5
5 A.M. MANTRAS Open the 5am_mantras sound file (mantras with titles in bold/italics can be learned individually and are listed with the sound files & transcripts) Build a fire of dung and ghee and start with Vyahruti Yajnya Bhooh swaha agnaye idam na mama (give 1 drop of ghee) Bhuwah swaha wayaye idam na mama (give 1 drop of ghee) Swah swaha sooryaya idam na mama (give 1 drop of ghee) Bhoor buwah swah swaha prajapataye idam na mama (give 1 spoon of ghee) Shanti mantras Om poornamadah poornamidam poornaat poornamudachate Poornasya poornamaadaya poorname vavashishate Om shaantih shaantih shaantih (3times) Om asato ma sad gamaya Tamaso ma jyotir gamaya Mrityor ma amritam gamaya Om shaantih shaantih shaantih (3 times) Om sahanaa vavatu sahanau bhunaaktu Saha veeryam keravaavahai Tejasvinaa vaditamastu ma vid vishaavahai Om shaantih shaantih shaantih (3 times) Sarvepi sukinah santu Sarve santu niramayah Sarve bhadrani pashyantu Maa kaschit dukamaapnuyat Om shaantih shaantih shaantih (3 times) Gayatri mantra Om bhoor bhuwah swahah Om tat savitur varenyam Bhargo devasya dheemahi Dhiyo yo nah prachodayat om (3 times) Tryambakam mantra Om tryambakam yajamahe Sugandhim pu shti vardanum Urvaarukamiva bandhanaat Mrityormuksheeya maamritat swaha (11 times) Om chatwari shrunga

5 Am Mantras

Embed Size (px)

DESCRIPTION

SACRED MANTRAMS

Citation preview

Page 1: 5 Am Mantras

5 A.M. MANTRASOpen the 5am_mantras sound file

(mantras with titles in bold/italics can be learned individuallyand are listed with the sound files & transcripts)

Build a fire of dung and ghee and start with Vyahruti YajnyaBhooh swaha agnaye idam na mama (give 1 drop of ghee)Bhuwah swaha wayaye idam na mama (give 1 drop of ghee)Swah swaha sooryaya idam na mama (give 1 drop of ghee)Bhoor buwah swah swaha prajapataye idam na mama (give 1 spoon of ghee)

Shanti mantrasOm poornamadah poornamidam poornaat poornamudachatePoornasya poornamaadaya poorname vavashishateOm shaantih shaantih shaantih (3times)

Om asato ma sad gamayaTamaso ma jyotir gamaya Mrityor ma amritam gamayaOm shaantih shaantih shaantih (3 times)

Om sahanaa vavatu sahanau bhunaaktuSaha veeryam keravaavahaiTejasvinaa vaditamastu ma vid vishaavahaiOm shaantih shaantih shaantih (3 times)

Sarvepi sukinah santuSarve santu niramayahSarve bhadrani pashyantuMaa kaschit dukamaapnuyatOm shaantih shaantih shaantih (3 times)

Gayatri mantraOm bhoor bhuwah swahahOm tat savitur varenyamBhargo devasya dheemahiDhiyo yo nah prachodayat om (3 times)

Tryambakam mantra Om tryambakam yajamaheSugandhim pushti vardanumUrvaarukamiva bandhanaatMrityormuksheeya maamritat swaha (11 times)

Om chatwari shrungaOm chatwari shrunga trayo asya padaDwe sheershe saptahastaso asyaTrida buddho vrushabho rorawiti Maho dewo martyam a wiwesha (3 times)

Sunrise Agnihotra mantraSooryaya swaha sooryaya idam na mamaPrajapataye swaha prajapataye idam na mama

Page 2: 5 Am Mantras

Sunset Agnihotra mantraAgnaye swaha agnaye idam na mamaPrajapataye swaha prajapataye idam na mama

