14
183 अधः 13 कथ गः भवमः? (why Do We Fall Ill) कलपः 13.1 वय लातूरे भुजे कशरादिषु च आगत भूकम् अथवा तटवदतभागभावकसय चवातसय दवषये ुतवनत स। यदि एताशय घटना असाक रसरे घदटता सयु तद कलना कुवनतु यत् जनाना सवासय केन कारेण भादवत भदवषयदत। एतासा् आना वसतुत घटना सये असा सु क क भाव भदवषयदत? आे घटनाननतर किा यनत दवदवधसवासयसमदनधससया उतन ना भदवषयद नत? थदसथतौ (आदसये) सवासयसय उर भाव भदवषयदत? तथा च दतयदसथतौ (आे ात्) सवासयसमदनधनय का का ससया उतन ना भदवषयदनत? एतसय दयाकलासय सयेवय्एतत्अन भवा यत् ानवस िये सवासयसय तथा च रोगसय कादचत् जदटलससया अदसत यसया कृते रसर सम ुदवध कारक् उरिादय अदसत। वय् एतत् अद अन भवा यत् “सवासयसय” तथा च “रोगसय” अथ सवय् एव ु जदटल अदसत। यिा वय ृचा यत् रोगाणा कारण दक तथा च एतेषा दनयनण कथ भदवषयदत? तिा असादभ एतासा् अवधारणाना् अथ ातवय भद वषयदत। वय जान यत् कोदिका सजवाना ौदलकघटकादनसद नत।कोदिकादवदवधरासायद नकिाथ यथा — ोभ दजन् , कााइेट, वसा, अथवा दलदड इतयादिदभ दनद ता भवदनत। यद दचे एते दसथरा तयनते दकनत एतेष ु सदयता ापयते। एतसय अनत कादचत् दया सिैव भवदत। कोद िका एकसात् सथानात् दतय सथान दत गदतिला भवदनत। यास कोदिकास गदत न भवदत तास अद दकदचत् सकरण चलत् एव भवदत। न तना कोदिका दनयाणा भवद नत। असाक् अङ्गेष अथवा ऊतके ष हवय द वदिषा दया चलनतय भवदनत यथा — िय रदत, स ास सवकरोदत, वृकके दनसयनिनारा दनदत भवदत, दसतषक दचनतयदत। एता सवा अद दया र सर समा सदनत। उिारणाथ यदि वृकके दनसयनिन सयात् तद दवषया िाथा असाक िररे एक भदवषयदनत। एतसया रदसथतौ दसतषक् उदचतर तया दचन तदयत न िकनोदत। एता सवा ारसरकदया कत ् ऊजाया तथा च अकविाथाना् आवशयकता भदवषयदत। एते अकविाथा असा िररेण दभागात् ापयनते अथात् कोदिका ना तथा च ऊतकाना कृते कायकरणाथ भोजनसय आवशयकता भवदत। एताि दकद कारक यत् कोदिका तथा च ऊतकादन उदचतर तया कायकरणा त् अवणद तत् असाक िररसय दचतदयाया नय नताया कारण भदवषयदत। उय ादन सवादण तयादन नदस सथादयतवा वय सवासयसय तथा च रोगसय अवधारणा् अवगनत िकन 13.1 सवस तथ च तस वफलत 13.1.1 “सवसस” महव (सथकत) वय सव अद “सवासय”िब ि तवनत स तथा च एतसय िब िसय योग् अद ाय क – यथा — वय विा यत् “ दताहा सवासय समयक् नाद सत” इदत। असाक् अधयाका अद एतसय िब िसय योग वदनत यिा विदनत “भवत अदभवृद सवसथा नादसत” इदत। एतसय “सवासय”िब िसय अथ क अदसत? यदि वय् एतदसन् दवषये दवचार तद वय जान यत् एतसय अथ “क िलता” इतयनेन स अद सत। वय् एतसया क िलताया अथ “भादवकायकरण्” इदत दचनतदयत िकन । असाक दताहा कृते आण गनत ् अथवा दतवेदिगृगनत योगयता “उसवासयसय” तक् अदसत। यदि सा एतत् कत योगया नादसत तद वय विा तसया सवासय समयक् नाद सत इदत। यिा भवता

व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

  • Upload
    others

  • View
    2

  • Download
    0

Embed Size (px)

Citation preview

Page 1: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

183

अधयाः 13

व कथ रगयाः भवयामः?(why Do We Fall Ill)

करियाकलयापः 13.1 वयलातरभजकशमीरादिषचआगतभकमपअथवा

तटवदततिभागपरभावकसय चकरवातसय दवषय शतवनततःसतः।यदिएतादशयतःघटनातःअसाकपररसरघदटतातःसयतःतदति कलपना कवतिनत यत जनाना सवासथय कन परकारणपरभादवतभदवषयदत।

एतासाआपतमीनावसतततःघटनासयअसासकतःकतःपरभावतःभदवषयदत?

आपततः घटनाननतर किा पयतिनतदवदवधसवासथयसमबदनधससयातःउतपननातःभदवषयदनत?

परथदसथतौ (आपदतसय) सवासथयसय उपरर कतःपरभावतः भदवषयदत? तथा च दवितमीयदसथतौ (आपततःपशात)सवासथयसमबदनधनयतःकातःकातःससयातःउतपननातःभदवषयदनत?

एतसयदकरयाकलापसयसयवयएततअनभवातःयत ानवसिाय सवासथयसय तथा च रोगसय कादचतजदटलससयाअदसतयसयातः कत परसपरसमबदबदवधकारक उतरिादय अदसत। वय एतत अदप अनभवातःयत“सवासथयसय”तथाच“रोगसय”अथतितःसवयएवबजदटलतःअदसत।यिावयपचातःयत रोगाणाकारण दकतथा च एतषा दनयनतरण कथ भदवषयदत? तिा असादभतःएतासाअवधारणानाअथतितःजातवयतःभदवषयदत। वय जानमीतः यत कोदिकातः सजमीवानाौदलकघटकादनसदनत।कोदिकातःदवदवधरासायदनकपिाथथतःयथा—परोभदजन ,काबबोाइडट,वसा,अथवा दलदपडइतयादिदभतः दनदतितातः भवदनत। यदयदप दचतर एत दसथरातःपरतमीयनत दकनतएतषबसदकरयतापरापयत।एतसयअनततःकादचत दकरयासिवभवदत।कोदिकातःएकसातसथानातदवितमीय सथान परदत गदतिमीलातः भवदनत। यास कोदिकासगदततःनभवदततासअदप दकदचतसमीकरणचलत एवभवदत।नतनातःकोदिकातःदनमीयाणातःभवदनत।असाकअङगषअथवाऊतकषबहवयतःदवदिषातःदकरयातःचलनतयतः

भवदनतयथा—हियसरदत, पसतःशास सवमीकरोदत,वककदनसयनिनविारा तरदनदतितभवदत, दसतषकदचनतयदत। एतातःसवातितःअदप दकरयातःपरसपरसमबदातःसदनत।उिारणाथथ यदि वकक दनसयनिन न सयात तदति दवषयातःपिाथातितःअसाकिरमीरएकतरभदवषयदनत।एतसयापररदसथतौदसतषकउदचतरमीतयादचनतदयतनिकनोदत।एतातःसवातितःपारसपररकदकरयातःकततिऊजातियातःतथाचअपकवपिाथातिनाआवशयकता भदवषयदत। एत अपकवपिाथातितः असाकिरमीरण बदभातिगात परापयनत अथातित कोदिकाना तथा चऊतकानाकतकायतिकरणाथथभोजनसयआवशयकताभवदत।एतादि दकदपकारक यत कोदिकातः तथा चऊतकादनउदचतरमीतयाकायतिकरणातअवरणददततअसाकिरमीरसयसदचतदकरयायानयनतायातःकारणभदवषयदत। उपयतिकादनसवातिदणतथयादन नदससथापदयतवावयसवासथयसयतथाचरोगसयअवधारणाअवगनतिकनतः।

13.1 सवयासथ तथया च तस कवफलतया13.1.1 “सवयासथस” महतव (सयाथथकतया)

