वाम ्,आाहारोभयसिधान ेूतीयमान ससंाराहारकैसिे मानाभावात ्,इाशायितरकेाववे तऽ मानिमाह –

    सुऽेहिम न ँये ःखदोषूवृयः ।

    advaitamakaranda.pdf 11

  • ॥ अतैमकरः ॥

    अतवै ससंारो न मे ससंतृ सािणः ॥ १०॥सुऽेहमीित । अहहारे सु उपरत े सित सषुिुमूा दौ

    ःखदोषूवृयः, ःखं च, दोषा रागादय,ताय भतूा ूविृ, ःखदोषूवृयः, ता नँये यतोऽतवैाहार ससंारः, ससंतृ सािणःससंतृ रहार सािणो मे मम ूगानो न ससंारइथ ः । अहारे सित जामयोः ससंारदशनात ।्तदभावे च सषुुादौ केवल आिन ससंारादश नात ।्अहारसवे ससंार आिप तदिववकेात ्ू तीयत,े यथादाहकमिसवे सत त्दिववकेादयािप ूतीयत े । यथावा रिमा जपाकुसमुसवे सिववकेात ्िटकेऽिप ूतीयत,ेतदाहारोपािधवशादवे ससंारः ूतीयत,े न तः,सषुुादावदशनात ।् तं सवमिुनिभः –

    “कऽा िदसिंनिधबलेन तवािप कतृ -भोृूमातवृपरुापतित ॅमणे ।तिुधसौंयमनागतं ूतीिचशुऽेिप पँयित तमःपटलावतृाः । इित।

    अत आा िनमंु ॄवैेिभूायः ॥ १०॥नवेमानो जामदावावं वम ्,

    अहार सषुुावभावने सषुुवावानपुपौजामावायसिानपुपेासांितसणृामकेाौयिनयमािदाशाहार सषुुौसंारपणे वत मानात त्वै सषुिुना नः, तसषुिुसािात ।् ततो जामावहारवैेिभूेाह–

    सुः सिुं न जनाित नाऽसु ेजागरौ ।जामसषुुीनां सातोऽहमतशः ॥ ११॥सु इित । यः सुः सिुं न जानाित, न विे, सोऽहार एव सुः

    सषुुवावान न्वैाा, कुतः ? सषुिुताािलकाानसाितयाजागकािदथ ः । ततासु े सषुुवारिहत े ूगािनजागरौ न भवतः, तयोः सषुुवासमानाौयािदथ ः ।हेरमाह, जामिदािदना, यतो जामसषुुीनां साीिा, अतोऽहमाा अतशः, ता जामदाा दशा अवा य स

    12 sanskritdocuments.org

  • .. advaitamakarandaH ..

    तशः, तशो न भवतीतशः जामदावारिहतइथ ः । अऽदेमनमुान ं िववितम ्,आा जामदावावान न्भवित, जामदावासािात ्, यो याी न स तमवान ्,यथा घटसाी न घटधम वािनित । तमथ नामसवामिुनिभः –

    “ितॐोऽिप िचनतनोव ँयभतूारे चकासित मतबे िहरवे तावत ।्आिविरोभवनधमतया वाःकः सकंरो िवमलिचपषुवािभः” ॥ इित॥ ११॥जामदावालणपया लोचनयािप नानोऽवासइाह –

    िवानिवरितः सिुजागरौ ।तािणः कथं म े िुन ान ते ऽयः ॥ १२॥िवानिेत । िवानिवरितिव ान िवशषेान

    िवरितपरितः सिुिरुत,े त त िवशषेानजोि,जागरािवुते,े तऽािप वासनामयूपिवान ंः,लूूपिवान ं जामिदित िवभाग इथ ः । ततःिकं तऽाह, ताििण इािदना । िनानािचिूपतािण उलणसषुुािदसािणो मे ममाने ऽयःसषुिुजागराः कथं ःु, न कथिंचिदथ ः । अयं भावः– सषुुवायां तावत स्षुिुताािलकाानावभासकंिकंिचतैमीकाय सवरिप, अथा उितपुष सखुमहमां न िकिदविेदषिमितसषुिुताािलकाानपरामशा नपुपेतैं न जम ्मनरुादःे सुःपाितादनं च तदजभाविनिनयमात ्, ततैमािभराेुते । तथाच कथमनािदिनानपानो ानोपरमपासषुिुः, ानोिपौ जागरौ च ःु, अहार त ुजविृपानाौयात त्यमपुपते । ततााजामदावारिहत इित ॥ १२॥इदानीमानो िनिव कारॄाभदेाय षाविवकाररािहं साधयित–

    षिकारवतां वेा िनिव कारोऽहमथा ।

    advaitamakaranda.pdf 13

  • ॥ अतैमकरः ॥

    तिकारानसुानं सव था नावकते ॥ १३॥षिकारिेत । षिकारवतां षाविवकारवता,ं षट ्

    च त े भाविवकारा षाविवकाराः, जायत,े अि, वध त,ेिवपिरणमत,े अपीयत,े िवनँयित, इुाः । त े यषेां सि तेषाविवकारवषेां बाघटादीनाम ्,आरबुादीनांच, वेा ाताहमाा िनिव कारो िवकाररिहतो भवािम। आा िहबाारवनूामुािदिवकारान ज्ानाित, अतो िनिव करो भिवतमुहित,यो यानाित न स तमवािनित ालेकिसािदथ ः ।तं वाित ककृता –

