24
॥ वेदासार ॥ .. Vedantasara .. sanskritdocuments.org September 11, 2017

sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

  • Upload
    others

  • View
    11

  • Download
    0

Embed Size (px)

Citation preview

Page 1: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥.. Vedantasara ..

sanskritdocuments.org

September 11, 2017

Page 2: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

.. Vedantasara ..

॥ वदेासार ॥

Sanskrit Document Information

Text title : Vedantasara

File name : vedantasara.itx

Category : major_works

Location : doc_z_misc_major_works

Author : Sadananda Yogindra (circa 15th cent.)

Transliterated by : Sunder Hattangadi, sunderh at hotmail.com

Proofread by : sunder Hattangadi sunderh at hotmail.com, Pranipata Chaitanya

pranipatachaitanya at yahoo.co.in

Translated by : -

Description-comments : Basics of Vedanta Philosophy

Latest update : May 11, 2003, September 30, 2012, February 7, 2013

Send corrections to : [email protected]

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted without permission, forpromotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

September 11, 2017

sanskritdocuments.org

Page 3: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

अखडं सिदानमवानसगोचरम ।्आानमिखलाधारमाौयऽेभीिसये ॥ १॥अथ तोऽयानानतीततैभानतः ।गुनारा वदेासारं वे यथामित ॥ २॥वदेाो नामोपिनषमाणं तपकारीिणशारीरकसऽूादीिन च ॥ ३॥अ वदेाूकरणात त्दीयःै एव अनबुःैतािसःे न त े पथृगालोचनीयाः ॥ ४॥तऽ अनबुो नाम अिधकािरिवषयसूयोजनािन ॥ ५॥अिधकारी त ु िविधवदधीतवदेवदेानेापाततोऽिधगतािखल-वदेाथऽिन ज्िन जारे वा कािनिषवज नपरुःसरंिननिैमिकूायिोपासनानुानने िनग तिनिखलकषतयािनतािनम लाः साधनचतुयसः ूमाता ॥ ६॥काािन -गा दीसाधनािन ोितोमादीिन ॥ ७॥िनिषािन - नरकािनसाधनािन ॄाणहननादीिन ॥ ८॥िनािन - अकरणे ूवायसाधनािन सावनादीिन ॥ ९॥निैमिकािन - पऽुजानबुीिन जातेादीिन ॥ १०॥ूायिािन - पापयसाधनािन चाायणादीिन ॥ ११॥उपासनािन - सगणुॄिवषयमानसापारपािणशािडिवादीिन ॥ १२॥एतषेां िनादीनां बिुशिुः परं ूयोजनमपुासनानांत ु िचकैां “तमतेमाानं वदेानवुचनने ॄाणािविविदषि यने” (बृ उ ४.४.२२] इािद ौतुःे“तपसा कषं हि” (मन ु १२ - १०४]इािद तृे ॥ १३॥िननिैमिकयोः उपासनानां वारफलंिपतलृोकसलोकूािः

vedantasara.pdf 1

Page 4: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

“कमणा िपतलृोकः िवया दवेलोकः” (बृ उ १-५-१६]इािदौतुःे ॥ १४॥साधनािन - िनािनविुववकेेहामऽुाथ फलभोगिवराग-शमािदषसिममुुुािन ॥ १५॥िनािनविुववकेावद ्ॄवै िनं वुततोऽदिखलमिनिमित िववचेनम ॥् १६॥ऐिहकानां ॐनविनतािदिवषयभोगानांकम जतयािनवदामिुकाणाममतृािद-िवषयभोगानामिनतया तेो िनतरां िवरितः -इहामऽुाथ फलभोगिवरागः ॥ १७॥शमादयु - शमदमोपरितितितासमाधानौााः ॥ १८॥शमावत -् ौवणािदितिरिवषयेो मनसो िनमहः ॥ १९॥दमः - बािेयाणां तितिरिवषयेो िनवत नम ॥् २०॥िनवित तानामतेषेां तितिरिवषये उपरमणमपुरितरथवािविहतानां कम णां िविधना पिरागः ॥ २१॥ितिता - शीतोािदसिहतुा ॥ २२॥िनगहृीत मनसः ौवणादौ तदनगुणुिवषये चसमािधः - समाधानम ॥् २३॥गुपिदवदेावाषे ु िवासः - ौा ॥ २४॥ममुुुम -् मोेा ॥ २५॥एवतूः ूमातािधकारी “शाो दाः”(बृ उ ४.४.२३) इािदौतुःे । उ -“ूशािचाय िजतिेयाय च

ूहीणदोषाय यथोकािरणे ।गणुाितायानगुताय सवदा

ूदयेमतेत स्ततं ममुुवे ॥ २६॥”(उपदशेसाहॐी ३२४.१६.७२)

2 sanskritdocuments.org

Page 5: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

िवषयः - जीवॄैं शुचतैं ूमयेंतऽ एव वदेाानां ताया त ॥् २७॥सु - तदैूमये तितपादकोपिनषमाणच बोबोधकभावः ॥ २८॥ूयोजनं त ु - तदैूमयेगताानिनविृःपानावाि “तरित शोकम आ्िवत ्