वयसववअदप“सवासथय”िबिशतवनततःसतःतथाच एतसय िबिसय परयोग अदप परायतः कतितः – यथा—वयविातःयत“दपताहातःसवासथयसमयकनादसत”इदत।असाक अधयापकातःअदप एतसय िबिसय परयोगकवतिदनत यिा विदनत “भवततः अदभवदततः सवसथा नादसत”इदत।एतसय“सवासथय”िबिसयअथतितःकतःअदसत? यदिवयएतदसन दवषय दवचार कतितःतदतिवयजानमीतःयतएतसयअथतितः“किलता”इतयननसअदसत।वय एतसयातः किलतायातः अथथ “परभादवकायतिकरण”इदत दचनतदयत िकनतः।असाक दपताहातः कतआपणगनतअथवापरदतवदिगगनतयोगयता“उतसवासथयसय”परतमीकअदसत।यदिसाएततकतथयोगयानादसततदतिवयविातः तसयातः सवासथय समयक नादसत इदत। यिा भवता

Page 2: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

184

रदचतः ककयाया पठन अदसत तिा वय विातः भवताअदभवदततः समयक अदसत इदत तथा च यदि पठन रदचतःनादसत तदति विातःअदभवदततः सवसथा नादसत इदत।अततःसवासथयतादिमीअवसथाअदसतयसयातःअनतगतितिारमीररक,ानदसक तथा च साादजक कायथ सदचतकषताविाराउदचतरमीतयाकतथिकयत।

13.1.2 वकतिगतयाः तथया च सयामदयाककसमसयाः , उभम अकप सवयासथ परभयावकत

सवासथय कसयदचत जनसय िारमीररकसय,ानदसकसय तथा च साादजकजमीवनकषतायातः पणतिरपणसदनवता दसथदततः अदसत चत कदशत अदप जनतः एततसवयव पणतिरपण पराप न िकनोदत। सववषा जमीवानासवासथय तषापरदतविसयअथवा तषापररसरसयपयातिवरणआधाररतभवदत।पयातिवरणभौदतककारकादणआगचदनत।उिारणाथथ चकरवाततः असाक सवासथय दवदवधपरकारणपरभावयदत। दकनत तततः अदप तवपणति एतत अदसत यतानवतः साज दनवसदत। अततः असाक साादजकपयातिवरण असाक वयदकगतसवासथयसय कत अदधकतवपणतिअदसत।वयगाष , नगरषअथवाानगरषदनवसातः।एतादिषसथानषअसाकभौदतकपयातिवरणसयदनधातिरणसाादजकपयातिवरणविाराएवभवदत। दचनतयनत अवकरसय उतथादपकातः ससथातः यदिअवकरसयनािनकवतिदनततदति दकभदवषयदत?दचनतयनतयदिजलदनगतिातः सवचातःनभवदनततदति दकभदवषयदत?यदि अदधकातराया अवकरातः वमीथमीष दकषपयनत अथवाउदघदटतास कलयास सथदगत जल दसथरातः दतषठदनततदति असवासथयसय समभावना अदधका भवदत। अततःसािादयकसवचता वयदकगतसवासथयसय कततवपणातिअदसत।

करियाकलयापः 13.2 पररजाननतयतभवतासथानमीयनपरादधकरणन(पचायत/

नगरपादलकया) सवचजलसय आपदततिदनदत क कउपायातःकतातःसदनत?

दकभवतासथानसवथतःदनवादसदभतःसवचजलपरापयत?

करियाकलयापः 13.3 पररजाननत यतभवता सथानमीयपरादधकरणनभवता सथान

उतपननसयअवकरसयपरबनधनकथदकरयत? दकपरादधकरणविाराकततःउपायतःपयातिपतःअदसत? यदि न, तदति एतसय पररषकारायभवनततःकान परािातिन

िासयदनत? भवनततःसवसयगिदनकअथवासापादकउतपदयान

अवकरनयनमीकतथदककररषयदनत?

सवासथयदनदत असाक कत भोजनसयआवशयकता भवदत। एतत भोजन पराप असादभतः कायथकरणमीयभवदत।एतिथतिअसादभतःकायतिकरणसयअवसरातःअनवषणमीयातः भवदनत। उत-आदथतिकपररदसथदततः तथा चकायतिअदपवयदकगतसवासथयसयकतआवशयकअदसत। सवसथातः भदवत असाक परसननता अतमीवआवशयकीअदसत। यदि कनदचत सअसाक वयवारतःसमयकनादसततथाचपरसपरभयसयाततदतिवयपरसननातःतथाच सवसथातःभदवत निकनतः।अततः वयदकगतसवासथयसयकत साादजकी सानता अतमीव आवशयकी अदसत।वय एतन परकारण एव दचनतदयत िकनतः यत बहवयतःसािादयकससयातः असाक वयदकगतसवासथय कथपरभावयदनत?

13.1.3 “किरोग” तथया च “रोगमति” भदः

यदि वय एतत सवासथय दचनतयातः तदति रोगतः अथवावयादधतः कतःअदसत?आङगलमीयतः िबितः (DIS+EASE)आतानवणतियदतयतवयबादधत(Disturbed)आरा-(Ease) रपण दचनतदयत िकनतः। रोगसय दवितमीयतःअथतितःभवदत असदवधा। यदयदप एतसय िबिाथतिसय परयोगतःबसमीदततःअदसत।वयरोगसयदवषयतिावाताथकतितःयिाअसाकअसदवधायातःदवदिषसयकारणसयजानभवदत।एतसय एषतःअथतितःकिादप नादसत यत वय एतसय उदचततथा चअदनत उतर जानमीया, वयकारणअजातवाएतत वक िकनतः यत कदशत जनतः परवादकया गसततःअदसत। वय एतत सरलतया जात िकनतः यत दवनाकनदचत दविषरोगण अदप भवनततः असवसथातः भदवतअतिदनत। कवल कदशत अदप रोगतः नादसत इतयसय अथतितःएषतः नादसत यत भवनततः सवसथातः सदनत। नततिकसय कत

∙∙

Page 3: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

185

उतसवासथयसयअथतितःभवदतयतसतः दिषतापवतिकसवसयिरमीरविारा दवषपररदसथतमीना दाअदभवयकिकनयात।सङगमीतकारसयकतएतसयअथतितःअदसतयतसतःिमीघतिशाससवमीकतथ िकनयात यन सतः सवसय वशया सवर दनयनतरदयतिकनयात। असाक कत सवसय दवदिषकषता परापअवसरतः अदप वासतदवकसवासथयसय कत आवशयकतःअदसत। एव परकारण वय कसयदचत रोगसय लकषणानाअदभवयदकदवनाअदपअसवसथातःभदवतिकनतः।एततएवकारणअदसतयतयिावयसवासथयसयदवषयदचनतयातःतिावयसाजसयतथाचसिायसय दवषय दचनतयातः।अदपचरोगसयदवषयदचनतनसयवयकवलसवसयदवषयदवचारकतितः।

पर शः1. उतसवासथयसयआवशयकदसथदतवियविनत।2. रोगकतःदकदपआवशयकपररदसथदतवियविनत।3. दकउपयतिकपरशानाउतरसानअदसतअथवा

दभनन,दकथति?

13.2 रोगः तथया च कयारम13.2.1 रोगयाः कि परकयार दशनत?