    “नत ाििबयां ःखी सािता का िवकािरणः ।धीिविबयासहॐाणां सातोऽहमिविबयः” ॥ इित।

    िवपे दोषमाह – अथेािदना । अथा िवकारसािणोऽिपिवकािरे तिकारानसुान,ं तषेां िवकािरवनूां य ेिवकाराषेामनसुानं सव था सव ू कारणेािप नावकत,े नसवतीथ ः । अयमिभसिः –आनोऽिप िवकािरे िकमानइतरषेां च िवकारा आना ाय,े उततेरःै, नोभयथािप, िवकािरवनुोमदृािदवडिनयमािदित ॥ १३॥

    िक, िवकािरवनुो िवकाराणां च िकं भदे उताभदेः? नाः,िभयोग वायोिरव िवकारिवकािरभावानपुपःे, इिभूेितीयपे षणमाह –

    तने तने िह पणे जायते लीयत े मुः ।िवकािर वु तषैामनसुाततृा कुतः ॥ १४॥तनेिेत । तने तने पणेोािदिवकारपणे तदिभं िवकािर

    विप जायत उत,े मुः शीयत,े नँयित च,तयोरभदेािदथ ः । िह यादवें तात त् िवकािरवनुएषां िवकाराणामनसुाततृा कुतः, अनसुानं कुतः, न कुतोऽिपभविेदथ ः । तिकारपणे तदा तदा नँयतो िवकािरवनुःकथं कालारीयं िवकारानसुानं घटत,े न कथििदथ ः ॥ १४॥

    नाा यं िवकारी सान इतरषेां चिवकारान ि्वजानात,ु न च त िवकािरािवशषे े कथंतेरपिरानिमित वाम ्, िशलाािवशषेऽेिप रभाविवशषेणे तेरावभासकवदानोऽिप भाविवशषेणेतेरिवकारानसुानोपपःे । न च तने तने िवकारणे साकं

    14 sanskritdocuments.org

  • .. advaitamakarandaH ..

    न कथं सव िवकारानसुानिमित वाम ्, त िवकािरण आनोिवकाररैाभदेानीकारात ्, िकं ीषदेघिटताभदेतादावै तपुटयोिरवाीकारात ्, इाश, एवमानआिवकारयानसुानं न सवतीाह –

    न च ज नाशं वा िमुहित कन ।तौ िह ूागुराभावचरमूथमणौ ॥ १५॥न चिेत । कन कििपणुोऽिप जोिं

    नाशं संं वा िु ं ात ुं नाहित, न शोतीथ ः ।तऽ हतेमुाह – तौ हीािदना, िह यात त्ौ जनाशौूागुराभावचरमूथमणौ, ूागुरौ यावभावौूागभावूसंाभावौ तयोय चरमूथमणौ, तौूागुराभावचरमूथमणौ ूागभावचरमणउिवनुः ूसंाभावूथमणौ नाश इथ ः ।यानाशौ ूागुराभावचरमूथमणौ तात ्ज नाशं वा िु ं नाहतीित सः । इदमऽाकूतम ्–आा िह समानकािलकववे जानातीित वम ्, दीप इवसमानकािलकपदाथा वभासकः, तथा चावानसमयऽेिवमानयोःूागभावूसंाभावयोः पिरानाभावे कथंूागभावचरमणपं ज, ूसंाभावूथमणपंनाशं च, जानीयात न् कथिंचदपीथ ः ।तयोािसौ ममवित िवकाराणामिसिरवे। तषेामिपिवकाराणामुिनाशसमानाौयिनयमात ।् तं वावृौभाकारःै –

    “दहेिेयमनःूाणाह ितो िवलणः ।ूोिताशषेषाविवकारपंदािभधः” ॥ इित ।

    तताा िनिव काराद ्ॄवैेथ ः ॥ १५॥नन ु पवूं सव वथृा,आन उपॄान े

    ूयोजनाभावात ।् न च ससंारिनविृरानो ॄान ेूयोजनिमित वाम ्, तिवृरेसवात ।् ससंारोाहारोपािधना ूतीयमानः कतृ ािदिभः, स च न ाननेिनवत ियत ुं शः, तािन सोपािधकॅमात ्, सोपािधकॅमच यावपावानम ्, तानऽेवानात ्, लोकेसोपािधकॅम ूितिबचलनादयेा वपािधचलनं ूतीतःे ।न चोपाधरेहार ॄानने िनवृौ तयुािन

    advaitamakaranda.pdf 15

  • ॥ अतैमकरः ॥

    ूतीयमान कतृ ादरेिप िनविृिरित वाम ्, त मलूाान ेसित िनवृरेसवात ।् न च मलूाानाािन िवमानॄानािविृिरित वाम ्, त ककाभावनेाकिततयाानने िनवत ियतमुशात ्, अथाानानवानूसात ्,इाशाान ानिनव िसये कितं वंुतािन वतुोऽसवमाह –

    न ूकाशऽेहिमिुय काशकैबना ।ूकाशं तमाानमूकाशः कथं शृते ॥् १६॥न ूकाशिेत । अहं न ूकाशने भामीिुवचनं

    यकाशकैबना, य ूकाशो यकाशः,पूकाश एकएव िनबनं िनिमं याः सा तथोा, न ूकाश इित वहारूकाशकैिनबनात ्,ूकाशानभुविनिमािदथ ः । तंूकाशं यमवे भासमानमाानमूकाशोऽान ं कथंशृदेावणृयुात ्, न कथििदथ ः ।