(छां उ ७.१.३)इािदौतुःे” ॄिवद ्ॄवै भवित “

(मुड उ ३.२.९)इािदौतुे ॥ २९॥अयमिधकारी जननमरणािदससंारानलसो दीिशराजलरािशिमवोपहारपािणः ौोिऽयं ॄिनं गुमपुसृतमनसुरित “तिानाथ स गुमवेािभगते स्िमािणःौोिऽयं ॄिनम”् (मुड उ १.२.१२)इािदौतुःे ॥ ३०॥स गुः परमकृपयाारोपापवादायनेनैमपुिदशित“तैस िवानपुसया सक्

ूशािचाय शमािताय ।यनेारं पुषं वदे सं

ूोवाच तां ततो ॄिवाम ॥्”(मुड उ १.२.१३)

इािदौतुःे ॥ ३१॥

२असप भतूायां रौ सपा रोपवत व्िुन अवारोपः - अारोपः ॥ ३२॥वु - सिदानमयं ॄ अानािदसकलजडसमहूोऽवु॥ ३३॥अानं त ु - सदसामिनव चनीयं िऽगणुाकं ानिवरोिधभावपं यिििदित वदहम इानभुवात “्दवेाशिंगणुिैन गढूाम”् (ते उ १.३) इािदौतुे ॥ ३४॥

vedantasara.pdf 3

Page 6: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

इदमान ं समििभूायणेकैमनकेिमित च वि॑यते ॥ ३५॥तथािह यथा वृाणां समिभूायणे वनिमकेपदशेोयथा वा जलानां समिभूायणे जलाशय इित तथा नानानेूितभासमानानां जीवगताानानां समिभूायणे तदकेपदशेः“अजामकेा”ं (े उ ४.५) इािदौतुःे ॥ ३६॥इयं समिृोपािधतया िवशुसूधाना ॥ ३७॥एतपिहतं चतैं सव सवरसविनयृािदगणुकममया मीजगारणमीर इित च पिदँयते सकलाानावभासकात ।्“यः सवः सव िवत”् (मुड उ १.१.९) इित ौतुःे ॥ ३८॥ईरयें समिरिखलकारणाारणशरीरमानूचरुा-ोशवदाादकाानमयकोशः सवपरमा-षुिुरत एव लूसूूपलयानिमित च उते ॥ ३९॥यथा वन िभूायणे वृा इनकेपदशेो यथा वा जलाशयिभूायणे जलानीित तथाान िभूायणेतदनकेपदशेः “इो मायािभः पुप ईयत”े (ऋवदे ६.४७.१८)इािदौतुःे ॥ ४०॥अऽ समािपने िसमितापदशेः ॥ ४१॥इयं ििन कृोपािधतया मिलनसूधाना ॥ ४२॥एतपिहतं चतैमानीरािदगणुकं ूाइुत एकाानावभासकात ॥् ४३॥अ ूामोपािधतयानितूकाशकात ॥् ४४॥अापीयमहारािदकारणाारणशरीरमान-ूचरुाोशवदाादकाानमयकोशःसवपरमाषुिुरत एव लूसूशरीरूप-लयानिमित च उते ॥ ४५॥तदानीमतेावीरूाौ चतैूदीािभरितसूािभ-

4 sanskritdocuments.org

Page 7: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

रानविृिभरानमनभुवतः “आनभकु ् चतेोमखुःूाः” (माडू उ ५) इित ौतुःे सखुमहमवाम ्न िकिदविेदषिमिुतपरामशपपे ॥ ४६॥अनयोः समिोव नवृयोिरव जलाशय-जलयोिरव वाभदेः ॥ ४७॥एतपिहतयोरीरूायोरिप वनवृाविाकाशयोिरवजलाशयजलगतूितिबाकाशयोिरव वाभदेः “एष सवर(एष सव एषोऽया षे योिनः सव ूभवायौ िहभतूानाम)्” (माडू उ ६) इािद ौतुःे ॥ ४८॥वनवृतदविाकाशयोज लाशयजलततूितिबाकाशयो-वा धारभतूानपुिहताकाशवदनयोरानतपिहतचतैयो-राधारभतूं यदनपुिहतं चतैं तरुीयिमुते“शां िशवमतैं चतथु मे (स आा स िवयेः)”(माडू उ ७) इािदौतुःे ॥ ४९॥इदमवे तरुीयं शुचतैमानािदतपिहतचतैाां तायःिपडवदिविवं सहावा वां िविवं सिमित चोते ॥ ५०॥अाानावरणिवपेनामकमि शियम ॥् ५१॥आवरणशिावदोऽिप मघेोऽनकेयोजनायतमािद-मडलमवलोकियतनृयनपथिपधायकतया यथाादयतीवतथाान ं पिरिमाानमपिरिमससंािरण-मवलोकियतबृिुिपधायकतयाादयतीव ताशं सामम ।्तं - “घनिघ नमक यथामते िनभं चाितमढूः । तथा बवाित यो मढूःेस िनोपलिपोऽहमाा ॥” इित (हामलकम १्०) ॥ ५२॥अनया आवतृानः कतृ भोृसिुखःिखािदससंारसावनािपभवित यथा ााननेावतृायां रां सप सावना ॥ ५३॥िवपेशिु यथा रानं ावतृ रौ शासपा िदकमुावयवेमानमिप ावतृािनशाऽऽकाशािदूपमुावयित