आगचनत , रोगसय दवषय इतोऽदप अदधक दचनतयातः।पवतिएततयतअसादभतःकथजायतयतअसाककशनरोगतः अदसत? अथातित कथ जायत यत िरमीर कशन िोषतःअदसत? वय षषठअधयाय पदठतवनततः यत असाक िरमीरबदन ऊतकादन भवदनत। एतादन ऊतकादन असाकिरमीरसयदकरयातकतनतरादणअथवाअङगतनतरादणदनातिदनतयादनिरमीरसयदवदभननादनकायातिदणसमपाियदनत।परतयकअङगतनतर दविष-अङगादन भवदनत यषा दविषकायातिदणभवदनत,यथा—पाचनतनतरआाियतः,तथाचअनतरादणभवदनतयादनअसादभतःभकअननपचदनत।पिमीदभतःतथाचअदसथदभतःदनदतितपिमीयअदसथपजरतनतर,असाकिरमीरसरकषदततथाचिरमीरसयगतौसायताकरोदत। यिाकदशत रोगतः भवदत तिा िरमीरसय एकदसनअङगअथवाअनकषअङगषअदपचतनतरष दकरयायाअथवा सरचनाया िोषतः पररलकयत। रोगसय लकषणअसानिोषसयसङकतििादत।एतनपरकारणदिरोविना,

कासतः, अदतसारतः, कदसदशत कषत आसावतः, एतादनसवातिदण लकषणादन सदनत। एततः लकषणतः कसयदचत रोगसयअवशय जान भवदत। दकनत एततः सपष न भवदत यत कतःरोगतःअदसत?उिारणाथथ दिरोविनायातःकारणपरमीकषायातःभयअथवाएतसयातःअथतितःदसतषकजवरतःसयातअथवादवदभननषरोगषकदशतरोगतःभदवतअतिदत। रोगसयदचहततअदसतयतदचदकतसकतःलकषणानाआधारण पशयदत। लकषण कसयदचत दविषरोगसय दवषयसदनदशतसङकतििादत।दचदकतसकतःरोगसयसककारणजातपरयोगिालायादकचनपरमीकषणअदपकतथिकनोदत।

13.2.2 तीवः (परचणः) तथया च दीरथकयाकलकः रोगः

रोगाणा अदभवयदकतः दभनना दभनना भदवतअतिदत तथा च दवदभननकारकष दनभतिर करोदत। एतषसवातिदधकसपषकारक यन रोगसयजानभवदत,सतःअदसतअवदधतः। कषाचन रोगाणा अवदधतः नयनतः भवदत यतमीवररोगातःकथयनत।वयसववअदपअनभतवनततःयतकासतःपमीनसतःअतमीवनयन-अवदधयावतदतषठदनत।अनयएतादिातःरोगातः सदनत य िमीघति-अवदध यावत अथवा जमीवनपयतिनतदतषठदनत, एतादिातः रोगातः िमीघतिकादलकातः रोगातः कथयनत।एतसय एक उिारण— दिलमीपितः इदत रोगतःअदसत।एषतःभारतसयकषदचतकषतरषसाानयतःअदसत।

करियाकलयापः------------------------13.4 अधोदलदितजातसवसयपररसरसयपयातिवलोकनकवतिनत। गतषदतरषासषकदतजनातःतमीवररोगणगसतातःअभवन? गतष दतरष ासष कदत जनातः िमीघतिकादलकरोगण गसतातः

अभवन? भवता पररसर आतय कदत जनातः िमीघतिकादलकरोगण

गसतातःसदनत? दकउपयतिकसयपरशसयपरथसयतथाच दवितमीयसयउतर

दभननअदसत? दकउपयतिकसयपरशसयदवितमीयसयतथाचततमीयसयउतर

दभननअदसत? दकभवनततःदचनतदयतिकनवदनतयतएतसयातःदभननतायातः

दककारणभदवतअतिदत?एतसयातः दभननतायातःजनाना

साानयसवासथयकतःपरभावतःभदवषयदत?

∙∙∙

∙∙

Page 4: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

186

13.2.3 दीरथकयाकलकः रोगः तथया च असवसथतया

यथा वय कलपना कतथ िकनतः तमीवराणा तथा चिमीघतिकादलकानारोगाणाअसाकसवासथयदभननातःदभननातःपरभावातःभवदनतइदत।यदिकदशतअदपरोगतःयतःअसाकिरमीरसयकसयदचतअदपभागसयकायथपरभावयदततदतिसतःअसाकसाानयसवासथयअदप परभावदयषयदत। यतोद साानयसवासथयसय कतिरमीरसय सववषा अदप अङगाना सदचत कायतिकरणआवशयकअदसत। दकनत तमीवररोगतःयतःअतमीव नयनकालयावत दतषठदतसतःसाानयसवासथयपरभावदयतसयएवन परापनोदत दकनत िमीघतिकादलकतः रोगतः असाक सवासथयपरभावदयतिकनोदत। उिारणाथति - काससय अथवा पमीनसय दवषयदचनतयनतयतःअसाकिरमीरपरायितःभवदतएव।असासअदधकािजनातः परायतः एकदसन सपा समयक भवदनततथा च असाक सवासथय कदशत दविषतः कपरभावतः नभवदत।काससयकतअथवापमीनससयकतअसाकभारतःअदप नयनतः नभवदत,असाकशासतःअदप नवधतित, वयसवतििा एव शादनत अदप न अनभवातः। दकनत यदि वयिमीघतिकादलकरोगण सकरदतातः भवातः यथा पससयकषयरोगतः तदति बदन वषातिदण रगणतायातः कारणन भारतःनयनमीभवदततथाचसवतििाशादनततःअनभयत। यदिभवनततःतमीवररोगणपमीदडतातःसदनततदतिभवनततःकादनचन दिनादन दवदयालयगनत निकनवदनत दकनतयदििमीघतिकादलकरोगण पमीदडतातः सदनत तदति वय दवदयालयपाठ अवगनत ब कदठनता अनभदवषयातः तथा चअसाक पठनसय कषता अदप नयनमीभदवषयदत अथातितवय बसयपयतिनत असवसथातः भदवत िकनतः। अततःिमीघतिकादलकरोगतःतमीवररोगसयअपकषयाजनानासवासथयसयउपररिमीघतिकालयावतदवपरमीतपरभावसथापयदत।

13.2.4 रोगस कयारकम

रोगसय कादन कारणादन सदनत? यिा वय रोगसयकारणदवषयदचनतयातःतिाअसादभतःसरणमीययतएतसयकारणसयबवतःसतरातःभवदनत।आगचनतएकउिारणसवमीकतितः।यदिकदशतलघबालतःअदतसारणगसततःअदसततदतिवयवकिकनतःयतएतसयकारणदवषाणतःअदसत।

अततःरोगसयतातकादलककारणदवषाणतःअदसत। दकनत अदगतः परशतः उिदत यत दवषाणतः कततःआगचदत? दचनतयनत असादभतः जायत दवषाणतःिदषतजलपानातआगचदतइदत।दकनतअनयबालातःअदपिदषतजलपमीतवनततः।तिाएतसयकारण दकअदसतयतएकतः बालतः एवअदतसारण गसततः दकनतअनय बालातः नगसतातः? एतसय एक कारण एतत अदप भदवत अतिदतयतबालतःसवसथतःनसयात।यसयपररणाततःएवसमभवदतयतयिाएषतःबालतःदवषाणोतःसमपकव आगचदततिासतःरगणतःभवदतदकनतअनयबालातःन।इिानीपरशतःउिदतयतबालतःसवसथतःदकथथनादसत?परायतःबालसयपोषणसमयकन सयात अथवा सतः पयातिप भोजन कवतिन न सयात?अततःपयातिपपोषणसयअभावतःएवरोगसयदवितमीयकारणअदसत।बालतः पयातिप पोषण दकथथ न परापनोदत? परायतः बालसयदपतरौदनधतिनौसयाता। एततअदपसमभवदतयतबालआनवदिकदभननतासयातयादवषाणोतःसमपकव आगननअदतसारणपरभादवताभवदत। कवलआनवदिकदभननताअथवा नयन पोषणअदप दवना दवषाण अदतसार उतपािदयत न िकनोदत।दकनतएततअदपरोगसयकारणसयोदगभवदत। बालसय कत सवच जल दकथति उपलबध नआसमीत?किादचत यतरबालसय कटदमबनतः दनवसदनत ततरअनतलोकसवाना कारणन सवच जल उपलबध नसयात। एव परकारण दनधतिनतायातः लोकसवाना च कारणनअनपलबधताबालसयरोगसयततमीयसतरसयकारणअदसत। एव परकारण इिानी सपष अभवत यत सववषारोगाणा तातकादलककारण तथाचसायककारण भवदत।सव दवदभननपरकारकाणा रोगाणा दसथततः एक न अदपतबदनकारणादनभवदनत।