    अयं भावः । आा सवदा यभंासमानः सव भासयित, सकथमानने ूकाशिवरोिधना ृँ यते, न िह खरतरिकरणशालीिदनकरमसा ृँ यमानो ँयत,े तत क् हतेोः,ूकाशाूकाशयोिव रोधात ्, तथा चाानािन युसहापरमाथ तः सव इित। ॥ १६॥

    नन ुकथं तिह न ूकाश इाानानभुव इाश सयूपचेकादीनामकारूतीितवीापुपत इाह –

    तथााभाित कोऽषे िवचाराभावजीवनः ।अवँयायिदाकाशे िवचाराकदयाविधः ॥ १७॥तथापीित । यिप वतु आानं न सवित,

    तथाषेोऽूकाश अवँयायो नीहारः, अवँयायवदवँयायः,आवरकात ्, िचदाकाशे िचकाश आाभातीित सः ।

    नान वतुोऽसे कथं ूूतीितः, न सतःशशिवषाणादःे ूूतीितरि, तऽाह कोऽपीित, कोऽिपसासाामिनव चनीयोऽूकाशासिलणाीकाराूूतीनपुपििरथ ः ।

    नवेमूकाशानभुवो नोपपत,े िवरोधािदित चते ्,न, तथा िह िकं जडवूकाशिवरोिध, उत ूकाशप आा?नाः, जडाूकाशयोः पररिवरोधासवत ।् नािप ितीयः,

    16 sanskritdocuments.org

  • .. advaitamakarandaH ..

    त िवरोिधिन ूकाश आवानानपुपःे । न चाहं नूकाश इानसाधक त नाानिवरोिधिमित वाम ्,आप ूकाशािवरोिधऽेािप िवरोिधनोऽभावात ्कदािप िनविृन ात ्, तऽाह िवचाराकदयाविधिरित। िवचारोिवचारजं ानमवेाक ः सयू ः, तमोिनवत कात ्, तोदय उिः,साविधः िितम या दा याूकाश सः, िवचारकदयाविधिरथ ः ।केवलानोऽिवरोिधऽेखडाकारवृाढाचतैतिवत कोपपःे, केवलसयू िकरणादधृनेतणृािदभासकऽेिप सयू कासयंुत दधृदशनािदित भावः । िकिमित तिहवाजाखडाकारवृौ सामिप सवषामााान ं निनवत त इाशाह – िवचाराभावजीवन इित । िवचाराभाव एवौवणमननपयोवदाूमाणतमयेॄिवपययोिव चारयोरभावएव । जीवनमविितहतेयु ाूकाश सः, िवचाराभावजीवनइथ ः । वाजाखडाकारवॄिरसावनािदिभः ूितबासती नाान ं िनवत यित, यथा मिणमािदिभः ूितबोऽिःसयंुमिप तणृािदकं न दहित, तत ।् तं सा मिुनिभः–

    “पुषापराधमिलना िधषणा िनरवचुदयािप यथा ।न फलाय भृिवषया भवित ौिुतसवािप त ु तथािनधीः” ॥ इित। var पाठभदे भिवषयायदा त ु सिवचारणेासावनादयो िनवत ,े

    तदा अूितबा सानं िनवत यित, यथामयािदूितबिनवृाविणृािदकं दहित तत ।् एतदिपतरैवेोम –्

    “पुषापराधिवगमे त ु पनुः ूितबकदुसनात स्फला ।मिणमयोरपगमे त ु यथा सित पावकावित धमूलता ॥ इित ।तथा चाानािनव चनीय कितने ानािवृपुपिः ।न च त ककाभावोऽान, लोके दीपवत ्, भापेुरणवत ्, गुमते सवंदेनवत ्, गुबौितिरमतेभदेव,परिनवा हकाानवा,अानारानीकारात ।् तथा चाानानिनवृौ मलूोदेनेाहार िनविृसवादािनूतीयमानाहारोपािधूयु कतृ ािदपससंारािप

    advaitamakaranda.pdf 17

  • ॥ अतैमकरः ॥

    िनविृभ वतीित ूयगानो ॄानं सफलिमित भावः ॥ १७॥नन ु ॄितिर सवाानकिततया परमाथ तोऽसे

    कम काडाूामायं ात ्, स िह ग कामादयेा गािदकत तांबोधयित, त िनयोगापवू िनयो पुष िनयोगिवषययाग, िनयोगफलग च परमाथ तोऽसऽेनपुपात ्, ॄितिर सव परमाथ तोऽसउपिनषदूामायं च ात ्, तऽािप िह मोकाम “आावा अरे िः” इािदना ौवणािदकत ता बोत,ेताूमायमयुम ्, कमकाडोपिनषदकेदशेयोरिपॄवाने सह सदाय तुात ्, इाश िकंतानोरकाले कम काडाूामायमापात,े िकं वाततः पवू काले? नाः, तरकालं तदूामाय गाहेॄचािरधमा वदेकौतुिेरव संासाौमकालेऽिहोऽािदौतुिेरवचेािदिभूे ितीयं ूाह –

    आाानमहािनिाजिृतऽेिन ज्गये ।दीघ े ुरतेेग मोािदिवॅमाः ॥ १८॥आिेत । आाानमहािनिाजिृत,ेआाानं