AgnimileAgnimile purohitam yajnyasa devamrtvijamHotaram ratnadatamum

Agni purvebirrsibhiridyo nutanairutaSedevam ehavaksati

Agnina rayimasnavat posemevadive diveYasasam viravattamam

Agneyam yajnyamadvarham visvatah paribhurasiSaidevesu gacchati

Agnirhota kavikratuh satyaschitrasrvastamahDevo deve bhirah gamatah

Yadangadasushe tvamagne bhadram karishasiTavetat sataya mangirahah

Upa tvagne dive dive dosa vastardiyavayamNamo bharanta emasi

Rajantamadvaranam gopamrtasya didivimVardamanam sve dame

Sa ma piteve sunevegne supayano bhavaSachasvanasvastaye

Om PrajapatayOm Prajapatay Gajanan Om (11 times)

Om Swami GajananaOm Swami Gajanana (11 times)

Om Bhadram mantraOm bhadram karnebhih shrunyama dewahBhadram pashyema akshabhiryajatrahSthirairangais tushtu wamsa stanubhirwyashema dewahimtahi yadayuhSwastina indrowrddhashrawah swastinah pusha wishwawedahSwastina starkshyo arishtamemih swastino brhaspatirdadhatuOm shantih shantih shantih

Shanti mantraOm dhiyo shanti-iUnta riksha gham shanti-iPrutivi shanti-iApah shanti-iOsadhayah shanti-iVanaspatayah shanti-iVisve devah shanti-i

Page 3: 5 Am Mantras

Brahma shanti-iSarvagam shanti-iShanti reva shanti-iSa ma shanti rehdi Om shanti shanti shanti-I

Sapta Shloki (Seven Verses) All the following mantras are also chanted after Agnihotra.

Yada srushtam jagat sarvam 1Tada lokapitamahahChaturveda samayuktamShashwatam dharmamadishat

Kim satkarma kim adhyatmam 2Yadi vijnyatu marhatiSarva sastreshu grantheshuPramanam paramam shrutih Aspashtam cha kada spashtam 3Tatvajnana wiwechanamAnyatra labhyate kintuPramanam paramam shrutih

Arsha grantheshu sarveshu 4Shruti pramanya mewachaSarvatah saramadadyatNijakalyan hetawe

Shushkawadaratah kechin 5Nanyadastiti wadinahSarwe te wilayam yantiMithya kalaha karinah

Nastikah wedanindakah 6Pakhandah wedadooshakahEte sarwe winashyantiMithyachara prawartakah

Yajnya daan tapah karma 7Swadhyaya nirato bhawetEsha ewa hi shrutyuktahSatya dharma sanatanah

(Esha Adeshah chanted here at Agnihotra time)

Yajnya dharmam charamiDana dharmam charamiTapo dharmam charamiKarma dharmam charamiSwadhyaya dharmam charami

Poonarapi yajnya dharmam charamiPoonarapi dana dharmam charamiPoonarapi tapo dharmam charamiPoonarapi karma dharmam charami

Page 4: 5 Am Mantras

Poonarapi swadhyaya dharmam charami

Poona poonarapi yajnya dharmam charamiPoona poonarapi dana dharmam charamiPoona poonarapi tapo dharmam charamiPoona poonarapi karma dharmam charamiPoona poonarapi swadhyaya dharmam charami

Trisatya SharanagatiSatyam sharanam gachamiSatyadharmam sharanam gachamiSatyadharmasangham sharanam gachami (3 times)

Esha Adeshah is a new mantra chanted after Sapta Shloki at Agnihotra times. esha ádeshahesha upadeshahetad anushásanamevam anushásitavyamevam upásitavyam

The daily disciplines practiced by many Agnihotriis around the world are as follows:4 a.m. Mantras & meditation5 a.m. Mantras---------- Agnihotra10 a.m. Vyahruti Homa followed by 15 minutes meditation12 noon Vyahruti Homa followed by 15 minutes chanting of Gayatri

mantra3 p.m. Vyahruti Homa followed by 15 minutes meditation--------- Agnihotra9 p.m. 15 minutes of Om Tryambakam Yajnya