13.2.5 सङरियामक तथया च असङरियामक कयारकम

वय दषवनततः यत यिा किादप रोगसय कारणदवषयदचनतयातः तिा असादभतः लोकसवासथयसमबद तथा चसिायसवासथयसमबदकारकनदसअवशयसथापनमीय।वय एतदसन दवषय इतोऽदप चचाथ कररषयातः रोगसयतातकादलककारणाना दवषय दचनतन समयक अदसत,

Page 5: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

187

यतोदएततवियअदपदभननदभननपरकारकभवदत।रोगसयकारणसयसङकराककारकनाकतःकशनवगतितःअदसतयतरपरायितः सकजमीवातः भवदनत। सतः रोगतः यसय तातकादलककारक सकजमीवातः भवदनत त सङकराकरोगातः कथयनत।एतसय कारण एतत अदसत यत सकजमीवातः सिायपरसररतिकनवदनततथाचएतषाकारणनजायानातःरोगातःअदपएततःसवधतिनत।

एतषया कवष कचनतनत1. दक रगणसयजनसयसमपकव आगननअदप रोगातः

परसरदनत?2. एतादिातःरोगातःकसदनतयनपरसरदनत?3. नषयष त रोगातः कथ भवदनत य रगणसय समपकव

आगनननपरसरदनत?

दवितमीय पकष कचन रोगातः एतादिातः भवदनत यसङकराककारकविारानभवदनत।तषाकारकादणदभननादनभवदनत। दकनत तादन बाहकारकादण यादन सकजमीवातः नभवदनत तादन सिाय परसररत िकनवदनत। यदयदप एतादनबधाआनतररकादणतथाचअसङकराकादणभवदनत। उिारणाथति - कचन ककति ट-आनवदिकातःअसानतायातः कारणन भवदनत। उचचरकचापसयकारणनभारवददतः तथा च वयायासय अकरण अदसत। भवनततःएवएवअनयषारोगाणादवषयदचनतदयतिकनवदनत।

पकटिकवः तथया च िोबलपरसकयारःबभयतः वषवभयतः वय एतत एव दचनतयातः स यतपदपटकवरणतःयतःआाियतथाचगणयाअमलतासमबदाविना तथाच रकसावकरोदत,तसयकारणजमीवनिलयातःदवदधतः अदसत। परतयक जनतः दचनतयदत यत कषयातजमीवनातआाियअमलतायातःसावतःभवदतयसयातःकारणनपदपटकवरणतःभवदत।विौआसटदलयावजादनकौअदनवषवनतौयतकदशतदवषाणतःलमीकोबकटरपायलोरमीपदपटकवरणसयकारणअदसत।पथति,आसटदलयायातः रोगदवजानमी रादबनवारनतः (1937 त वषवजाततः) एतान लघलघवकराकारदवषाणन अनकरगणानाआाियसयअधसतनभागदषवान।बरमीाितिल(1951तवषवजाततः)नाकतःकदशत दचदकतसकतःवारनसयअनवषणरदचिदितितवानतथाचसतः

एतभयतःसोतोभयतःदवषाणनासवधतिनसलतापरापवान।सवसयउपचार-अधययनाितिलतःतथाचवारनतःजातवनतौयतरगणसयपदपटकवरणसयउपचारतःतिाएविकयतयिादवषाणना आािय ारण भवत। ाितिलसय तथा चवारनसय एतसय अदतसय कायतिसय कत दवशसिायतःआभारमी अदसत यत पदपटकवरणतः इिानी िमीघतिकादलकतःतथाचअसायदसथदतयतःरोगतःनादसत,दकनतदकदचतकालयावतपरदतजदवकसयउपचारणसमयकभवदत।

एतसयअनवषणसयकताितिलायतथाचवारनाय(दचतरपशयनत) िरमीरदकरया दवजानसय तथा च औषधतः कत2005तवषवसयकरपणनोबलपरसकारतःपरिततः।

रोगाणा परसारसय दवदधतः तथाचतसय उपचारसयदवदधतः तथा च सािादयकसतर तसय दनवारणसय दवदधतःदवदभननरोगाणाकतदभननतःदभननतःभवदत।अतरएततदनभतिरकरोदतयतएतसयतातकादलककारणसङकराकअदसतअथवाअसङकराक।

पर शः1. एतादिादनतरमीदणकारणादनदलिनतयनभवनततः

दचनतयदनत यत भवनततः रगणातः सदनत तथा चदचदकतसकसय पाशथ गनत इचदनत। यदि एतषएक अदप लकषण सयात तदति दक भवनततःदचदकतसकसयपाशथगनतइचदनत?दकथथतथाचदकथथन?

2. अधोदलदितष कसय िमीघतिकाल यावतदसथदतकारणन भवनततः दचनतयदनत यत भवतासवासथयसय उपरर अनततः परभावतः भदवषयदततथाचदकथति?

y यदिभवनततःपाणडरोगणगसतातःसदनत। y यदिभवतािरमीरयकातःसदनत। y यदिभवनततःयवगणडनगसतातःसदनत।

Page 6: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

188

13.3 सङरियामकः रोगः

13.3.1 सङरियामक कयारकम

वयदषवनततःयतसजमीवजगततःसमपणाति दवदवधताकषदचत एव वगवष दवभाजदयत िकयत। दवदभननजमीवानावगमीकरण कषाचन साानयगणाना आधारण दकरयत।रोगउतपािकातःजमीवातःएतषबषवगवषअनतगतितातःभवदनत।तषकचनदवषाणवतः,कचनकीटाणवतः,कादनचनकवकादन,कचनएककोदिकातःजमीवातः,अथवाएककणजमीवातःसदनत।कचन रोगातः बकोदिकजमीवभयतः, तथा च दवदवधभयतःकदभयतःअदपभवदनत। दवषाणभयतः जायानातः साानयातः रोगातः सदनतयथा-कासतः,पमीनसतः,शषरोगतः,िलादसथजवरतः,तथाचएडस।कचनरोगातःयथादवषजवरतः,दवसदचका,कषयरोगतःतथा च एथकस कीटाणविारा भवदनत। बवतः साानयातःतवक-रोगातः दवदवधकवकविारा भवदनत। एककणजमीवभयतःिमीतजवरतः तथा च कालाजारनाकरोगातः भवदनत। वयअनतरकदसङकरणन पररदचतातः सतः। एतादितः एवदिलमीपिनाकतः रोगतः अदप कतः दवदभनन-उपजादतविाराभवदत। एतत दकथथ तवपणति अदसत यत वयसङकराककारकाणा एतषा वगातिणा दवषय दचनतयातः?एतसयउतरएततअदसतयतएतवगातितःउपचारसयदवदधदनधातिरयदनत। एतषावगातिणा परतयकसिसयाना जदवकगणषसानताअदसत(यथा–दवषाणतः,कीटाणतःइतयादि)। उिारणाथथ सवव अदप दवषाणवतः परपोदषणाकोदिकास दनवसदनत दकनतकीटाणष एतादि नयन एवभवदत।दवषाणौ,कीटाणौतथाचकवकगणनअतयनतवगन भवदत दकनत तलनातकरपण कौ गणन निभवदत।वगमीकरणसयअनसारसववअदपकीटाणवतःपरसपरदवषाणनाअपकषयाअदधकसमीपभवदनत।एव दवषाणौअदपभवदत।एतसयअथतितःअदसतयतअनकातःजदवकपरदकरयातःसववषकीटाणषसानातःभवदनतदकनतदवषाणवगातितदभननातःभदवषयदनत। एतसय पररणाततः ओषदधतः या कदसदशतवगवकादचतजवपरदकरयासथगयदततदतिएषातसयवगतिसयअनयसिसयषअदपएतादिएवपरभावकररषयदत। दकनतसा एवओषदधतः अनयवगवण समबदरोगाणष परभादवनमी नभदवषयदत।