    ूगााौयिवषयमानं तदवे महती िनिा, अनािदकालमारूवृात ्,पावरणपवू किवपरीतहतेुा, ततोजिृत उे जगये जगिूपऽेिनभुयूमान ेदीघ े तानपय मनवुत मान एत ेग मोािदिवॅमाः ग मोावादी यषेां िवॅमाणां त े तथा,गशामिनयोिनयोगतिषययागादरेपुलणम ्,मोश ताधनानौवणािदिनयोगादरेपुलणम ्,आिदशो लौिककवहारानकूुलपऽुिमऽािदसहाथ ः, मोबसापेा च िमाासापेमोािपिवॅमं िम ।् ुरि, ुरवे नन ुुरीथ ः । अयं भावः ।-।- तानात प्वू कालेावहािरकस सव जगतो िनयोिनयोगादःे सनेूबोधात प्वू ादािवव सवावहारोपपने कम काडाूामायम ्, त ावहािरकूामाय सात ्,तावता च त चिरताथ ऽेतराणामगितकानां ॄवाानांपरमाथ सिवषयाणां नाकाोधो युः । तदथ वहारातीतने ावहािरकूामायानपुपौ ॄवाानां

    18 sanskritdocuments.org

  • .. advaitamakarandaH ..

    तािकूामायानीकारे िकिदिप ूामायं न ात ्,ूकारभदेनेोभयूामायोपपौ च सवा ना तदूामायं नयुम ।् तं सकलवदेाथ ने ॄणािप –

    “साथ िह िधा ूोो मया हे ग वािसनः ।एकः भावतः साात प्रमाथ ः सदवै त ु ॥स िशवः सचतैः सखुानलणः ।अपरः कितः साायमायया ॥ावहािरकसाथ साात स्ाथ िचनम ।्उभयं वि वदे ु मागा नवैं वदि िह” ॥अतोऽितीयॄण एव परमाथ सऽेिप

    ावहािरकसाथ नेाथ वा कमकाडाूामायिमित ॥ १८॥नवेमिप जीव भोुोयजात च

    ॄमाऽऽेनभुयूमानभोृभोयिवभागो न ात ्,सव ॄयािवशषेात ्, इाश मायावशादवेिवभागोऽयमपुपत इाह –

    जडाजडिवभागोऽयमजडे मिय कितः ।िभिभाग े समे िचऽचराचरिवभागवत ॥् १९॥जडिेत। जडाजडिवभागो, जडिमदं भोयमजडोऽयं भोेित

    िवभागः । अयं ूतीयमानोऽजडऽेचतैभावेमिय ूगिभ े ॄिण कितः । माययायोिपत इथ ः ।ूकाशऽेकेिन ्ॄ यपुािधूाधााद ्भोयजडकना,उपाधयेूाधाादजडभोृकनापुपते । तंवाित ककारःै –

    “तमःूधानऽेाणां िचधानिदानाम ।्परः कारणतामिेत भावनाानकमिभः” ॥ इित ।अजडे ॄिण सशिवसशोभयकन े ामाह

    – िभििरािदना । िभिभाग े कुूदशेे समे िनिव कार,ेअचल इथ ः । चराचरिवभागवत च्र गजादरेचरपवतादे िवभागो यथा, तथेथ ः ॥ १९॥

    नवेमानो ॄं न सवित, तससंारसाितापिवकयुाद ् ॄण “अलूमनण”ु ,“निेत निेत” , इािदौुा िनिव ककतया िसिेराशाह –

    advaitamakaranda.pdf 19

  • ॥ अतैमकरः ॥

    चेोपरागपा मे साितािप न तािकी ।उपलणमवेयें िनरिचदधुःे ॥ २०॥चेिेत । चेोपरागपा, चें कतृ ािदूपः,

    तनेोपरागः सः, तिूपसाितािप सािमिप मे ममूगानो न तािकी, न परमाथ भतूा, चेापरमाथ नेतिसािताया अिप परमाथ पायोगात ्, िकं ियं साितािनरिचदधुिेन रः परमाथ तो िनररःकतृ ािदूपपो याः सा, िचदवेािुधः समिुोिनरिचदिुधः, त मे मम ूगान उपलणमवे,तटा सती ािपकैव, जगारणिमव ॄणः, तथा चानोवतुो िनिव का ॄानपुपििरित भावः ॥ २०॥एवमेुन ूकारणे ॄिण जगत आिन चाहारादःे कितनेवतुोऽभावात प्दयले ॄिण न किदिप िवकारइाह –

    अमतृाने म े जीिण मृ षा िडडीरजिभः ।िटकाि मे रागः ासंाॅिवॅमःै ॥ २१॥अमतृिेत । अमतृो मोपः यंू काशायान एवािः,

    त तदलेथ ः । मे मम ूगिभॄणोमषृािडडीरजिभमृ षापा िमापा िवयदादय एविडडीराः फेनाषेां यािन जािन तजै िभः, जपदंनाशापुलणम ्, न जीिण न हािनवृ िवा जीिण पदंवृरेपुलणम ि्मावनुोऽिधानाषकािदथ ः ।ॄिण मायया िवयदाुा तदिधानॄणो न हािनन विृ, इतेारतीतीथ रिप कूटदीप े भिणतम –्

    “माया मघेो जगीरं वष षे यथा तथा ।िचदाकाश नो हािनन वा लाभ इित िितः” ॥ इित ।

    पंदलमिप शुिमाह –िटकािेिरािदना ।िटकािेः िटकाििवत ् मे ममूगानपंदल,ासाॅिवॅमःै,ाोऽिवाकितोऽहारािदः, स एव साॅंसाकािलकमघेः सििहत ेे धमा सकसाात ्,तृतिैव ॅ मःै कतृ ािदॅाििभः, मघेिवषये िवॅमाअनवानािन ससंाराः, त ै रागः सो मघेिवषय आयम ्,

    20 sanskritdocuments.org

  • .. advaitamakarandaH ..