vedantasara.pdf 5

Page 8: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

ताशं सामम ।् तम -् “िवपेशििलािद ॄाडांजगत स्जृते”् इित । (वासधुा १३) ॥ ५४॥शियवदानोपिहतं चतैं ूधानतया िनिमंोपािधूधानतयोपादान ं च भवित ॥ ५५॥यथा ता तकुाय ूित ूधानतया िनिमंशरीरूधानतयोपादान भवित ॥ ५६॥तमःूधानिवीपशिमदानोपिहतचतैादाकाशआकाशाायवुा योरिररेापोऽः पिृथवीचोते “एतादान आकाशः सतूः”(त ै उ २.१.१) इािदौतुःे ॥ ५७॥तषे ुजाािधदशनामःूाधां तारण ।तदान सरजमािंस कारणगणुूबमणेतेाकाशािदषूे ॥ ५८॥एतावे सूभतूािन ताऽायपीकृतािन चोे ॥ ५९॥एतेः सूशरीरािण लूभतूािन चोे ॥ ६०॥सूशरीरािण सदशावयवािन िलशरीरािण ॥ ६१॥अवयवाु ानिेयपकं बिुमनसी कमियपकंवायपुकं चिेत ॥ ६२॥ानिेयािण ौोऽिुज ायाणाािन ॥ ६३॥एतााकाशादीनां सािकाशंेो ेःपथृक ् पथृक ् बमणेोे ॥ ६४॥बिुना म िनयािकाःकरणविृः ॥ ६५॥मनो नाम सिवकािकाःकरणविृः ॥ ६६॥अनयोरवे िचाहारयोरभा वः ॥ ६७॥अनसुानािकाःकरणविृः िचम ॥् ६८॥अिभमानािकाःकरणविृः अहारः ॥ ६९॥

6 sanskritdocuments.org

Page 9: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

एते पनुराकाशािदगतसािकाशंेो िमिलते उे ॥ ७०॥एतषेां ूकाशाकाािकाशंकाय म ॥् ७१॥इयं बिुा निेयःै सिहता िवानमयकोशो भवित ॥ ७२॥अयं कतृ भोृसिुखःिखािभमाननेहेलोकपरलोकगामीवहािरको जीव इुते ॥ ७३॥मनुानिेयःै सिहतं सनोमयकोशो भवित ॥ ७४॥कमियािण वाािणपादपायपूाािन ॥ ७५॥एतािन पनुराकाशादीनां रजशेो ेः पथृक ् पथृक ्बमणेोे ॥ ७६॥वायवः ूाणापानानोदानसमानाः ॥ ७७॥ूाणो नाम ूागमनवाासामानवत ॥ ७८॥अपानो नामावागमनवााािदानवत ॥ ७९॥ानो नाम िवगमनवानिखलशरीरवत ॥ ८०॥उदानो नाम कठानीय ऊगमनवानुमणवायःु ॥ ८१॥समानो नाम शरीरमगतािशतपीताािदसमीकरणकरः ॥ ८२॥समीकरणु पिरपाककरणं रसिधरशबुपरुीषािदकरणिमित यावत ॥् ८३॥केिच ु नागकूम कृकलदवेदधनयााः पाेवायवः सीित वदि ॥ ८४॥तऽ नाग उिरणकरः । कूम उीलनकरः । कृकलः ुरः ।दवेदो जृणकरः । धनयः पोषणकरः ॥ ८५॥एतषेां ूाणािदभा वााणादयः पवैिेत केिचत ॥् ८६॥एताणािदपकमाकाशािदगतरजशेोिमिलते उते ॥ ८७॥इदं ूाणािदपकं कमियःै सिहतं साणमयकोशो भवित ।अ िबयाकने रजशकाय म ॥् ८८॥एतषे ु कोशषे ु मे िवानमयो ानशिमान क्तृ पः ।

vedantasara.pdf 7

Page 10: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

मनोमय इाशिमान क्रणपः ।ूाणमयः िबयाशिमान क्ाय पः ।योयादवेमतेषेां िवभाग इित वण यि ।एतोशऽयं िमिलतं सूशरीरिमुते ॥ ८९॥अऽािखलसूशरीरमकेबिुिवषयतया वनवलाशयवासमिरनकेबिुिवषयतया वृवलवा िरिप भवित ॥ ९०॥एतमपुिहतं चतैं सऽूाा िहरयगभ ः ूाणेुतेसव ऽानुतूाानेािबयाशिमपिहता ॥ ९१॥अषैा समिः लूूपापेया सूाूशरीरंिवानमयािदकोशऽयं जामासनामयाोऽतएवलूूपलयानिमित चोते ॥ ९२॥एतपुिहतं चतैं तजैसो भवित तजेोमयाःकरणोपिहतात ॥् ९३॥अापीयं िः लूशरीरापेया सूािदित हतेोरवेसूशरीरं िवानमयािदकोशऽयं जामासनामयाोऽतएवलूशरीरलयानिमित चोते ॥ ९४॥एतौ सऽूातजैसौ तदान मनोविृिभः सूिवषयाननभुवतः“ूिविवभैुजसः” (माडू उ ३) इिदौतुःे ॥ ९५॥अऽािप समिोपिहतसऽूातजैसयोव नवृवदव-िाकाशव जलाशयजलवतूितिबाकाशवाभदेः ॥ ९६॥एवं सूशरीरोिः ॥ ९७॥लूभतूािन त ु पीकृतािन ॥ ९८॥पीकरणं ाकाशािदपकैेकं िधा समं िवभतषे ु दशस ु भागषे ु ूाथिमकाभागाकंेचतधुा समं िवभ तषेां चतणुा भागानांितीयाध भागपिरागने भागारषे ु योजनम ॥् ९९॥तम -्“िधा िवधाय चकैैकं चतधुा ूथमं पनुः ॥