कचतरम 13.1 (क) सङकरदतकोदिकाततः बदतः दनगतिचन

sarasकीटाणतःदचतरतमीरविाराइङदगतअदसत। दचतर शतरिया 500 वयातरा ाप िितियदत यतःच एकसय परयदतानसय अधति अदसत । एकपरयदतान सदसानसय ससतसय भागसयसान अदसत एतत ापदचतर एत दवषयिितियदत यत वय दकयदनत सकवसतदन दषिकनतः ।सौजनयन इदजतिग इकिस दडसमीज ,समीडमीसमीय,एस,इतयसयजनतिल।

कचतरम 13.1 (ि) सटाइलोकोकाई कीटाणतः यतः यवगणडसय

कारक अदसत । उपरर वाभागसय रिा 5परयदतानसयापिितियदत।

कचतरम 13.1(ग)एककणजमीवदटपरोसोाएततदनदालवयाधतः

कारकअदसतदटपरोसोासथालमीसदिरककोदिकयास परदतदलदप-अदधकारतः - ओरगान लथ एणडसाईसयनमीवदसतिटमी,य.एस

Page 7: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

189

कचतरम 13.1 (घ) लशादनयाकालाजारवयादधकारकतः

एककणजमीवतः एषतः जमीवतः अणडाकारतः तथा चपरतयकदसन कादचत किासदिमी सरचना भवदत

दवभजयानातःजमीवातःतमीरविारािदितितातःसदनत।

कचतरम 13.1 (ङ) गोलकदतः (एसकररस लमबमीकायदडस)

लघ-अनतर पातयत 4cm इतयसयातः ादपकायातःापतः एकसय वयसकगोलकतः आकारसयअनानदनदतअदसत।

वय परदतजदवकसय एव उिारण सवमीकतितः। ततसाानयततः कीटाणोतः तवपणथ जवरासायदनक ागथदपिधादत। उिारणततः, बवतः कीटाणवतः सवरकषाथथकोदिकादभदत दनातिदनत। पदनदसलमीन, परदतजदवककीटाणोतः कोदिकादभदतदनातिणपरदकरया बाधत। एतसयपररणाततःकीटाणवतःकोदिकादभदत दनातितनिकनवदनततथा च सरलतया रण परापनवदनत। ानवसय कोदिकातःकोदिकादभदत दनातित न िकनवदनत अततः पदनदसलमीनइतयसय परभावतः असाक उपरर न भवदत। पदनदसलमीनएतादिान सवातिन कीटाणन परभावदयषयदत यदसनकोदिकादभदतदनातिणपरदकरया भवदत। एतन एव परकारणबदन परदतजदवकादन कीटाणना दवदभननातः उपजातमीतःपरभावयदनतनतकवलएकाएवउपजादत।

दकनत दवषाणौ एतादितः ागतितः न भवदत तथाच एतत एव कारण अदसत यत दकदप परदतजदवकदवषाणसङकरणसय उपरर परभावकारर नादसत।यदि वय कासन अथवा पमीनसन गसतातः सतः तदतिपरदतजदवकसवमीकरणन रोगसय तमीवरताअथवा तसयसय-अवदधतः न नयनमीभवदत। यदयदप, यदि दवषाणसङकरदतनकासनतथाचपमीनसनसकीटाणसङकरणभवदततदतिपरदतजदवकसय उपयोगतः लाभिायकतः भदवषयदत दकनततथादपपरदतजदवककीटाणसङकरणसयउपररएवउपयोदगभदवषयदतनतदवषाणसङकरणसयउपरर।

करियाकलयापः 13.5

पररजाननत यत भवता ककयाया कभयदशत दिनभयतः पवथकतमीनादवदयादथतिनाकासतः/पमीनसतः/जवरतःजाततःआसमीत।

तकदतदिनादनयावतरगणातःआसन? एतषकदतजनातःपरदतजदवकसयउपयोगकतवनततः(सवसय

दपतरौ पचनत यत भवनतौ परदतजदवक सवमीकतवनतौअथवान?)

यपरदतजदवकसवमीकतवनततःतकदतदिनादनयावतरगणातःआसन?

य परदतजदवक न सवमीकतवनततः त कदत दिनादन यावतरगणातःआसन?

दकएतयोतःवियोतःवगतियोतःधयकदशतअदपभितःअदसत? यदिआतदतिदकथति?यदिनतदतिदकथति?

13.3.2 रोगपरसयारस सयाधिम

सङकराकरोगातः कथ परसरदनत? बदनसकजमीवमीयकारकादण रगणात अनय सवसथयनषयपयतिनतदवदभननदवदधना परसरदनत अथातित त सचररतातः भदवतिकनवदनतअततःएतसचाररणतःरोगातःकथयनत। एतादिानारोगाणासकजमीवातःवायविारापरसरदनत।एवतिाभवदतयिारगणतःजनतःकषवकरोदतअथवाकासकरोदत। तदसन सयलघलघदबनिवतः बदतः दनगतिचदनत।यिातषासमीपकदशतअनयतःजनतःगचदततिाशासविाराएतदबनिवतःतसयिरमीरपरदविदनत।एतनसकजमीवातःनतनसङकरण कतति अवसर परापनवदनत। वायविारा परसरणसयरोगसयउिारणादनसदनत–कासतः,पमीनसतः,पसिोथतःतथाचकषयरोगतः। वय सवव अदप एव अनभतवनततः यत यिा वय

∙∙

∙∙

Page 8: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

190

कनदचत कासन अथवा पमीनसन गसतसय जनसय पाशवउपदविातःतिाअसाकअदपकासतः,पमीनसतःभवदत।यतरअदधकतःसमितितःभवदतततरवायविारापरसरणिमीलातःरोगातःअदपभदवषयदनत। जलविारा अदप रोगातः परसररत िकनवदनत। यिासङकरणमीयरोगातः यथा दवसदचकया गसतसय रगणसयअपदिषपयजलदलदनततथाचयदिकदशतसवसथतःजनतःजातवाअथवाअजातवा एतत जल दपबदत तदति रोगाणवतःकचननतनपोदषणपरापनवदनत यनसतःअदपएतनरोगणगसततः भवदत। एतादिातः रोगातः परायितः सवचजलसयअनपलबधतया परसरदनत। लघलघदबनिवतः वायवगन सदनषातघणटापयतिनतवातावरणपरवादतातःभवदनत।

लङदगकदकरयाविाराविौजनौिारमीररकरपणपरसपरसमपकव आगचदनत अततः एतत आशयतिजनक नादसतयत कचन सकजमीवमीयरोगातः दसदलस अथवा एडसलङदगकसमपकति सय सय एकसात सवादसनतः दवितमीयसवादसदन सथानानतररतातः भवयतः। यदयदप एतादिातःलङदगकसचारररोगातः साानयसमपकति तः यथा सतलन,आदलङगन, करीडा, ललकरीडा, अथवा अनयतः कदशतदवदधतः यदसन वय साादजकरपण परसपर समपकव आगचातःतननपरसरदनत। “AIDS” लङदगकसमपकति अदतररचय

ररकसथानानतरणविाराअदपसङकरदतभवदत,यथा-AIDSविारा गसतसय जनसय रक सवसथाय जनाय सथानानतररतदकरयतअथवागभातिवसथायारगणायातःाततःअथवादििोतःसतनपानविारा। वयएतादिपयातिवरणदनवसातःयदसनअसानअदतररचयअनयजमीवातःअदपदनवसदनत।अततःकचनरोगातःअनयजनतविाराअदपसचाररतातःभवदनत।एतजनतरोगाणवतः(सङकराककारकादण) अदप रगणात आरभय अनय नतनपोदषणयावतपरापयदनत।अततःएतधयसथसयकायथकवतिदनतय रोगवाकातः कथयनत। साानयरोगवाकसय िकतःइदतएक उिारणअदसत।िकसयबहवयतःएतादशयतःउपजातयतःभवदनतयासाकतअदधकपोषणसयआवशयकताभवदत यन त पररपकव अणड जनदयत िकनयतः। िकतःअनकसतादपपरादणनतः (यष नषयतः अदप सदमदलततःअदसत)आदशतयदनवातिकरोदत।एवपरकारणतएकसातनषयातदवितमीयनषयरोगपरसारयदनत।

कचतरम 13.3रोगसङकरणसयसाानयदवधयतः

13.3.3 अङगकवकिषया तथया च ऊतककवकिषया अकभवकतिः

दवदभननसाधनविारा रोग-उतपािकातः सकजमीवातःिरमीर परदविदनत। पनतः एत कतर गचदनत? सकजमीवानाअपकषयािरमीरबदविालअदसत।अततःअसाकिरमीरबदन सथानादन, अङगादन, ऊतकािमीदन सदनत यतर एतसकजमीवातः गनत िकनवदनत। दक सवव अदप सकजमीवातःएकदसनएवअङगअथवाऊतकपरदविदनतअथवादभननदभननसथानपरदविदनत?