    िटकपवतायवत ्,आनििूप परमाथ तःकतृ भोृरागषेािदसो नाीथ ः ।अहारािदधमरानोऽसोऽिप ौीभारतीतीथिरवाभािणिचऽदीप े –

    “अहारगतेादैहाािदिभथा ।वृािदजनाशवैा िचिूपािन िकं भवते”् ॥ इित ।अतः पदयलमिप चतैमितशुिमित भावः् ॥ २१॥

    नवेमिप पदयले ॄयवे िवकारः, तपरमाथ तः साौय वात ्, अथाशशिवषाणवदसूसात ्, इाशाह –

    पमवे मे सं न त ु धम नभवत ।्मद सतोऽभावा िह सा जाितिरते ॥ २२॥पिमित । मे मम पदयल सं पमवे, न त ु

    मदािौतो धम ः । यथा स साराौयाभावाासंतिदथ ः ।

    नन ु घटे घटवत स्िूप आिप धमपंसं िकं न ािदाश घटेनकेेष ु घटोऽयंघतोऽयिमनगुतवहारिसये घटजाितिरवसिभदेाभावनेािन सपा जाितना ीकायाह –मदेािदना । मद पदयलपािभसतः सराभावात स्ा सप जाितनत,ेएकौ जानीकारे ामाह – नभविदित ।घटािदनगुतवहाराथ घटवाितरीिबयते । अऽ त ुिवयदादःे सव िमाने सदराभावाानगुतवहाराथघटवाितपं समीिबयते िक ुपमवे नभवत ।्

    नन ु घटः सन प्टः सन कु्ं सिदािदूतीनरुोधनेघटपटापुािधिभषे ु सनगुतवहारसं जाितरीिबयताम ्, इित चते ्, न,उपिहतषे ु सवनगुतॄपसाऽणेवैघटापुािधिभेाकाशेनगुतमहाकाशनेवैानगुतवहारोपपःे,ता सं जाितः । अत एव नोपािधरिप, अनगुतवहारायवै तािपकितात ्, स साऽॄपं विसनेाुम –्

    “िवशषें सिर साऽं यदलेपकम ।्

    advaitamakaranda.pdf 21

  • ॥ अतैमकरः ॥

    एकपं महापं सायात प्रं िवः ॥ इित ।तथा च सपने धम ाभावादं शुमवे

    पदयलिमित भावः ॥ २२॥नवेमानो ानाौयमीकत म ्, अथा

    घटािदवदनााूसात ।् ानाौयवैाादहंजानामीानो ानाौयूतीते, तथा च “न साी चतेाकेवलो िनग ुण” इािदौुा िनग ुणॄमान इत आह –

    पमवे मे ान ं न गणुः स गणुो यिद ।अनामसं वा येायेयोः पतते ॥् २३॥पमवेिेत । मे मम ान ं चतैम ्पमवे, न त ु मदािौतो

    गणुः, कुत इत आह, स गणुो यदीािदना, स चतै,ं िवधयेापेयाप ुिंलिनदशः, चतैं गणु इित वदन व्ादी ूः, िकं तनेचतैनेाा िवषयीिबयते न वा, उभयथािप षणमाह । अनािमित,नेायेयोरानो वेऽेनाम ्, घटािदवदवेेचासं वा शशिवषाणवदापतते ्, भविेदथ ः । यानःसमवतेानािवषयमुत,े तदाायमाननेानोऽसंात ्, न िह ूमाणतो ायमान ं शशिवषाणमीित केनिचत ्ूितपत,े यतेोषपिरिजहीष या त ायमानमुते, तदाघटािदवदनामानः ात ्, ानिवषयानािनयमात ।्

    नाािौताननेााौयने भासत,े निवषयने, यने घटािदवदनां ािदितचते ्, न, ानितिर ानाधीनूकाशानिवषयिनयमनेानोऽिप ानाधीनूकाश िवषयतायाआवँयकनेानादोषतादवात ।्

    न च ानाौयमाे ूयोजकम ्, लाघवात ्,ानवै तयोजकात ।् अहं जानामीितूतीतेाहाराौयविृिवषयात ।्

    न च ान ं नं ानमुिमित ूतीा त जािदमतआमनपुपिमित वाम ्, तािप विृिवषयात ।्

    तादानो न ान ं गणुः, िक ुपमवे, बादरायणोऽिप“ोऽत एव” इानो ानपं सऽूयाभवू । सऽूाथिवारयगुिभरिधकरणरमालायां दिश तः –“अिचिूपोऽथ िचिूपो जीवोऽिचिूप इते ।

    22 sanskritdocuments.org

  • .. advaitamakarandaH ..