8 sanskritdocuments.org

Page 11: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

तेरितीयाशंयैजना पते ॥” इित ॥ ॥ १००॥अाूामायं नाशनीयं िऽवृरणौतुःेपीकरणापुलणात ॥् १०१॥पानां पाके समानऽेिप तषे ु च“वशैेा ु तादादः” (ॄ सू २.४.२२)इित ायनेाकाशािदपदशेः सवित ॥ १०२॥तदानीमाकाशे शोऽिभते वायौ शशा वौशशपायुशशपरसाः पिृथांशशपरसगा ॥ १०३॥एतेः पीकृतेो भतूेो भभू ुवःमहज नपःस-िमतेामकानामपुय ुपिरिवमानानामतलिवतलसतुलरसातल-तलातलमहातलपातालनामकानामधोऽधोिवमानानांलोकानां ॄाड तदग तचतिुव धलूशरीराणांतिचतानामपानादीनां चोिभ वित ॥ १०४॥चतिुव धशरीरािण त ु जरायजुाडजदेजोिाािन ॥ १०५॥जरायजुािन जरायुो जातािन मनुपादीिन ॥ १०६॥अडजाडेो जातािन पिपगादीिन ॥ १०७॥देजािन देेो जातािन यकूमशकादीिन ॥ १०८॥उिािन भिूममिु जातािन लतावृादीिन ॥ १०९॥अऽािप चतिुव धसकललूशरीरमकेानकेबिुिवषयतयावनवलाशयवा समिवृ वलवा िरिप भवित ॥ ११०॥एतमपुिहतं चतैं वैानरो िवरािडुतेसव नरािभमािनाििवधं राजमाना ॥ १११॥अषैा समिः लूशरीरमिवकारादमयकोशःलूभोगायतना लूशरीरं जामिदित च पिदँयते ॥ ११२॥एतपुिहतं चतैं िव इुते सूशरीरािभमानमपिरलूशरीरािदूिवात ॥् ११३॥

vedantasara.pdf 9

Page 12: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

अाषेा िः लूशरीरमिवकारादवेहतेोरमयकोशो जामिदित चोते ॥ ११४॥तदानीमतेौ िववैानरौ िदवाताकवणाििभःबमाियितने ौोऽादीियपकेनबमाशपरसगानीोपेयमूजापितिभःबमाियितने वागादीियपकेनबमाचनादानगमनिवसगा नांचतमु ुखशरातुःैबमाियितने मनोबुहारिचानेारिेयचतेुणबमािनयाहाय चैां सवा नतेान ्लूिवषयाननभुवतः “जागिरतानो बिहःूः” (माडू उ ३)इािदौतुःे ॥ ११५॥अऽानयोः लूिसमोपिहतिववैानरयोवनवृवदविाकाशव जलाशयजलवतूितिबाकाशवपवू वदभदेः ॥ ११६॥एवं पीकृतपभतूेः लूूपोिः ॥ ११७॥एतषेां लूसूमकारणूपानामिप समिरकेोमहापो भवित यथावारवनानां समिरकंे महनं भवितयथा वावारजलाशयानां समिरकेो महान ज्लाशयः ॥ ११८॥एतपिहतं वैानरादीरपय ं चतैमवारवनाविाकाशवदवारजलाशयगतूितिबाकाशवकैमवे ॥ ११९॥आां महाूपतपिहतचतैाां तायिपडवदिविवंसदनपुिहतं चतैं “सव खिदं ॄ” (छा उ ३.१४.१)इित (महा) वा वां भवित िविवं समिप भवित ॥ १२०॥एवं वुवारोपोऽारोपः सामाने ूदिश तः ॥ १२१॥