सङकरदततःजनतः

सवसथतःजनतः

अलकति रोगणसङकरदततःपितः

कीटतःिकतः

भोजनविारा

परोकषतःसमपकति तः

वायविारा

वयदकगततःसमपकति तः

Page 9: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

191

सकजमीवसय दवदभननातः उपजातयतः िरमीरसयदवदभननषभागष दवकदसतातःभवदनत।एतादिचयनतासापरविसयसथानदनभतिरकरोदत।यदिएतातःवायततःनादसकाविारापरविकयतितःतदतिएतातःपसगदषयदनत।एवकीटाणविाराजायानकषयरोगभवदत।यदिएतातःिततःपरदविदनततदतिएतातः आारनदलकाया भदवषयदनत, यथा दवषजवरसयउतपािकातः कीटातः। अथवा एतातः वकक गदषयदनत यथायकत-िोथकीटाणवतःयपाणडरोगकारकातःभवदनत। दकनत सवतििा एव न भवदत। HIV दवषाणतः यतःलङदगक-अङगविारा िरमीर परदविदत तथा च लसमीकागदनथषपरसरदत।िमीतजवरसयउतपािकातःजमीवातःयिकानाििनन िरमीर परदविदनत त यकत धय परापयनत तिननतररकवणमीय रककोदिकासआगचदत। एतन एव परकारणजापानमीदसतषकजवरसय उतपािकातः दवषाणवतः अदपिकसय ििनन िरमीर परदविदनत। दकनत एतत दसतषकसकरदतकरोदत। यसयऊतकसयअथवाअङगसयउपररसकजमीवातःआकरणकवतिदनतरोगसयलकषणतथाचदचहतदसनएवदनभतिरकरोदत।यदिपससयउपररआकरणभवदततदतिलकषण कासतः तथा च अलपशाससयआगन भदवषयदत।यदि दसतषकसय उपररआकरण भवदत तदति दिरोविना,वन, दिरोभरण ,अचतनयआगदषयदत। यदिवयएतत जानमीतः यत कदसन ऊतकअथवाकदसनअङगआकरण जात अदसत तथा च तसय कायथ दक अदसततदतिवयसङकरणदचहसयतथाचलकषणसयअनानकतथिकनतः। सङकराकरोगाणा ऊतकसय दवदिषपरभावअदतररचय तसय अनय साानयातः परभावातः अदप भवदनत।परायितः साानयपरभावतः एतसय उपरर दनभतिर करोदत यतसङकरणात िरमीरसय परदतरकषातनतर दकरयािमील भवतदकचन सदकरय परदतरकषातनतर परभादवत ऊतक पररततःरोग-उतपािकानसकजमीवानारदयतदवदभननातःकोदिकातःदनातिदत।नतनकोदिकानादनातिणसयपरकरतःिोथतःकथयत।एतसय परकरसयअनतगतिततः सथानमीयतः परभावतः यथा िोथतः,विना,तथाचसाानयतःपरभावतःयथाजवरतःभवदत। कषदचत परसङगष सङकरणसय दवदिषादनऊतकादन अदत साानय परभाव लकषयदनत। उिारणतया

–HIVसङकरण दवषाणवतः परदतरकषातनतर परदत गचदनततथा च एतसय कायतिसय नाि कवतिदनत। एतन परकारणHIV-AIDS ततः बवतः परभावातः एतिथथ भवदनत यतोदअसाक िरमीर परदतदिन जायानाना लघसङकरणानापरदतरोध कतथ िकनोदत। साानयकासात अथवा पमीनसातअदप पसिोथतः भदवत अतिदत। एतन एव परकारणआारनदलकायातःसङकरणनरकयकापरवादकाभदवतअतिदत।अनतततःएतादनअनयादनसङकरणादनएवHIV-AIDSइतयसयरगणसयतयोतःकारणादनभवदनत। असादभतः एतत अदप सरणमीय यत रोगसयतमीवरतायातःअदभवयदकतःिरमीरदसथतसकजमीवानासखयायादनभतिरकरोदत।यदिसकजमीवानासखयाअतमीवनयनाअदसततदतिरोगसयअदभवयदकतःअदपनयनाभदवषयदत।यदितषाएव सकजमीवाना सखया अदधका भदवषयदत तदति रोगसयअदभवयदकतः एतावतमी तमीवरा भदवषयदत यत जमीवनसय कतअदपघातकभदवतअतिदत।परदतरकषातनतर दकचनपरिकारकअदसतयतिरमीरजमीदवतानासकजमीवानासखयादनधातिरयदत।एतदसनदवषयवयएतसयअधयायसयअनतपदठषयातः।

13.3.4 उपचयारस किमयाः

यिाभवनततःरगणातःभवदनततिाभवताकटमबसयसिसयातः दक कवतिदनत? दक भवनततः किादचत अदपदचदनततवनततः यत भवनततः दकचत काल ियनाननतरसमयकदकथतिअनभवदनत?उपचारओषधमीनाउपयोगकिाकवतिदनत? इिानीपयतिनतजानसयआधारणएवअनभयतयतसङकराकरोगाणा उपचारसय विौ उपायौ सततः। परथतः तएषतःयतरोगसयपरभावनयनमीकवतिनततथाचदवितमीयतःरोगसयकारणसापयनत।परथसयउपायसयकतवयएतादिउपचारकतितःयनलकषणनयनमीभवत।लकषणपरायतःिोथसयकारणनभवदत।उिारणाथथजवर,विनाअथवाअदतसारनयनमीकततिओषधतःपरयोगतःदकरयत।वयदवशादनतसवमीकतयऊजातियातः सरकषण कतथ िकनतः या असाक सवासथयसादयकाभदवषयदत। दकनतएतादितःलकषण-आधाररततःउपचारतःसवयएवसङकराकजमीवाननसापदयषयदततथाचरोगातःनषातः

Page 10: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

192

नभदवषयदनत। एतिथतिअसादभतःसकजमीवातः ारणमीयातःएवभदवषयदनत। वय सकजमीवान कथ ारयातः? सकजमीवानारदयतकशनदवदधतःअदसतओषधमीनाउपयोगकरण।वयपवति एवपदठतवनततः सतःयतसकजमीवातः दवदभननषवगवष अनतभतिवदनत। एत सदनत दवषाणवतः, कीटाणवतः,कवकादनअथवाएककणजमीवातः।जमीवानापरतयकदसनवगवकाशनआवशयकयतःजवरासायदनकयतःपरदकरयातःभदवषयदनतयातःएतसयवगतिसयकतदवदिषातःभदवषयदनततथाचअनयषवगवषनभदवषयदनत।एतातःपरदकरयातःनतनपिाथातिनादनातिणसयदवदभननातःचरणातःअथवाशसनादनभदवतअतिदनत। एतषा ागातिणाउपयोगवयनकतितः।उिारणाथति,असाककोदिकातःएतादितःपरकरतःनतनपिाथातिनदनातितिकनवदनत य कीटाणोतः परकरात दभननातः सयतः। असादभतःएतादशयातःओषधतः उपयोगतः करणमीयतः याअसाक िरमीरपरभादवतअकतवाएवकीटाणोतःसशदषणागतिअवरोदिकनयात। एव परदतजदवकनसमभवदत। एतन एव परकारणकाशन एतादशयतः ओषधयतः सदनत यातः पसिोथसयपरजमीदवनतःएककणजमीवानारयदनत। दवषाणरोदध-ओषधतःदनातिणपरदतजमीवाणओषधतःदनातिणसय अपकषया कदठन अदसत। एतसय कारणअदसतयतकीटाणौसवसयजवरासायदनकीपरदकरयाभवदतदकनत दवषाणौ सवमीया रासायदनकी परणालमी अतमीव नयनाभवदत।दवषाणवतःअसाकिरमीरपरदविदनततथाचसवसयजमीवनपरदकरयाथतिअसाकयनतरसयउपयोगकवतिदनत।एतसयअथतितः एषतः अदसत यत आकरण कतति अपकषाकत नयनदवषाणदवदिष लकय भवदत। एतावतयतः समीातः सदनत चतअदपइिानीपरभाविादलदवषाणरोदध-ओषधयतःउपलबधातःसदनत,उिारणाथथ,HIVसङकरणदनयनतरदयतओषदधतः।