    िचदभावात स्षुुादौ जामिनसा कृता” ॥इित पवू प े ूािसामाह –

    “ॄादवे िचिूपित स्षुुौ न ते ।तैा ितलोपा िह ििुरित ौतुःे” ॥ इित ।

    नन ु ानप आा ाानं जानाित न वा, जनाित चेगुपत ्कम कतृ ूसः । न चेानाित, तासूसः, इित चते ्,न, तूकाशने ानारमनपेवै भासमानात ्,नािप त कमकतृ म ्,िवषयानीकारात ।् तंिवारयगुिभः पकोशिववकेे –

    “यमवेानभुिूतािते नानभुाते ।ातृानाराभावादयेो न सया” ॥ इित ।यत ्ू सादाि सव जगासते स कथं नाि, न ूकाशते

    वा,आनः सवा वभासकं ाानपेया भासमानंचायोगिवशंऽेुम –्

    “अानताय तदीयभदेानयी िनजसयवै।त ु च िवत ुमहो न शा सुािदष ुूभयाि सा िचत”् ॥ इित

    ।तादाा ानपो न ानगणुक इित स िनग ुणं ॄ भविेदितभावः ॥ २३॥एवमान आनोऽिप न गणुः, िक ुपमवेिेत साधयित –

    अहमवे सखुं नादेवै तत स्खुम ।्अमदथ न िह ूयेो मदथ न तः िूयम ॥् २४॥अहिमित । अहमाा सखुमवे सखुप एव, न त ु सखुगणुकः, यिद

    सखुमानोऽणुः ात ्, तत स्खुनेािभमतं नवै सखुंात ्, कुत इित चते ्, िकं तदनाभतूसखुमनाशषेः, उततषेो वा ?

    ना इाह – अमदथ िमित । अमदथ, चिेदनषुः,आशषेो न चते त्िह न तत ्ू येः, ूीितिवषयो न भवते ्,आशषेसपा दौ ूीितिवषयादशनात ।्

    न ितीय इाह – मदथ िमित । अऽािप चिेदनषुते ।मदथ माशषेते ्तः िूयं न ात ्,आशषे

    advaitamakaranda.pdf 23

  • ॥ अतैमकरः ॥

    पऽुभाया दःे तः ूीितिवषयादशनािदथ ः । सखुं िहसवषां िूयं भवित, त त एव िूयम ्, न परोपािधना, अतआवै भिवतमुहित ।

    कथिमित चते ्, ण,ु जगित सवषां पदाथा नां चतधुा विितः ।आा ूोयोऽिूय उपेिेत, सखुं ताव ायािदवदिूयम ्,त सवः ूामानात ्, अत एव न लोािदवपेम ्,नािप िूयमाऽम ्, तषे े पऽुभाया दाविप तशनात ्, अतःपिरशषेादावै ।

    नाशषेने त ूीितिवषयं िकं न ात ्, इितचते ्, तिह वम ्,आिन ूीितः िकं िनिमिेत, यनेसखुमिप तषेतया िूयं जायत,े सखुसाधनािदितचते ्, तिह सखुसाधननेानोपकाय ः किः,ॐनािदसखुसाधननेावैोपकाय दशनात ्,आिनच कमकतृ िवरोधात ।् स चोपकायऽो न ँयत,े तासखुसाधनतयाा िूयः, िक ु सखुपतया । तााशषेतयासखुािप िूतम ्, िकातयवै ।

    नन ु सखुमुं निमित ूतीयमान कथमािमित चते ्, न,त तकविृिवषयात ्, सवमतें ॄाने—

    “आा शषे उपें च ें चिेत चतु िप ।आा ूयेान ि्ूयः शषेो ेोपे े तदयोः ॥इित वितो लोको यावमतं च तत ।्सखुसाधनतोपाधरेपानादयः िूयाः ॥आानकूुादािदसमदेमनुाऽ कः ।अनकूुलियतः ाकैिन क्म कतृ ता” ॥ इािद ।

    आनः सखुपं सव ामिुनिभरुम –्“सव यदथ िमह वु यदि िकित ्पारा मुित च यिजसयवै ।तण यि िह सखुं सखुलणात ्ूगािन समं सिुखता तात”् ॥ इित ।

    ॄगीतास ु च—“ूमपूः िशवः साात प्रमानलणः ।परूमेादने ूतीतात स्रुष भाः” ॥

    24 sanskritdocuments.org

  • .. advaitamakarandaH ..

    “सववै त ु कामाय न सव भवित िूयम ।्िकानुकामाय ततः िूयतमः यम ॥्अतो दवेाः िूयतमो ाा न सखुलणः” । इािद ।ताुा, िवदनभुूा, ॄिवदां वचनै,आा सखुप

    इऽ न कििवाद इित भावः ॥ २४॥नवेमिप ॄणः “एकधवैानिुम”् इित

    ौुुमखडकैरसं न सवित, उूकारणे तसिदानपऽयाकात ।् न च सिदानानांतषेां ऽयाणामाभदे इित वाम ्, तथाे ताचकानांसिदानशानां ऽयाणामिप पया यतया सह ूयोगानपुपःे ।न िह घटकुकलशािदशानामकेाथ वाचकानां सहूयोगोऽीाश ॄणोऽखडकैरसमपुपादयित—

    न िह नानापं ादकंे वुकदाचन ।तादखड एवाि िवजहागत िभदाम ॥् २५॥न हीािदना । एकमितीयं सिदानाकं वु ॄ कदाचन