३इदान ूगानीदिमदमयमयमारोपयतीित िवशषेत उते ॥ १२२॥

10 sanskritdocuments.org

Page 13: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

अितूाकृतु “आा व ै जायत े पऽुः” इािदौतुःे ििवपऽुऽेिप ूमेदशनाऽु े पु े न े चाहमवे पुो नेानभुवापऽु आिेत वदित ॥ १२३॥चावा कु “स वा एष पुषोऽरसमयः” (त ै उ २.१.१) इािदौतुःेूदीगहृापऽुं पिरािप िनग मदशनालूोऽहंकृशोऽहिमानभुवा लूशरीरमािेत वदित ॥ १२४॥अपरावा कः “ते ह ूाणाः ूजापितं िपतरमेोचःु” (छा उ ५.१.७)इािदौतुिेरियाणामभावे शरीरचलनाभावााणोऽहंबिधरोऽहिमानभुवािेयायािेत वदित ॥ १२५॥अपरावा कः “अोऽर आा ूाणमयः” (त ै उ २.२.१)इािदौतुःे ूाणाभाव इियािदचलनायोगादहमशनायावानहंिपपासावािनािद अनभुवा ूाण आिेत वदित ॥ १२६॥अुचावा कः “अोऽर आा मनोमयः” (त ै उ २.३.१)इािदौतुमे निस सु े ूाणादरेभावादहं सवानहंिवकवािनानभुवा मन आिेत वदित ॥ १२७॥बौु “अोऽर आा िवानमयः” (त ै उ २.४.१)इािदौतुःे कत ुरभावे करण शभावादहं कता हं भोेानभुवाबिुरािेत वदित ॥ १२८॥ूाभाकरतािककौ त ु “अोऽर आानमयः” (त ै उ २.५.१)इािदौतुबे ुादीनामान ेलयदशनादहमोऽहमानीानभुवााानमािेतवदतः ॥ १२९॥भाु “ूानघन एवानमयः” (माडू उ ५) इािदौतुःे सषुुौूकाशाूकाशसावाामहं न जानामीानभुवााानोपिहतंचतैमािेत वदित ॥ १३०॥अपरो बौः “असदवेदेमम आसीत”् (छा उ ६.२.१)इािदौतुःे सषुुौ सवा भावादहं सषुुौ नासिमिुताभावपरामशिवषयानभुवा शूमािेत वदित ॥ १३१॥एतषेां पऽुादीनामनामुते ॥ १३२॥

vedantasara.pdf 11

Page 14: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

एतरैितूाकृतािदवािदिभेष ुौिुतयुनभुवाभासषे ुपवू पवूौिुतयुनभुवाभासानामुरोतरौिुतयुनभुवाभास-ैराबाधदशनाऽुादीनामनां मवे ॥ १३३॥िक ूगलूोऽचरुूाणोऽमना अकता चतैं िचाऽंसिदािदूबलौिुतिवरोधाद पऽुािदशूपय जडचतैभाने घटािदवदिनादहं ॄिेतिवदनभुवूाबा तिुतयुनभुवभासानांबािधतादिप पऽुािदशूपय मिखलमनावै ॥ १३४॥अतासकं िनशुबुमुसभावंूैतमवेाविित वदेािवदनभुवः ॥ १३५॥एवमारोपः ॥ १३६॥

४अपवादो नाम रिुववत सप रमुाऽविुववत ावनुोऽानादःेूप वमुाऽम ॥् १३७॥तम -्“सततोऽथाूथा िवकार इदुीिरतः ।अततोऽथाूथा िववत इदुीिरतः ॥” इित ॥ १३८॥तथािह एतोगायतनं चतिुव धसकललूशरीरजातंभोयपापानािदकमतेदायतनभतूभरूािदचतदु शभवुनातेदायतनभतूंॄाडं चतैवमतेषेां कारणपं पीकृतभतूमाऽं भवित ॥ १३९॥एतािन शािदिवषयसिहतािन पीकृतािन भतूािन सूशरीरजातंचतैवमतेषेां कारणपापीकृतभतूमाऽं भवित ॥ १४०॥एतािन सािदगणुसिहतापीकृताुि-ुमणेतैारणभतूाानोपिहतचतैमाऽं भवित ॥ १४१॥एतदानमानोपिहतं चतैं चेरािदकमतेदाधार-भतूानपुिहतचतैपं तरुीयं ॄमाऽं भवित ॥ १४२॥आामारोपापवादाां तदाथ शोधनमिप

12 sanskritdocuments.org

Page 15: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

िसं भवित ॥ १४३॥तथािह - अानािदसमिरतेपिहतं सव ािदिविशंचतैमतेदनपुिहतं चतैयं तायःिपडवदकेनेावभासमान ंतदवााथ भवित ॥ १४४॥एतपापुिहताधारभतूमनपुिहतं चतैं तदलाथ भवित ॥ १४५॥अानािदिरतेपिहताािदिविशचतैमते-दनपुिहतं चतैयं तायःिपडवदकेनेावभासमान ंदवााथ भवित ॥ १४६॥एतपापुिहताधारभतूमनपुिहतं ूगानंतरुीयं चतैं दलाथ भवित ॥ १४७॥अथ महावााथ वय त े । इदं तमिसवांसऽयणेाखडाथ बोधकं भवित ॥ १४८॥सऽयं नाम पदयोः सामानािधकरयंपदाथ योिव शषेणिवशेभावः ूगा-लणयोललणभाविेत ॥ १४९॥तम -्“सामानािधकरयं च िवशषेणिवशेता ।ललणसः पदाथ ू गानाम ॥्” इित ॥ १५०॥सामानािधकरयसावथा सोऽयं दवेद इिाेतालिविशदवेदवाचकसशतैालिविशदवेद-वाचकायशं चकैििडे ताय सः । तथा चतमसीित वाऽेिप परोािदिविशचतैवाचकतद-ापरोािद िविशचतैवाचकद चकैिंतैेताय सः ॥ १५१॥िवशषेणिवशेभावसु यथा तऽवै वाेसशाथ तालिविशदवेदायशंाथतालिविशदवेदचाोभदेावत कतया िवशषेणिवशेभावः । तथाऽािप वाेतदाथ परोािदिविशचतै दाथा परोािदिविशचतै