13.3.5 किवयारस कसदयानतः

एतावत पयतिनत वय पदठतवनततः यत कदसदशतजन कदशत रोगतः अदसत चत सङकरणात दकतः परापिकयत।सङकराकरोगात दक पराप दतसतःसमीातःसदनत।परथा एषा यत यदि कदशत वार वार रगणतः भवदत तदतितसयिारमीररककायातिदणअतमीवकषदतगसतादन भवदनत तथाचसतःपनतःपणतिरपणसवसथतःनभवदत।दवितमीयाएषाअदसत

यतउपचारिमीघतितःसयतःकिादचतउपयकतःभवतअथातितउदचततःउपचारतःकततःचतअदपरगणनिययायािमीघतिकालयावत दवशादनततः सवमीकरणमीया भवत। ततमीया एषाअदसतयत सङकरदततः रगणतः अनयष जनष रोगपरसारसय सोततःभदवतअतिदतएतनउपयतिककदठनतातःपरवदातःभदवषयदनत।अततः एव रोगाणा दनवारण उपचारसय अपकषया समयकअदसत। वय रोगाणा दनवारण कथ कतथ िकनतः? एतसयविौ दवधमी सततः। परथतः साानयतः दवितमीयतः रोगदवदिषतः च।सङकरणात रकषणसय साानयतः दवदधतःअदसत रगणात िरभव।एतनवयसङकराकसकजमीवभयतःआतरकषणकतथिकनतः? यदि वय तषा परसरणसय दवधमीन जानमीतः तदतिअसाक ब सरलता भदवषयदत। वायज सकजमीवभयतःआतरकषणाथति असादभतः दवसतत सथान भदवतवय तथाच समितिय सथान न भदवतवय। तोयज सकजमीवभयतःआतरकषणाथति असादभतः सवच जल पातवय। एतिथथभवनततः जल दसथतान सकजमीवान ारदयत उपाय कतथिकनवदनत। रोगवाकसकजमीवभयतः आतरकषणाथतिअसादभतः सवच वातावरण भदवतवय। एतादिवातावरणिकातःनउतपदयनतअथातितसङकराकरोगभयतःआतरकषणाथथसवचताआवशयकीअदसत। पयातिवरणन स समबद दवषय अदतररचयसङकराकरोगभयतःआतरकषणसयइतोऽदपअनयसाानयातःदनयातः सदनत। दनयाना दवषय वातातिकरणात पवथ वयकचनपरश पचातः यसय उपरर एतावत पयतिनत धयान नितअदसत।परायतःवयपरदतदिनसङकरणातदनगतिचातः।यदिककयायाकदशतातरतःकासनअथवापमीनसनपमीदडततःअदसत तदति एव समभवदत यत त पररततः ातरातः अदपसङकरदतातः सयतः। दकनत वय सवव अदप वसतततः रोगणपमीदडतातःनभवातः।एवदकथथनभवदत? एतसयकारणअदसत यतअसाक िरमीर दसथतपरदतरकषातनतर यत रोगाणदभतः स यधयदत। असाक िरमीरदवदिषातःकोदिकातःभवदनतयातःरोगाणन ारयदनत।असाकिरमीरयिाकदशतसङकराकरोगाणतःआगचदततिाएवकोदिकातः सदकरयातः भवदनत। यदि एतातः तान ारयदनततदति असाक रोगतः न भदवषयदत। परदतरोदधकोदिकातः

Page 11: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

193

सङकरणसय परसारात पवति एव सापयदनत। यथा वयपवथ दषवनततः यत यदि रोगाणना सखया दनयदनतरता भवदततदति रोगसयअदभवयदकतःअतमीव नयनाभदवषयदत।अथातितसङकराकरोगाणदभतःसङकरणसयअथतितः एषतः नादसत यतअसाककदशतदविषतःरोगतःअदसत। गभमीरतः सङकराकरोगतः परदतरोदधतनतरसयअसलता िितियदत परदतरोदधतनतर असाक िरमीरदसथतादन अनयादन तनतरादण इव सल न भदवषयदत यदिअसादभतः पयातिप भोजन तथा च पोषण पराप न सयात।अततः सङकराकरोगभयतः आतरकषणाथथ दवितमीया लभताआवशयकता अदसत उदचतातराया सववषा कत भोजनसयउपलबधता।

करियाकलयापः 13.6 सवसय सथान दकचन सववकषण कवतिनत। ििदभतः

कटदमबदभतः स चचाथ कवतिनत यषा जमीवनिलमीउचचसतरमीया अदसत य च समयकया दनवसदनत तथाचिितादिादनकटमबादनसवमीकवतिनतयादनभवताअनानसय अनसार दनधतिनादन सदनत। एतयोतः वियोतःकटमबयोतः बालातः भवयतः यषा आयतः पचवषतिततःनयनसयात।परतयकबालसयउननतताापयनततथाचआयतःदलिनततथाचएकदचतरणदनातिनत।

दकवगवकदशतभितःअदसत?यदिआतदतिदकथति? यदितदसनकदशतभितःनादसततदति दकभवनततःएत

दनषकषथपरापिकनवदनतयतसवासथयसयकतधदनकानातथाचदनधतिनानादकदपतवनादसत?

एतसङकरणातआतरकषणसयसाानयातःदवधयतःसदनत। दवदिषातः दवधयतः क सदनत? एत परदतरोदधतनतरसयदवदिषतः गणतः स समबदातः सदनत य परायतः रोगाणदभतःस यधयनततः भवदनत। एतत अवगनत दकचन उिारणसवमीकतितः। एतष दिनषसमपणव दवशसररका नादसत। दकनतितवषवभयतःपवथसररकाबभवदतस।एतादशयादसथतौजनातः रगणसय पाशथ गनत दबभयदत स। यतोद तषा भयभवदतसयतकिादचततषाअदपसररकानभवत। दकनत तादितः अदप कदशत वगतितः आसमीत यतःसररकायातः न दबभदत स। एषतः वगतितः सररकायातःरगणानासवाकरोदतस।एषतःसतःवगतितःआसमीतयतःअतमीव

भयानकरपण सररकया पमीदडततःआसमीत। दकनत तथादपजमीदवततः आसमीत दकनत तषा िरमीर बदन सररकायातःदचहादनआसन।अथातितयदिभवतािरमीरएकवारसररकाभवदततदतिपनतःभवतािरमीरसररकायायातःसमभावनानभवदत।अततःएकवार रोगतःअभवतचत पनतःतसात एवरोगातआतरकषणसयएषतःकदशतदवदधतःअदसत। एव एतिथथ भवदत यतोद यिा रोगाणवतःपरदतरोदधतनतर परथवार आकरण कवतिदनत तिापरदतरोदधतनतर रोगाणन परदत दकरया करोदत तथा च पनतःएतत दवदिषरपण सरण सथापयदत। एव परकारण यिातादिातःएवरोगाणवतःपनतःतसयसमपकव आगचदनततिापणतििकतयासतःतान नाियदत। एतसात पवथसङकरणसयअपकषया दवितमीयसङकरणिमीघर एवसापभवदत। एषतःपरदतरोधदनयसयआधारतःअदसत। इिानी वय विातः यत टमीकाकरणसय साानयतःदनयतः एषतः अदसत यत िरमीर दवदिषसय सङकरणसयपरवि कारदयतवा परदतरोदधतनतर वचदयत िकनतः। सतःतषा रोगाणना अनकरण करोदत य टमीकाविारा िरमीरपरदवषातःसदनत।एतवसतततः रोगान नउतपाियदनतअदपतरोगकारकानरोगाणनतततःपररोगकरणातदनवारयदनत।