    कदािचदपुािधकाले तदभावकालेऽिप नानापं नानारसं न ात ्,न भविेदथ ः । तऽ हेिभूायणे विित िवशषेणम ्,यतो वु परमाथ भतूम ्, तत इथ ः । वमुहणंानानयोरपुलणम ।्

    अयमथ ः— ॄिण सानानानां पररिभेस सं ान ानमानानं च निसते ्, कथिमित चते ्, स यिद ानािं ात ्, जडत शिुकाादिेरव सं न ात ।् एवं यिद ानमिपसािं ात ्, अस त ान जडिनयमने ानंन ात त्तः सानयोः सानिसयऽेंपरराभदेोऽीकत ः । तं सवामिुनिभः –

    “सऽेि ानता ानतायां सं च मवे तत ।्सवें नाितरकेावकाशः पणू ते ानसोपपःे” ॥ इित ।एवं यिद ानादानोऽिप िभः ात ्, ानिभ

    त घटािदवदनानमवे ात ्, तथानादिपयिद ान ं िभं ात ्,आनिभ तघटािदवडने ानमवे न ात ्, ततो ानानयोरिप

    advaitamakaranda.pdf 25

  • ॥ अतैमकरः ॥

    ानानिसयऽेमभदेोऽीकत ः । इदमिपतरैवेोम —्

    “आने ानता ानतायामानं िवते िनिव शम ।्सवें नाितरकेावकाशः पणू ते ानसौोपपःे” ॥ इित ।एवं सादानोऽिप यिद िभः ात ्, अस त

    शिुादिेरवानं न ात ्, एवं समिप यानािंात ्, अनान त शिुादिेरव सं न ात ्, ततःसानयोरमभदेो वः, इदमिप तरैवेोम —्

    “आने सता सतायामानं िनिव वादं ूिसम ।्सवें नाितरकेावकाशः पणू ते ससौोपपःे ॥ इित ।

    िनमुशुािदवेमवेोम ।्न च तषेामाभदेे ताचकसािद पदानां

    पया यता वाा, अथा नां भदेाीकारात ्, सपदंमुामुसपॄाकाशशबलप ेसेुम ।् ानपदं चचतैाःकरणविृपमुामुानयशबलप े ान ेुम ्,आनपदं च ूबिुविृपमुामुानेुम ।् एवं िनशुादीिप पदािनमुामुतयशबलप े तिंिन ्ुानीितिम ।् एतत स्व सव ामिुनिभरवेोम —्

    “आकाशादौ सता तावदकेा ूाऽे सता कािचदा ।तका त स्ता तऽ चाा ुोऽयं सशु तऽ ॥बुवेृ ौ ानता तावदकेा ूग ब्ोध े ानता कािचदा ।तका ानता तऽ चाा ुोऽयं ानशु तऽ ॥बुवेृ ौ तावदानतकैा ूाऽे कािचदानताा ।तका त क्ािचदानताा ुोऽयं तऽ चानशः ॥ इािदना ।

    ततो वााथ भदेाीकारा पदानां पया यतापीित भावः ॥नन ुकथं तिह वााथ भदे े सादीनामाभदे उ

    इाश वााथ भदेऽेिप ताथा नामभदेािदाह,तािदािदना । यात स्ादीनां परराभदेने सािदपम ्,या न पया यता, ताागत िभदां जगदाकाशापुािधः,तयुां िभदां भदें िवजहित, अतोऽहमखड एवाि,

    26 sanskritdocuments.org

  • .. advaitamakarandaH ..

    एकरस एवाि, न त ु नानारसः, सािदपदभैा गलणयाबोिधतसााकाखडकैरसोऽीथ ः ।

    अत “एकधवैानिुम”् इित ौुुमकेरसमपुपिमितभावः ॥ २५॥

    इदानीमुूकारणे जीव ॄोपपादकैक रनगुहृीतं सत ्तमािदवां जीवॄणोराभदें भागागलणयाबोधयिद, इाह—

    परोतापिरदेशाबापोहिनम लम ।्तदसीित िगरा लमहमकेरसं महः ॥ २६॥परोतिेत । परोतापिरदे तयोजकं

    शाबं च तािन तथोािन, तषेामपोहने िनम लंपरोतापिरदेशाबापोहिनम लम ्, परोतापरोमीर, पिरदेः पिरिं जीव,एतयं च जीवेरोभयगतिवधमा णांसवषामपुलणम ।् शाबंजीवेरोभयगतपरोपिरिािदूयोजकमायाःकरणपोपािधिनिमसमसः, तषेामपोहने ागने िनम लं शुम ्,ऐािवरोधीथ ः । तदसीित िगरा तमािदमहावानेलं जहदजहणया बोम ्, लपमवेाह –एकरसिमित । महः सानचतैपमहं ूगााीथ ः ।अऽानमुाहकयिुः पवू वा, याा ॄिभःादानः सवा रलणमां न ात ्, एवं ॄािपयािभं ािरितशयमहलणं ॄं ॄणो नात ।् इदमिप तरैवेोम —्

    “अतैऽेथ ूगथऽि तत ्ू े चायािप भावः ।यवें नाितरकेावकाशः पणू ते तमथपपःे” ॥ इित ।

    वााथ भदेादवेोभयोपंदयोरपया यतािप । इदमिपतरैवेोम —्

    आदयेाशंनेाणमुाऽऽेिप भदेो यवें िभमादाय शौ ।वतत े याूकाशे बां हात ुं जािमता नाि तात”् ॥ इित ।