vedantasara.pdf 13

Page 16: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

चाोभदेावत कतया िवशषेणिवशेभावः ॥ १५२॥ललणसुयथा तऽवै सशायशंयोदथ योवा िवतालतैालिविशपिरागनेािवदवेदने सह ललणभावः ।तथाऽािप वाे तदयोदथ योवा िवपरोापरोािद-िविशपिरागनेािवचतैने सह ललणभावः ॥ १५३॥इयमवे भागलणेुते ॥ १५४॥अिाे नीलमुलिमित वावााथ न सते ॥ १५५॥तऽ त ु नीलपदाथ नीलगणुोलपदाथलि चशौपटािदभदेावत कतयाोिवशषेणिवशे-पससंग ातरिविशातर तदै वावााथ ाीकारे ूमाणारिवरोधाभावाााथ ःसते ॥ १५६॥अऽ त ु तदाथ परोािदिविशचतैदाथा परोािदिविशचतै चाोभदेावत कतयािवशषेणिवशेभावससंग ातरिविशातरतदै वा वााथ ाीकारे ूािदूमाणिवरोधाााथन सते ॥ १५७॥तम -्“ससंग वा िविशो वा वााथ नाऽ सतः ।अखडकैरसने वााथ िवषां मतः ॥” इित (पदशी ७.७५) ॥ १५८॥अऽ गायां घोषः ूितवसतीितवावहणािप न सते ॥ १५९॥तऽ त ु गाघोषयोराधाराधयेभावलण वााथ ाशषेतोिवाााथ मशषेतः पिर तितीरलणायायुाहणा सते ॥ १६०॥अऽ त ु परोापरोचतैकैलणवााथ भागमाऽ े िवरोधाागारमिपपिरालणाया अयुाहणान सते ॥ १६१॥

14 sanskritdocuments.org

Page 17: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

न च गापदं ाथ पिरागने तीरपदाथयथा लयित तथा तदं दं वााथ पिरागने दाथ तदाथ वालयतः कुतो जहणा न सतइित वाम ॥् १६२॥तऽ तीरपदाौवणने तदथा ू तीतौ लणयाततीपेायामिप तदयोः ौयूमाणनेतदथ ू तीतौ लणया पनुरतरपदनेातर-पदाथ ू तीपेाभावात ॥् १६३॥अऽ शोणो धावतीितवावदजहणािप न सवित ॥ १६४॥तऽ शोणगणुगमनलण वााथ िवादपिरागने तदाौयाािदलणयातिरोधपिरहारसवादजहणा सवित ॥ १६५॥अऽ त ु परोापरोािदिविशचतैकैवााथ िवादपिरागने तिनो यकिचदथ लितऽेिप तिरोधपिरहारासवा-दजहणा न सववे ॥ १६६॥न च तदं दं वा ाथ िवाशंपिरागनेा-ंशारसिहतं दाथ तदाथ वा लयतःकथं ूकारारणे भागलणाीकरणिमित वाम ॥् १६७॥एकेन पदने ाथाशपदाथा रोभयलणायाअसवादारणे तदथ ू तीतौ लणयापनुतीपेाभावा ॥ १६८॥ताथा सोऽयं दवेद इित वां तदथ वातालतैालिविशदवेदलण वााथ ाशं ेिवरोधाितालतैालिविशाशंं पिरािवंदवेदाशंमाऽं लयित तथा तमसीितवां तदथ वापरोापरोािदिविशचतैकैलणवााथ ाशं े िवरोधािपरोापरोिविशाशंं

vedantasara.pdf 15

Page 18: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

पिरािवमखडचतैमाऽं लयतीित ॥ १६९॥अथाधनुाहं ॄाि (बृ उ १.४.१०)इनभुववााथ वय त े ॥ १७०॥एवमाचायणाारोपापवादपरुःसरं तदाथशोधिया वानेाखडाथऽवबोिधतऽेिधकािरणोऽहंिनशुबुमुसभावपरमानानायंॄाीखडाकाराकािरता िचविृदिेत ॥ १७१॥सा त ु िचितिबसिहता सती ूगिभमातं परिवषयीकृ तताानमवे बाधत े तदा पटकारणतदुाहेपटदाहवदिखलकारणऽेान े बािधत े सित ताय ािखलबािधतादभू ताखडाकाराकािरता िचविृरिप बािधता भवित ॥ १७२॥तऽ ूितिबितं चतैमिप यथा दीपूभािदूभावभासनासमथा सती तयािभभतूा भवित तथा यकाशमानूगिभपरॄावभासनानहतयातनेािभभतूं सत ्ोपािधभतूाखडवृबेा िधताप णाभावेमखुूितिब मखुमाऽवगिभपरॄमाऽं भवित ॥ १७३॥एवं च सित “मनसवैानिुम”् (बृ उ ४.४.१९)“यनसा न मनतु”े(के उ १.५) इनयोः ौुोरिवरोधो विृााीकारणेफलाूितषधेूितपादनात ॥् १७४॥तम -्“फलामवेा शाकृििन वािरतम ।्ॄयाननाशाय विृािरपिेता ॥” इित (पदशी ६.९०) ॥ १७५॥“यकाशमानााभास उपयुते ।” इित च (पदशी ६.९२) ॥ १७६॥जडपदाथा काराकािरतिचवृिेव शषेोऽि ॥ १७७॥तथािह । अयं घट इित घटाकाराकािरतिचविृरातं घटंिवषयीकृ तताानिनरसनपरुःसरं गतिचदाभासनेजडं घटमिप भासयित ॥ १७८॥तं -