परकतरोधःपरमपरायातः अनसारभारतमीयदचदकतसातनतर तथा चचमीनदचदकतसातनतरयिाकिाजातवाएवसररकयापमीदडतजनसयतथाच सवसथजनसय तवक परसपरघषयतितस।

तषातथाआिाआसमीतयतएतसयकारणनसररकायातःनिरोगाणवतः सवसथजनसय िरमीर रोगपरदतरोधककषताउतपािदयषयदनत।वषतिवियातपवथकदशतआगलदचदकतसकतःयसयनाएडवडतिजनरतःआसमीतसतःजातवानयतगोपातःयषागोसररकाजाताआसमीत तषा सङकरणसय अदप सररका न अभवत।गोसररका निरोगतः अदसत। जनरतः जातवा जनाना कतगोसररकाितवान (यथा दचतरिदितितअदसत)।एतसातसतः परापवान यत इिानी त जनातः सररकायातः परदतरोदधनतःसदनत।एतसयकारणअदसत

∙∙

Page 12: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

194

यत सररकायातः कीटाणवतः गोसररकायातः दवषाणनादनकटसमबदनधनतः सदनत। लदटनधयCow (गोतः)अथतितःअदसत “वाकका” तथा च Cowpox (गोसररकायातः)अथतितः अदसत “वकसमीदनया”। एतन आधारण वकसमीनअथातितटमीकािबितःआगततःअदसत,यसयवयअदयतवउपयोगकतितः।

एतादशयतः बहवयतः टमीकातः अदयतव उपलभयनतयातः सङकराकरोगाणा दनवारण कवतिदनत तथा चरोगदनवारणसय दवदिष साधन अदप परििदत। धनवातिततः,परबलासतः ,परणािकासतः ,सररका,पोदलयो, इतयाियतःटमीकातः उपलभयनत। एत बालान सङकराकरोगात रदकषतसवतिकारमीयातःकायतिकरातःसदनत। एतादिातः कायतिकरातः तिा एव सलातः भवदनतयिाएतादिमीसवासथयसदवधासवथतःबालतःपरापासयात।दकभवनततःएतसयकारणदचनतदयतिकनवदनतयतएवदकथथभवत? यकत-िोथसय कचन दवषाणवतः यषा कारणनपाणडरोगतः भवदत त जलविारा सचाररतातः भवदनत। कयकत-िोथसय कतटमीकाउपलबधाअदसत। दकनत ििसयअदधकािभागषयिाबालसयआयतःपचवषातिदणभवदततिा पयतिनत सतः क यकत-िोथ परदत परदतरोदधतवन दसदतःभवदत। एतसयकारणअदसतयतसतःजलविारा दवषाणोतःपरभाव आगततः सयात। एतास पररदसथदतष दक भवनततःटमीकाकरणकारदयषयदनत?

करियाकलयापः 13.7 सङकरदतातः कककरातः अथवा अनय जनतवतः यदि

कततियदनत तदति अलकति रोगसय दवषाणवतः परसरदनत।नषयसय तथा च जनतना कत अलकति रोदधटमीकातःउपलबधातः सदनत। पररजाननत यत भवता पररसरसथानमीयपरिासनविाराअलकथ सथगदयतदकदकरयत?दकएषतःउपायतःपयातिपतःअदसत?यदिनतदतिभवनततःएतसयपररषकारायकपरािथिासयदनत?

पर शः1. यिा भवनततः रगणातः भवदनत तिा भवता

कत सपाचय तथा च पोषणयक भोजनकतथपराितितःदकथथिमीयत?

2. सङकराकरोगसय परसरणदवधयतः क कसदनत?

3. सङकराकरोगान परसरणात सथगदयतभवता दवदयालय का का सावधानताआवशयकीअदसत?

4. परदतरकषमीकरणदकअदसत?5. भवता समीपसथ सवासथयकनद

टमीकाकरणसय कत क क कायतिकरातःउपलबधातः सदनत? भवता कषतर कातः कातःसवासथयसमबदातःखयातःससयातःसदनत?

Page 13: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

195

भवनतःककमअकधगतवनतःy सवासथय ानवसय िारमीररकी, ानदसकी तथा च साादजकजमीवनसय कादचत

सगसदनवताअवसथाअदसत।

y कसयदचत सवासथय तसय भौदतकवातावरण तथा च आदथतिक-अवसथाया दनभतिर

करोदत।

y रोगाणाअवधतःआधारणएततमीवरअथवािमीघतिकादलकवगवदवभाजदयतिकयनत।

y रोगसयकारकसङकराकअथवाअसङकराकभदवतअतिदत।

y सङकराककारकजमीवाना दवदभननवगवभयतःभदवतअतिदत।एतएककोदिकजमीवातः

अथवाबकोदिकजमीवातःभदवतअतिदनत।

y रोगसयउपचारतःतसयकारकरोगाणनावगतिसयआधारणदकरयत।

y सङकराककारकवायविारा, जलविारा,िारमीररकसमपकति विाराअथवा रोगवाकविारा

परसरदनत।

y रोगाणादनवारणसल-उपचारसयअपकषयासमयकअदसत।

y सङकराकरोगाणा दनवारण जनसवासथयसवचतादवदधविारा कतथ िकयत यन

सङकराककारकनयनमीभवदत।

y टमीकाकरणविारासङकराकरोगाणादनवारणकतथिकयत।

y सङकराकरोगाणा दनवारण परभाविादल कतति आवशयक अदसत यत

सावतिजदनकसवचतायातःतथाचटमीकाकरणसयसदवधासववषाकतउपलबधाभवत।

अभयासः

1. गतएकदसनवषवभवनततःकदतवाररगणातःअभवन?रोगतःकतःआसमीत?

(क) एतानरोगानिरमीकतथभवनततःसवसयदिनचयातियादकपररवततिनकररषयदनत?

(ि) एतभयतःरोगभयतःरकषणाथथभवनततःसवपररसरदकपररवततिनकततिइचदनत?

2. वदयतः/पररचाररका /सवासथयकतिचारमी अनयषा जनाना अपकषया रगणाना समपकव

अदधकभवदनत।पररजाननतयततआतानरोगातकथरकषदनत?

3. सवसयपररसरएकसववकषणकवतिनततथाचपररजाननतयतसाानयततःकतरयतःरोगातः

भवदनत?एतानरोगानपरसरणातसथगदयतसवसथानमीयपरिासनसयकतसचनािित।

4. कदशतबालतःसवरोगसयदवषयवकनिकनोदत।वयकथजानमीतःयत(क) बालतःरगणतःअदसत।

(ि) तसयकतःरोगतःअदसत?

Page 14: व्ं कथं रुग् याः भवयामः? (why Do We Fall Ill) · 183 अध्या्ः 13 व्ं कथं रुग् याः भवयामः?

196

5. अधोदलदितासकासपररदसथदतषकदशतजनतःपनतःरगणतःभदवतअतिदत?दकथति?

(क) यिासतःिमीतजवरातसमयकजायानतःअदसत।

(ि) सतःिमीतजवरातसमयकजाततःअदसततथाचसररकयापमीदडतसयरगणसय

सवाकवतिनअदसत।

(ग) िमीतजवरात समयक भतवा चतवारर दिनादन उपवास करोदत तथा च

सररकयापमीदडतसयजनसयसवाकवतिनअदसत?

6. अधोदलदितासकासपररदसथदतषभवनततःरगणातःभदवतअतिदनत?दकथति?

(क) यिाभवतापरमीकषायातःसयतःअदसत?

(ि) यिाभवनततःलोकयानअथवारलयानदिनविययातराकतवनततःसदनत?

(ग) यिाभवतादतरसररकयापमीदडततःअदसत।