    वााथ सकलवदेाथा िभने ॄणा ॄगीतायां ुटोदिश तः—

    “महंशवााथ वै दहेािदवनुः ।

    advaitamakaranda.pdf 27

  • ॥ अतैमकरः ॥

    न ताथ तां वि ौिुतमसीित सा ॥तदथिवाशंं ा वागतं ौिुतः ।अिवं िचदाकारं लिया ॄवीित िह ॥तदथ च मथं िवाशंं िवनवै च ।कारणािद वां रिया त ु केवलम ॥्िचदाकारं पनु मथं ॄवीित च।तशंाथ भतू िचाऽ परानः ॥एकं यत ्तः िसं स िह वााथ आिकाः ॥ इित ।ताुा युा बानां वचना जीव

    सिदानिनशुबुमुपता िसिेत भावः ॥ २६॥इदानीमुपं ॄाने सााुव तः पुष

    ूकाशापिरिमतानॄातावानलणा िवदहेमिुःूारकमयपय ं दहेिेयािदूितभाससिहता ताग ्ॄानावानलणा जीविु फलिमिभूेूकरणमपुसहंरित—

    उपशाजगीविशाचायरॅमम ।्तः िसमनां पिरपणू महं महः ॥ २७॥उपशािेत । उपशाो जीवुवायां बािधतो िवदहेमुवायां

    सवा ना िनवृो जगीविशाचायरलणोॅमो यिंत ्, ताशम ।् मिुय ानफलंसव ामिुनिभरुम —्

    “जीविुावदि ूतीतेताया तऽ चाि ूतीतःे ।तैायारणायाि लेशिथ ानभुिूतः ूमाणम ॥्ताीविुपणे िवानारानां कम णां भोगिस ै ।िा भोगं ागं ूसतूं भुां याित कैवम”े ॥ इित॥तः िसं ूकाशम ्, अनाम ्,आरिहतम ्,

    पिरपणू सवा कम ्, िऽिवधपिरेदशूिमथ ः,महजेोऽहमीथ ः ॥ २७॥

    “इदानीमपुिनषदथ सारसहाके रिचते ूकरणे िवषांूविृं ूाथ यत े—

    लीधरकवःे सिूशरदोजसतृः ।

    28 sanskritdocuments.org

  • .. advaitamakarandaH ..

    अतैमकरोऽयं िवृिैन पीयताम ॥् २८॥लीधर इित मकत ुना म, स च असौ किवः सव ः

    बादश, त सू एव शरदोजािन, तािन, तःै सतृःसोऽयं सवरनभुयूमानोऽतैमकरोऽतैं ॄवैमकरो रसः ।

    “एतमवे रसं सााा दहेी सनातनम ।्सखुी भवित सवऽ नाऽथा सरुपुवाः” ॥इित ॄगीतावचनात ्, िवृिैव ासं एव भृा

    ॄरसािैन पीयतां िनतरामानिनविृपय म प्नुःपनुः सेताम ।्

    “िवचाया परोणे ॄाानं न विे चते ।्अपरोावसानाूयो भयूो िवचारयते”् ॥ इित

    ौीभारतीतीथ वचनात ।्यऽ ूितोकं ब वमि, तथािप मबुीनामलसानां

    ुादनाथ ूवृने मया मकािठगौरवभयापरतिमित ॥ २८॥अतैमकर रसािभिका कृता ।यंू काशयितना पुषोमशासनात ॥् १॥ॄानरसाादिमििव बधुोमःै ।रसािभिका षेा पिरशीा सदादरात ॥् २॥तापऽयाकसा मोकामा मदुा सह ।रसािभिकागामा भवत समाः ॥ ३॥ाा ूणीतलमऽ बुमे मापराधं िवबधुाः माम ।्अाध दहेो भगवानतः ाालापराधात ि्पतवृत ्ू सः ॥ ४॥ौीकैवानयोगीपादपे िनःॐवोसारे ।शुहैसःै सिेवत े स ुू स े मतेोऽथ भृलीलां िवधाम ॥् ५॥िचदोिधसिचं गणुानां सतामालयं शुसूधानम ।्नणृां बोधयं परॄ तं िशवानयोगीमीडे सदाहम ॥् ६।सवचडूामिणमीराणामीशानिमीवरकोमलाम ।्कायलावयसधुासमिंु ौीजानकीजािनमहं भजािम ॥ ७॥मितानितभजालं सौय सिप तवामभागम ।्ानसृममहासं सां भजे चकलावतसंम ॥् ८॥

    advaitamakaranda.pdf 29

  • ॥ अतैमकरः ॥

    ॥ इित ौीमरमहंसपिरोाजकाचाय ौीकैवानयोगीपादकमलभृायमाणयंू काशायितिवरिचतारसािभिकाातैमकराा समाा ॥

    ॐ तत स्त ्

    Encoded by Br. Pranipata Chaitanya pranipatachaitanya [@]yahoo.co.inProofread by Sunder Hattangadi [email protected]

    .. advaitamakarandaH ..was typeset on August 2, 2016

    Please send corrections to [email protected]

    30 sanskritdocuments.org

    .. advaitamakarandaH ..॥ अद्वैतमकरन्दः ॥Document InformationSanskrit Document Text॥ अद्वैतमकरन्दः ॥

    Document Credits