16 sanskritdocuments.org

Page 19: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

“बिुतिचदाभासौ ाविप ातुो घटम ।्तऽाान ं िधया नँयदेाभासने घटः ुरते ॥्” इित । (पदशी ७.९१)॥ १७९॥यथा दीपूभामडलमकारगतं घटपटािदकं िवषयीकृतताकारिनरसनपरुःसरं ूभया तदिप भासयतीित ॥ १८०॥

५एवं भतूपचतैसााारपय ं ौवणमनन-िनिदासनसमानुानापिेताऽेिप ूदँय े ॥ १८१॥ौवणं नाम षिधिलरैशषेवदेाानामितीयविुनताया वधारणम ॥् १८२॥िलािन तपूबमोपसहंाराासापवू ताफलाथ वादोपपाािन ॥ १८३॥तम -्“उपबमोपसहंारावासोऽपवू ताफलम ।्अथ वादोपपी च िलं ताय िनण य े ॥” ॥ १८४॥ूकरणूितपााथ तदायोपपादनमपुबमोपसहंारौ ।यथा छाोय े षााय े ूकरणूितपााितीयवनु“एकमवेाितीयम”् (६.२.१) इादौ “ऐतदािमदं सव म”् (६.८.७)इे च ूितपादनम ॥् १८५॥ूकरणूितपा वनुे पौनःपुनेूितपादनमासः । यथा तऽवैाितीयविुन मेतमसीित नवकृः ूितपादनम ॥् १८६॥ूकरणूितपााितीयवनुः ूमाणारा-िवषयीकरणमपवू ता । यथा तऽवैाितीयवनुोमानारािवषयीकरणम ॥् १८७॥फलं त ु ूकरणूितपााान तदनुानवा तऽ तऽ ौयूमाणं ूयोजनम ।् यथा तऽ “आचाय वाुषोवदे त तावदवे िचरं याव िवमोथे स”े (६.१४.२)इितीयवुान तािः ूयोजनं ौयूत े ॥ १८८॥

vedantasara.pdf 17

Page 20: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

ूकरणूितपा तऽ तऽ ूशसंनमथ वादः ।यथा तऽवै “उत तमादशेमूाो यनेाौतुं ौतुं भवमतंमतमिवातं िवातम”् (६.१.३) इितीयवुू शसंनम ॥् १८९॥ूकरणूितपााथ साधन े तऽ तऽ ौयुमाणा यिुपपिः । यथातऽ “यथा सौकेैन मिृडने सव मृयं िवातंााचारणं िवकारो नामधयें मिृकेवे सम”् (६.१.४)इादावितीयवसुाधन े िवकार वाचारणमाऽे यिुः ौयूत े ॥ १९०॥मननं त ु ौतुाितीयवनुो वदेाानगुणुयिुिभरनवरतमनिुचनम ् ॥१९१॥िवजातीयदहेािदूयरिहताितीयवसुजातीयूयूवाहो िनिदासनम ् ॥१९२॥समािधििवधः सिवकको िनिव किेत ॥ १९३॥तऽ सिवकको नाम ातृानािदिवकलयानपेयाितीयविुनतदाकाराकािरतायािवृरेवानम ॥् १९४॥तदा मृमयगजािदभानऽेिप मृानवतैभानऽेतैं व ु भासते ॥ १९५॥तम -्“िशपं गगनोपमं परम ्सकृिभातं जमकेमरम ।्अलेपकं सव गतं यदयम ्तदवे चाहं सततं िवमुमोम ॥्” इित

(उपदशेसाहॐी ७३.१०.१) ॥ १९६॥िनिव ककुातृानािदिवकलयापेयाितीयविुनतदाकाराकािरतायािवृरेिततरामकेीभावनेावानम ॥् १९७॥तदा त ु जलाकाराकािरतलवणानवभासने जलमाऽावभासवदितीय-वाकाराकािरतिचवृनवभासनेाितीयवमुाऽमवभासते ॥ १९८॥तता सषुुेाभदेशा न भवित । उभयऽ वृभान ेसमानऽेिप तावासावमाऽणेानयोभदोपपःे ॥ १९९॥

18 sanskritdocuments.org

Page 21: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

अाािन यमिनयमासनूाणायामूाहारधारणाानसमाधयः ॥ २००॥तऽ “अिहंसासायेॄचया पिरमहा यमाः” ॥ २०१॥“शौचसोषतपःाायेरूिणधानािन िनयमाः” ॥२०२॥करचरणािदसंानिवशषेलणािन पिकादीासनािन ॥ २०३॥रचेकपरूककुकलणाः ूाणिनमहोपायाः ूाणायामाः ॥ २०४॥इियाणां िवषयेः ूाहरणं ूाहारः ॥ २०५॥अितीयवुिरियधारणं धारणा ॥ २०६.।तऽाितीयविुन िवि िविािरियविृूवाहो ानम ॥् २०७॥समािधूः सिवकक एव ॥ २०८॥एवमािनो िनिव कक लयिवपेकषायरसाादलणाारोिवाः सवि ॥ २०९॥लयावदखडवनवलनने िचवृिेन िा ॥ २१०॥अखडवनवलनने िचवृरेावलनं िवपेः ॥ २११॥लयिवपेाभावऽेिप िचवृरेा गािदवासनयाीभावादखडवनवलनं कषायः ॥ २१२॥अखडवनवलननेािप िचवृःे सिवककानाादनंरसाादः । समाारसमये सिवककानाादनं वा ॥ २१३॥अनने िवचतुयने िवरिहतं िचं िनवा तदीपवदचलंसदखडचतैमाऽमवितते यदा तदा िनिव ककःसमािधिरुते ॥ २१४॥यम -्“लये सोधयिेतं िविं शमयेनुः ।सकषायं िवजानीयामूां न चालयते ॥्नाादयिेसं तऽ िनःसः ूया भवते”् इित च

(गौडपादकािरका ३.४४-४५)“यथा दीपो िनवातो नेत े सोपमा तृा” इित च

vedantasara.pdf 19

Page 22: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

(गीता ६ - १९) ॥ २१५॥

६अथ जीवुलणमुते ॥ २१६॥जीवुो नाम पाखडॄाननेतदानबाधनारा पाखडॄिणसााृतऽेानताय सितकमसशंयिवपय यादीनामिपबािधतादिखलबरिहतो ॄिनः ॥ २१७॥“िभते दयमििँछे सव सशंयाः ।ीये चा कमा िण तिे परावरे ॥”इािदौतुःे (मुड उ २.२.८) ॥ २१८॥अयं त ुुानसमये मासंशोिणतमऽूपरुीषािदभाजननेशरीरणेामाापटुािदभाजननेिेयमामणेाशना-िपपासाशोकमोहािदभाजननेाःकरणने च पवू पवू वासनयािबयमाणािन कमा िण भुमानािन ानािवारफलािनच पँयिप बािधतारमाथ तो न पँयते । यथेजालिमितानवांिदजालं पँयिप परमाथ िमदिमित न पँयित ॥ २१९॥“सचरुचिुरव सकणऽकण इव” इािदौतुःे ॥ २२०॥उ -“सषुुवामित यो न पँयितयं च पँयिप चायतः ॥तथा च कुव िप िनिय यःस आिवा इतीह िनयः ॥” इित (उपदशेसाहॐी ५) ॥ २२१॥अथ ानावू िवमानानामवेाहारिवहारादीनामनवुिृव-भवासनानामवेानवुिृभ वित शभुाशभुयोरौदासीं वा ॥ २२२॥तम ।् -“बुातैसत यथेाचराणं यिद ।शनुां तशावै को भदेोऽशिुचभणे ॥ इित (नैिसिः ४.६२)

20 sanskritdocuments.org

Page 23: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

“ॄिवं तथा मुा स आो न चतेरः ॥)” इित च (उपदशेसाहॐी ११५)॥ २२३॥तदानीममािनादीिन ानसाधनाें ादयः सणुाालारवदनवुत े ॥२२४॥तम -्“उाावबोध ें ादयो गणुाः ।अयतो भव न त ु साधनिपणः ॥” इित (नैिसिः ४.६९) ॥२२५॥िकं बनायं दहेयाऽामाऽाथ िमािना-परेाूािपतािन सखुःखलणाार-फलानभुवःकरणाभासादीनामवभासकःसंदवसान े ूगानपरॄिण ूाणे लीन ेसानताय संाराणामिप िवनाशारमकैव-मानकैरसमिखलभदेूितभासरिहतमखडॄावितत े ॥ २२६॥“न त ूाणा उामि” (बृ उ ४.४.६)“अऽवै समवनीय”े (बृ उ ३.२.११)“िवमु िवमुत”े (कठ उ ५.१) इािदौतुःे ॥ २२७॥इित सदान योगी िवरिचतो वदेासारनाम मः समाः ।Encoded and proofread by Sunder Hattangadi sunderh athotmail.comProofread by Pranipata Chaitanya

.. Vedantasara ..Searchable pdf was typeset using generateactualtext feature of XƎLATEX 0.99996

on September 11, 2017

Please send corrections to [email protected]

vedantasara.pdf 21

Page 24: sanskritdocuments.org · 2017-11-22 · Vedantasara .. vedantasara.pdf Author Sadananda Yogindra \(circa 15th cent.\) , Transliterated by: Sunder Hattangadi, sunderh at hotmail.com

॥ वदेासार ॥

22 sanskritdocuments.org